鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
pramuditā pramuditā [Mvyt: 886] 【中文】歡喜地,極喜地

pramādasthānam pramādasthānam [Mvyt: 6950] 【中文】住放逸

pramādaḥ pramādaḥ [Mvyt: 7918] 【中文】勃邏麼那

pramādaḥ pramādaḥ [Mvyt: 1975] 【中文】放逸

pramādaḥ pramādaḥ [Mvyt: 7789] 【中文】缽羅麼陀

pramātram pramātram [Mvyt: 7879] 【中文】缽囉麼怛囉

pramātraḥ (pramatraḥ) pramātraḥ (pramatraḥ) [Mvyt: 7751] 【中文】極量

pramāṇam pramāṇam [Mvyt: 4526] 【中文】因明,量

pramāṇatarkanirgatārthāḥ pramāṇatarkanirgatārthāḥ [Mvyt: 4404] 【中文】理學與乾慧者所用名目,無量慧中本續名

prapatitaḥ prapatitaḥ [Mvyt: 6723] 【中文】打,墮墜

prapitāmahaḥ prapitāmahaḥ [Mvyt: 3881] 【中文】曾祖,曾祖母

prapitāmahī prapitāmahī [Mvyt: 3883] 【中文】曾祖母

prapātaḥ prapātaḥ [Mvyt: 5124] 【中文】嶮峻

prapātaḥ prapātaḥ [Mvyt: 5264] 【中文】險峻

praraṇitaḥ praraṇitaḥ [Mvyt: 3014] 【中文】遍吼,極舞動聲

praribhāsaḥ praribhāsaḥ [Mvyt: 2821] 【中文】光影

prarodanam prarodanam [Mvyt: 6926] 【中文】哭

prarūpaṇā prarūpaṇā [Mvyt: 7455] 【中文】最解

prasabham prasabham [Mvyt: 6858] 【中文】現面,力

prasajya pratiṣedhaḥ prasajya pratiṣedhaḥ [Mvyt: 4509] 【中文】是遮

prasannaḥ prasannaḥ [Mvyt: 7295] 【中文】明,喜

prasaṅgaḥ prasaṅgaḥ [Mvyt: 4522] 【中文】容有

prasaṅgaḥ prasajyate prasaṅgaḥ prasajyate [Mvyt: 4724] 【中文】墮於過

prasenam prasenam [Mvyt: 4268] 【中文】明顯

prasiddhaḥ prasiddhaḥ [Mvyt: 2622] 【中文】最成就,最稱讚

prasiddhiḥ prasiddhiḥ [Mvyt: 2625] 【中文】稱讚

praskandaḥ (praskandhaḥ) praskandaḥ (praskandhaḥ) [Mvyt: 6815] 【中文】行,入

praskandibalam praskandibalam [Mvyt: 8212] 【中文】缽羅塞建提力

praskannaḥ (praskandhaḥ. prask praskannaḥ (praskandhaḥ. praskantaḥ) [Mvyt: 7172] 【中文】沉,極入

prasphoṭakaḥ prasphoṭakaḥ [Mvyt: 3346] 【中文】極壞

prasphoṭanam (praspoṭanam) prasphoṭanam (praspoṭanam) [Mvyt: 9422] 【中文】開

prasrabdhakāyaḥ sukhaṃ vedayat prasrabdhakāyaḥ sukhaṃ vedayati [Mvyt: 1588] 【中文】身輕安故便受勝樂

prasrabdhisaṃbodhyaṅgam (praśr prasrabdhisaṃbodhyaṅgam (praśrabdhisaṃbodhyaṅgam) [Mvyt: 993] 【中文】輕安覺支,輕安覺枝

prasrabdhiḥ prasrabdhiḥ [Mvyt: 1940] 【中文】輕安

prasrabhya cittasaṃskārān praś prasrabhya cittasaṃskārān praśvasan prasrabhya cittasaṃskārān praśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1186] 【中文】我已止心行出息了知我已止心行出息

prasrabhya cittasaṃskārān āśva prasrabhya cittasaṃskārān āśvasan prasrabhya cittasaṃskārān āśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1185] 【中文】我已止心行入息了知我已止心行入息

prasrabhya kāyasaṃskārān praśv prasrabhya kāyasaṃskārān praśvasan prasrabhya kāyasaṃskārān praśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1180] 【中文】我已止身行出息了知我已止身行出息

prasrabhya kāyasaṃskārān āśvas prasrabhya kāyasaṃskārān āśvasan prasrabhya kāyasaṃskārān āśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1179] 【中文】我已止身行入息了知我已止身行入息

prasrāvaṇakaraṇe prasrāvanakar prasrāvaṇakaraṇe prasrāvanakaraṇasya mukhe varcomārge vā (prasrāvaṇakaraṇe prasrāvanakaraṇasya mukhe varcomarga pā) [Mvyt: 9227] 【中文】為受觸樂以生支入大小便道及口

prastavaḥ (prastāvaḥ) prastavaḥ (prastāvaḥ) [Mvyt: 6441] 【中文】時間

prasthaḥ prasthaḥ [Mvyt: 5123] 【中文】崖

prasthānam prasthānam [Mvyt: 6652] 【中文】發趣

prasthāpanam prasthāpanam [Mvyt: 6408] 【中文】極放

prasthāpayati prasthāpayati [Mvyt: 6338] 【中文】令發趣

prasutaḥ prasutaḥ [Mvyt: 8002] 【中文】缽羅庾多

prasādhivārikaḥ (prāsādivāraka prasādhivārikaḥ (prāsādivāraka) [Mvyt: 9071] 【中文】治造者

prasāraḥ prasāraḥ [Mvyt: 5120] 【中文】展

prasāraṇam prasāraṇam [Mvyt: 4623] 【中文】伸

prasāritaḥ prasāritaḥ [Mvyt: 6736] 【中文】伸

prasāritaḥ (prasaritaḥ) prasāritaḥ (prasaritaḥ) [Mvyt: 6840] 【中文】遍滿,廣

prasūtaḥ prasūtaḥ [Mvyt: 7408] 【中文】生,出

prasṛtā prasṛtā [Mvyt: 494] 【中文】具足,莊嚴

pratatapāṇiḥ pratatapāṇiḥ [Mvyt: 2845] 【中文】滿手施

prathamam prathamam [Mvyt: 8179] 【中文】初

prathamapraharaḥ prathamapraharaḥ [Mvyt: 8240] 【中文】初更

prathamapuruṣaḥ prathamapuruṣaḥ [Mvyt: 4734] 【中文】第三人稱

prathame yāme prathame yāme [Mvyt: 8231] 【中文】上半,初夜

prathamā karmavācanā prathamā karmavācanā [Mvyt: 8664] 【中文】第一羯磨說

prathitaḥ prathitaḥ [Mvyt: 2623] 【中文】明稱

pratibaddhaḥ pratibaddhaḥ [Mvyt: 6504] 【中文】相連

分页:首页 85 86 87 88 89 90 91 92 93 94 上一页 下一页 尾页