鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
na hastasaṃdhunakam na hastasaṃdhunakam [Mvyt: 8589] 【中文】不振手

na hastasaṃlagnikayā na hastasaṃlagnikayā [Mvyt: 8554] 【中文】不連手

na hastituṇḍāvalambitam na hastituṇḍāvalambitam [Mvyt: 8528] 【中文】不垂如象鼻

na hastyārūḍhāya dharmaṃ deśay na hastyārūḍhāya dharmaṃ deśayiṣyāmaḥ [Mvyt: 8615] 【中文】不為乘象者說法

na hastāvalehakam na hastāvalehakam [Mvyt: 8587] 【中文】勿舐手

nahimantram nahimantram [Mvyt: 7884] 【中文】那兮滿多羅

naigamaḥ naigamaḥ [Mvyt: 3746] 【中文】城裏人,地城人

naikaśaḥ naikaśaḥ [Mvyt: 6580] 【中文】無非幾個,不一樣,成熟為一

naimittikatvam naimittikatvam [Mvyt: 2496] 【中文】作讚之欲得

naimittikaḥ naimittikaḥ [Mvyt: 3793] 【中文】相士

naimittikī naimittikī [Mvyt: 8930] 【中文】男根微現,些有月花

nairañjanā nadī nairañjanā nadī [Mvyt: 4191] 【中文】尼連禪那河

nairvedhikaprajñaḥ nairvedhikaprajñaḥ [Mvyt: 1106] 【中文】決擇慧

nairvedhikasarvabhavatalopagat nairvedhikasarvabhavatalopagato nāma samādhiḥ [Mvyt: 596] 【中文】達一切有底散三昧,達諸有底散壞三摩地

nairyāṇikaḥ nairyāṇikaḥ [Mvyt: 1205] 【中文】出

nairyāṇikaḥ saṃbodhigāmī nairyāṇikaḥ saṃbodhigāmī [Mvyt: 1299] 【中文】決定現向於菩提住,定出現菩提

nairātmyādhigamātparaviheṭhanā nairātmyādhigamātparaviheṭhanānimittasamudācārasahajānadhigateryāpathatriṣkarmapariśuddha mahārakṣasaṃpannavaiśāradyam [Mvyt: 783] 【中文】由證無我不惱亂他及不現惡相俱生無過守護威儀三業清淨得無所畏

nairātmyāḥ sarva dharmāḥ sattv nairātmyāḥ sarva dharmāḥ sattvāś ca nairātmyaṃ nādhimucyante. atas tathāgatasya sattveṣu mahākaruṇotpadyate [Mvyt: 155] 【中文】一切法無我而諸有情於無我理不能信解是故如來為諸有情發起大悲

nairṛtiḥ nairṛtiḥ [Mvyt: 3156] 【中文】羅剎

nairṛtī nairṛtī [Mvyt: 8340] 【中文】西南

naisargikāpattiḥ naisargikāpattiḥ [Mvyt: 9309] 【中文】應棄墮,棄墮

naityakam naityakam [Mvyt: 5762] 【中文】常例供食

naiva bhavati na na bhavatitat naiva bhavati na na bhavatitathāgataḥ paraṃ maraṇāt(maraṇataḥ) [Mvyt: 4664] 【中文】如來死後非有非非有

naivasaṃjñānāsaṃjñāyatanam naivasaṃjñānāsaṃjñāyatanam [Mvyt: 3113] 【中文】非有想非無想處天,非想非非想處

naivasaṃjñānāsaṃjñāyatanam naivasaṃjñānāsaṃjñāyatanam [Mvyt: 2296] 【中文】非想非非想處

naivaśaikṣanāśaikṣaḥ naivaśaikṣanāśaikṣaḥ [Mvyt: 1735] 【中文】非學非無學

naiva śāśvato nāśāśvataśca naiva śāśvato nāśāśvataśca [Mvyt: 4657] 【中文】非常非無常

naivedyam naivedyam [Mvyt: 4353] 【中文】食,天食

naivāntavān nānantavān naivāntavān nānantavān [Mvyt: 4660] 【中文】非有邊非無邊

naivāsikaḥ naivāsikaḥ [Mvyt: 8745] 【中文】久住者,根本住僧

naiḥsargikāḥ pāyattikāḥ (naisa naiḥsargikāḥ pāyattikāḥ (naisargikapāpattikā) [Mvyt: 8383] 【中文】三十波逸提

