鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
praharaṇam praharaṇam [Mvyt: 6105] 【中文】手器械,兵器,器械

prahasitanetraḥ prahasitanetraḥ [Mvyt: 97] 【中文】目明滿

prahelikaḥ prahelikaḥ [Mvyt: 7351] 【中文】謎語

prahlādaḥ prahlādaḥ [Mvyt: 7227] 【中文】清涼

prahāradānam (praharadānam) prahāradānam (praharadānam) [Mvyt: 8471] 【中文】打

prajvaraḥ prajvaraḥ [Mvyt: 9530] 【中文】暴疫病,疫病

prajñendriyam prajñendriyam [Mvyt: 2077] 【中文】慧根

prajñendriyam prajñendriyam [Mvyt: 981] 【中文】慧根

prajñā prajñā [Mvyt: 1931] 【中文】慧

prajñābalam prajñābalam [Mvyt: 987] 【中文】慧力

prajñābalaṃ prajñābalaṃ [Mvyt: 763] 【中文】智慧力,智力

prajñādaurbalyam prajñādaurbalyam [Mvyt: 2468] 【中文】失慧

prajñādhanam prajñādhanam [Mvyt: 1572] 【中文】慧財

prajñādhiṣṭhānam prajñādhiṣṭhānam [Mvyt: 1584] 【中文】慧攝受

prajñāpanam prajñāpanam [Mvyt: 6495] 【中文】整理,安上

prajñāpradīpo nāma samādhiḥ prajñāpradīpo nāma samādhiḥ [Mvyt: 555] 【中文】慧燈禪定

prajñāptivādinaḥ prajñāptivādinaḥ [Mvyt: 9094] 【中文】說假部

prajñāptiśāstram prajñāptiśāstram [Mvyt: 1415] 【中文】施設論

prajñāptiḥ prajñāptiḥ [Mvyt: 6496] 【中文】施設

prajñāptiḥ prajñāptiḥ [Mvyt: 9213] 【中文】制

prajñāpāramitā prajñāpāramitā [Mvyt: 919] 【中文】慧波羅蜜,般若波羅蜜多,智到彼岸

prajñāpāramitāpañcaśatikā prajñāpāramitāpañcaśatikā [Mvyt: 1373] 【中文】般若五百頌,智慧到彼岸五百頌

prajñāpāramitāprativarṇikaḥ prajñāpāramitāprativarṇikaḥ [Mvyt: 6687] 【中文】作如智慧波羅蜜,作如智慧到彼岸

prajñāratnasamanvāgataḥ prajñāratnasamanvāgataḥ [Mvyt: 1111] 【中文】珍寶慧,大寶慧

prajñāskandhaḥ prajñāskandhaḥ [Mvyt: 106] 【中文】慧身,慧蘊

prajñāvimuktaḥ prajñāvimuktaḥ [Mvyt: 1027] 【中文】慧解脫

prajñāvān prajñāvān [Mvyt: 2904] 【中文】具智慧

prajāpatiḥ prajāpatiḥ [Mvyt: 3462] 【中文】九類主

prakacaḥ prakacaḥ [Mvyt: 9198] 【中文】如髮散亂

prakampitaḥ prakampitaḥ [Mvyt: 3002] 【中文】遍動,極動

prakaraṇam prakaraṇam [Mvyt: 1444] 【中文】極所作

prakaraṇapādaḥ prakaraṇapādaḥ [Mvyt: 1420] 【中文】品類足論,類足論

prakaṭaḥ prakaṭaḥ [Mvyt: 9393] 【中文】明顯

prakopaḥ prakopaḥ [Mvyt: 2963] 【中文】心胸起興,亂

prakriyā prakriyā [Mvyt: 1445] 【中文】名史,根由

prakāraḥ prakāraḥ [Mvyt: 6579] 【中文】部

prakāśanā prakāśanā [Mvyt: 909] 【中文】開演,開示

prakīrṇam prakīrṇam [Mvyt: 6065] 【中文】擺列

prakīrṇaḥ prakīrṇaḥ [Mvyt: 6530] 【中文】散,擺

prakṛtir mātaṅgadārikā prakṛtir mātaṅgadārikā [Mvyt: 3665] 【中文】屠種女妙顏,雜類女妙顏

prakṛtisthaḥ prakṛtisthaḥ [Mvyt: 9327] 【中文】住自然

prakṛtiśūnyatā prakṛtiśūnyatā [Mvyt: 945] 【中文】性空,本性空

prakṛtiḥ prakṛtiḥ [Mvyt: 7497] 【中文】自然本性

prakṛṣṭaḥ prakṛṣṭaḥ [Mvyt: 2526] 【中文】勝

prakṣepaḥ prakṣepaḥ [Mvyt: 5122] 【中文】安

prakṣubhitaḥ prakṣubhitaḥ [Mvyt: 3011] 【中文】遍震,極亂動

prakṣveḍanam(prakṣābhanam. pra prakṣveḍanam(prakṣābhanam. prakuveḍanam. prakṣvābhanam. prakṣvaibhanam) [Mvyt: 2784] 【中文】悄言以謗

prakṣveḍitaśabdaḥ prakṣveḍitaśabdaḥ [Mvyt: 2801] 【中文】聲波且只多有翻甕聲者

pralambate pralambate [Mvyt: 6129] 【中文】極垂掛

pralambitam pralambitam [Mvyt: 6127] 【中文】最勝垂掛

pralepakaḥ (pralapakaḥ) pralepakaḥ (pralapakaḥ) [Mvyt: 5998] 【中文】凍石末

pramamanojñaḥ pramamanojñaḥ [Mvyt: 2722] 【中文】勝中意,勝意中

pramathanam pramathanam [Mvyt: 6605] 【中文】極摧壞

pramehaḥ pramehaḥ [Mvyt: 9539] 【中文】遺尿

prameyam prameyam [Mvyt: 4527] 【中文】所量

pramokṣako nāgarājā pramokṣako nāgarājā [Mvyt: 3276] 【中文】令解脫龍王,作解脫龍王

pramuditapralambasunayanaḥ pramuditapralambasunayanaḥ [Mvyt: 3386] 【中文】美目長喜

pramuditasya prītir jāyate pramuditasya prītir jāyate [Mvyt: 1586] 【中文】歡故生喜

pramuditaḥ pramuditaḥ [Mvyt: 2932] 【中文】歡喜

pramuditā pramuditā [Mvyt: 493] 【中文】令眾意歡喜,具足

分页:首页 84 85 86 87 88 89 90 91 92 93 上一页 下一页 尾页