鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
mūrdhānaḥ mūrdhānaḥ [Mvyt: 1213] 【中文】頂

mūtrakṛcchram (mūtrakṛccham) mūtrakṛcchram (mūtrakṛccham) [Mvyt: 9557] 【中文】淋

mūtram mūtram [Mvyt: 4063] 【中文】小便

mūtrarodhaḥ mūtrarodhaḥ [Mvyt: 9520] 【中文】小便不通

mūḍhaḥ mūḍhaḥ [Mvyt: 6713] 【中文】昏愚

mūḍhaḥ mūḍhaḥ [Mvyt: 8921] 【中文】呆子,癡者

mūṣa (kaḥ) mūṣa (kaḥ) [Mvyt: 4831] 【中文】鼠

mṛdaṅgaḥ mṛdaṅgaḥ [Mvyt: 5011] 【中文】杖鼓

mṛdugandhikam mṛdugandhikam [Mvyt: 6149] 【中文】妙香味

mṛdugātraḥ mṛdugātraḥ [Mvyt: 290] 【中文】身柔軟

mṛdujihvaḥ mṛdujihvaḥ [Mvyt: 316] 【中文】舌美軟,舌軟美

mṛdukā mṛdukā [Mvyt: 446] 【中文】妙

mṛdutaruṇahastapādatalaḥ mṛdutaruṇahastapādatalaḥ [Mvyt: 261] 【中文】手足柔軟相

mṛduḥ mṛduḥ [Mvyt: 2659] 【中文】末,小

mṛdvindriyaḥ mṛdvindriyaḥ [Mvyt: 1257] 【中文】鈍根

mṛdvīkā (mṛdvikā) mṛdvīkā (mṛdvikā) [Mvyt: 5718] 【中文】葡蔔酒

mṛgadāvaḥ mṛgadāvaḥ [Mvyt: 4129] 【中文】鹿野苑

mṛgamadaḥ mṛgamadaḥ [Mvyt: 5833] 【中文】麝香

mṛgatṛṣṇikā mṛgatṛṣṇikā [Mvyt: 2817] 【中文】鹿愛

mṛgavam mṛgavam [Mvyt: 7840] 【中文】彌伽婆

mṛgayate mṛgayate [Mvyt: 7279] 【中文】尋

mṛgaśirāḥ mṛgaśirāḥ [Mvyt: 3189] 【中文】觜

mṛgaśriṅgavratī mṛgaśriṅgavratī [Mvyt: 3534] 【中文】鹿角行者

mṛgaśīrṣaḥ (mārgaśīrṣaḥ) mṛgaśīrṣaḥ (mārgaśīrṣaḥ) [Mvyt: 8270] 【中文】孟冬

mṛgaḥ mṛgaḥ [Mvyt: 4792] 【中文】野獸

mṛgāramātā mṛgāramātā [Mvyt: 3668] 【中文】鹿母子

mṛtagṛham mṛtagṛham [Mvyt: 7104] 【中文】塚,斷

mṛtapariṣkāraḥ mṛtapariṣkāraḥ [Mvyt: 9184] 【中文】亡者資具

mṛtavaibhavād bhuk (mṛtavaibha mṛtavaibhavād bhuk (mṛtavaibhavadgukaḥ) [Mvyt: 9272] 【中文】分亡故財

mṛṇālam mṛṇālam [Mvyt: 6221] 【中文】蓮枝根

mṛṣā mṛṣā [Mvyt: 8420] 【中文】妄言,故妄言

mṛṣā mṛṣā [Mvyt: 7313] 【中文】妄語

mṛṣāvādaviratiḥ mṛṣāvādaviratiḥ [Mvyt: 8696] 【中文】不虛誑語,離虛誑語,不妄語

mṛṣāvādāt prativiratiḥ mṛṣāvādāt prativiratiḥ [Mvyt: 1691] 【中文】離虛誑語,不妄語

mṛṣṭagātraḥ mṛṣṭagātraḥ [Mvyt: 287] 【中文】光澤明離垢

mṛṣṭakukṣiḥ mṛṣṭakukṣiḥ [Mvyt: 302] 【中文】身無不修

na bhavati tathāgataḥ paraṃ ma na bhavati tathāgataḥ paraṃ maraṇāt [Mvyt: 4662] 【中文】如來死後非有

na bāhupracālakam na bāhupracālakam [Mvyt: 8551] 【中文】不掉臂

na ca bhagavato mukhadvārasyom na ca bhagavato mukhadvārasyomiñjitaṃ vā nimiñjitāṃ vā prajñāyate sma [Mvyt: 6303] 【中文】世尊面目不現開閉

na ca pareṣāṃ doṣāntaraskhalit na ca pareṣāṃ doṣāntaraskhalitagaveṣī [Mvyt: 2379] 【中文】不尋他人過惡,不尋遍過

na ca pariprāpayati na ca pariprāpayati [Mvyt: 6658] 【中文】不到

na cchattrapāṇaye dharmaṃ deśa na cchattrapāṇaye dharmaṃ deśayiṣyāmaḥ [Mvyt: 8621] 【中文】不為持蓋者說法

na cirāyitakāyaḥ (na cirayitak na cirāyitakāyaḥ (na cirayitakāyaḥ) [Mvyt: 6681] 【中文】不入身,未入身,不退身,未壞身

na cuccukārakam na cuccukārakam [Mvyt: 8577] 【中文】不彈舌

nadati nadati [Mvyt: 6965] 【中文】出聲,響

na daṇḍapāṇaye dharmaṃ deśayiṣ na daṇḍapāṇaye dharmaṃ deśayiṣyāmaḥ [Mvyt: 8620] 【中文】不為執杖者說法

na deśayati na deśayati [Mvyt: 7045] 【中文】不說

nadikāśyapaḥ nadikāśyapaḥ [Mvyt: 1050] 【中文】那提迦葉

nadī nadī [Mvyt: 4168] 【中文】河

nadīdattaḥ (nadadatta) nadīdattaḥ (nadadatta) [Mvyt: 722] 【中文】江施,施河

nadīmātṛkaḥ nadīmātṛkaḥ [Mvyt: 5294] 【中文】水田

nadīpūradarśanāduparivṛṣṭyanum nadīpūradarśanāduparivṛṣṭyanumānam [Mvyt: 4634] 【中文】見江中滿水比知上源有雨

nadī vaitaraṇī nadī vaitaraṇī [Mvyt: 4192] 【中文】鞞多羅尼河

na gallāpahārakam (galla + apa na gallāpahārakam (galla + apahārakam) [Mvyt: 8584] 【中文】不填頰食

nagaraghātakaḥ nagaraghātakaḥ [Mvyt: 3847] 【中文】壞城邑者

nagaram nagaram [Mvyt: 5506] 【中文】城,小邑

nagarapatiḥ nagarapatiḥ [Mvyt: 3710] 【中文】城官,管城

na golomakam keśaś chedayet (n na golomakam keśaś chedayet (na golomakam keśam chedayet. na golomakam keśācchadayet) [Mvyt: 9331] 【中文】髮不削,未削髮

na gulphe gulpham ādhāya na gulphe gulpham ādhāya [Mvyt: 8560] 【中文】不重踝

naharūḥ naharūḥ [Mvyt: 3989] 【中文】水

分页:首页 67 68 69 70 71 72 73 74 75 76 上一页 下一页 尾页