鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
mārjaraḥ mārjaraḥ [Mvyt: 4790] 【中文】貓

mārutaḥ mārutaḥ [Mvyt: 7395] 【中文】風,紅風

mārābhibhuḥ mārābhibhuḥ [Mvyt: 41] 【中文】降魔

māsaḥ māsaḥ [Mvyt: 8273] 【中文】月

mātaṅgaḥ mātaṅgaḥ [Mvyt: 5326] 【中文】屠家,牛,牛擺頭

mātaṅgaḥ mātaṅgaḥ [Mvyt: 3869] 【中文】暴厲,下賤種

mātaṅgo nāgarājā mātaṅgo nāgarājā [Mvyt: 3262] 【中文】大象龍王

mātrajñāḥ mātrajñāḥ [Mvyt: 2393] 【中文】知量

mātsaryam mātsaryam [Mvyt: 1966] 【中文】慳

mātsikaḥ mātsikaḥ [Mvyt: 3756] 【中文】漁人

mātulaḥ mātulaḥ [Mvyt: 3895] 【中文】舅舅

mātulaḥ (matulaḥ) mātulaḥ (matulaḥ) [Mvyt: 7772] 【中文】摩都羅

mātuluṅgam mātuluṅgam [Mvyt: 4517] 【中文】枸櫞花

mātur arhatyā dūṣaṇam mātur arhatyā dūṣaṇam [Mvyt: 2330] 【中文】於母阿羅漢尼行非梵行,汙母阿羅漢尼

mātā (mātṛ) mātā (mātṛ) [Mvyt: 3878] 【中文】母

mātūluṅgam (mātuluṅgam) mātūluṅgam (mātuluṅgam) [Mvyt: 5810] 【中文】紫白冬青子,磨獨龍伽

mātṛghātakaḥ mātṛghātakaḥ [Mvyt: 8760] 【中文】殺母

mātṛghātaḥ mātṛghātaḥ [Mvyt: 2324] 【中文】害母,殺母

mātṛgrāmaḥ mātṛgrāmaḥ [Mvyt: 3922] 【中文】婦人

mātṛgrāmeṇa saha mātṛgrāmeṇa saha [Mvyt: 8490] 【中文】與婦人同室宿,與婦人同行

mātṛkadharaḥ mātṛkadharaḥ [Mvyt: 5143] 【中文】持論,持陰母

mātṛrakṣitā (matṛrakṣitā) mātṛrakṣitā (matṛrakṣitā) [Mvyt: 9456] 【中文】母護,母愛護

mātṛṣvasā (mātṛṣvasṛ) mātṛṣvasā (mātṛṣvasṛ) [Mvyt: 3900] 【中文】嫂

māyā māyā [Mvyt: 1967] 【中文】諂

māyā māyā [Mvyt: 2812] 【中文】幻術

māyā māyā [Mvyt: 4969] 【中文】幻目,幻法

māyādayaḥ māyādayaḥ [Mvyt: 2811] 【中文】諸幻術譬語名目

māyādevī māyādevī [Mvyt: 1069] 【中文】摩訶摩耶

māyākāraḥ māyākāraḥ [Mvyt: 3749] 【中文】幻者,幻術者

māyākṛtam iva bimbam māyākṛtam iva bimbam [Mvyt: 5211] 【中文】像如神力變現

māyāmarīcyudakacandrasvapnapra māyāmarīcyudakacandrasvapnapratiśrutkāpratibhāsapratibimbanirmāṇopamadharmādhimuktaḥ [Mvyt: 854] 【中文】觀諸法如幻焰水月夢響翳像

māyāvī māyāvī [Mvyt: 2490] 【中文】詭詐

māyūravratī māyūravratī [Mvyt: 3537] 【中文】孔雀行者,具孔雀勇力

māḍāḥ (māṭā) māḍāḥ (māṭā) [Mvyt: 5548] 【中文】鐘鼓房,鼓樓

māṃsakīlaḥ māṃsakīlaḥ [Mvyt: 4056] 【中文】猴痣

māṃsam māṃsam [Mvyt: 4029] 【中文】肉

māṃsavikrayaḥ māṃsavikrayaḥ [Mvyt: 2501] 【中文】賣肉

māṇavakaḥ māṇavakaḥ [Mvyt: 3846] 【中文】婆羅門童子

māṇḍalikarājā māṇḍalikarājā [Mvyt: 3674] 【中文】藩王,小王

māṣakam māṣakam [Mvyt: 9265] 【中文】磨沙迦,海巴

māṣakaḥ māṣakaḥ [Mvyt: 9376] 【中文】磨沙加

māṣaḥ māṣaḥ [Mvyt: 5650] 【中文】豆顆

mīgavam (mīvagam) mīgavam (mīvagam) [Mvyt: 7714] 【中文】彌伽婆

mīmāṃsakaḥ mīmāṃsakaḥ [Mvyt: 3517] 【中文】察者,辨別

mīmāṃsāsamādhiprahāṇasaṃskāras mīmāṃsāsamādhiprahāṇasaṃskārasamanvāgata(o) ṛddhipādaḥ [Mvyt: 970] 【中文】思惟神足,思惟如意足

mīḍhaḥ mīḍhaḥ [Mvyt: 6966] 【中文】糞,不淨

mūkaḥ mūkaḥ [Mvyt: 8789] 【中文】瘂者

mūlagranthaḥ mūlagranthaḥ [Mvyt: 7673] 【中文】本典

mūlamānāpyam (mūlamānātvam) mūlamānāpyam (mūlamānātvam) [Mvyt: 8653] 【中文】根本意喜

mūlaparivāsaḥ mūlaparivāsaḥ [Mvyt: 8650] 【中文】根本別住

mūlasarvāstivādāḥ mūlasarvāstivādāḥ [Mvyt: 9078] 【中文】根本說一切有部

mūlaṃ mūlaṃ [Mvyt: 3203] 【中文】尾

mūlāpakarṣamānāpyam(mūlāpakarṣ mūlāpakarṣamānāpyam(mūlāpakarṣamānātvam) [Mvyt: 8654] 【中文】根本除卻意喜,應行摩那埵行

mūlāpakarṣaparivāsaḥ mūlāpakarṣaparivāsaḥ [Mvyt: 8651] 【中文】根本除卻別住

mūrcchitaḥ mūrcchitaḥ [Mvyt: 2195] 【中文】沈昏

mūrcchā mūrcchā [Mvyt: 7578] 【中文】不念,迷,昏

mūrdhan mūrdhan [Mvyt: 3937] 【中文】頂

mūrdhataḥ (mūrdhajātaḥ) mūrdhataḥ (mūrdhajātaḥ) [Mvyt: 3557] 【中文】頂生

mūrdhaṭakaḥ mūrdhaṭakaḥ [Mvyt: 4276] 【中文】頂行

mūrdhābharaṇam mūrdhābharaṇam [Mvyt: 6041] 【中文】頭嚴

分页:首页 66 67 68 69 70 71 72 73 74 75 上一页 下一页 尾页