naiṣadikaḥ naiṣadikaḥ [Mvyt: 1138] 【中文】但坐不臥

naiṣkramyāśritaḥ naiṣkramyāśritaḥ [Mvyt: 6755] 【中文】依於出家

naiṣpeśikatvam naiṣpeśikatvam [Mvyt: 2495] 【中文】作憎之欲得

na jehrīyate na jehrīyate [Mvyt: 1829] 【中文】不憚,不躲

na jihvāniścārakaṃ piṇdapātaṃ( na jihvāniścārakaṃ piṇdapātaṃ(piṇdapātraṃ) bhokṣyāmaḥ [Mvyt: 8581] 【中文】不舒舌食

na jihvāsphoṭakam na jihvāsphoṭakam [Mvyt: 8586] 【中文】齶勿作聲

na kallo bhavati (nākallolo bh na kallo bhavati (nākallolo bhavati. na lallo bhavati) [Mvyt: 7156] 【中文】不得成噁

na kavaḍacchedakam (na karaḍac na kavaḍacchedakam (na karaḍacehādakam. na kavaḍocchedakam) [Mvyt: 8585] 【中文】不分摶食

na kena cid vidhīyate na kena cid vidhīyate [Mvyt: 6439] 【中文】任誰莫作

nakhako nāgarājā nakhako nāgarājā [Mvyt: 3290] 【中文】具指爪龍王,具指甲龍王

nakhaḍgapāṇaye dharmaṃ deśayiṣ nakhaḍgapāṇaye dharmaṃ deśayiṣyāmaḥ [Mvyt: 8623] 【中文】不為執劍者說法

nakhaḥ nakhaḥ [Mvyt: 3986] 【中文】指甲

na kholāśirase dharmaṃ deśayiṣ na kholāśirase dharmaṃ deśayiṣyāmi [Mvyt: 8612] 【中文】不為戴帽者說法

nakraḥ nakraḥ [Mvyt: 4836] 【中文】鰐

nakulakaḥ nakulakaḥ [Mvyt: 6024] 【中文】具鼠嚴,具莊嚴

nakulaḥ nakulaḥ [Mvyt: 3660] 【中文】無種

nakulaḥ nakulaḥ [Mvyt: 4791] 【中文】大黃鼠

na kulmāṣapiṇḍakam (na kuḍmāṣa na kulmāṣapiṇḍakam (na kuḍmāṣapiṇḍakam) [Mvyt: 8530] 【中文】不如豆團

nakulākṣaḥ nakulākṣaḥ [Mvyt: 8909] 【中文】眼如黃鼠,眼如黃龍

na kuṇḍo bhavati na kuṇḍo bhavati [Mvyt: 7363] 【中文】手不殘者

na kāyapracālakam na kāyapracālakam [Mvyt: 8550] 【中文】不搖身

na kṣamate na kṣamate [Mvyt: 5089] 【中文】不忍

na kṣubhyate na kṣubhyate [Mvyt: 5202] 【中文】不亂

na laṅgo bhavati na laṅgo bhavati [Mvyt: 7364] 【中文】足不殘者

na līyate na līyate [Mvyt: 1827] 【中文】不狷,不退

namantram namantram [Mvyt: 7883] 【中文】那麼怛羅

namatam namatam [Mvyt: 8981] 【中文】氈

namataḥ namataḥ [Mvyt: 5862] 【中文】氈

na maulīśirase dharmaṃ deśayiṣ na maulīśirase dharmaṃ deśayiṣyāmaḥ [Mvyt: 8613] 【中文】不為著冠者說法

分页:首页 68 69 70 71 72 73 74 75 76 77 上一页 下一页 尾页