鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
musalaḥ musalaḥ [Mvyt: 5890] 【中文】碓

mustam. mustaḥ mustam. mustaḥ [Mvyt: 5817] 【中文】香附子

musālagalvaḥ musālagalvaḥ [Mvyt: 5956] 【中文】琥珀

mutktāvalī mutktāvalī [Mvyt: 5954] 【中文】珠子數珠

muñjabalbajajātāḥ muñjabalbajajātāḥ [Mvyt: 5392] 【中文】如鉤藤剌蘿,如們叉草與波羅波草

muṇḍanā muṇḍanā [Mvyt: 9332] 【中文】剃髮

muṇḍaśayanāsanavārikaḥ muṇḍaśayanāsanavārikaḥ [Mvyt: 9074] 【中文】管舖張者

muṣitasmṛtitā muṣitasmṛtitā [Mvyt: 1976] 【中文】失念

muṣṭibandhaḥ muṣṭibandhaḥ [Mvyt: 4978] 【中文】結拳

muṣṭikāḥ (mauṣṭikāḥ mukhantikā muṣṭikāḥ (mauṣṭikāḥ mukhantikāḥ. musuntikā) [Mvyt: 7072] 【中文】拳

muṣṭiyogaḥ muṣṭiyogaḥ [Mvyt: 7622] 【中文】口訣,懷抱

muṣṭiḥ muṣṭiḥ [Mvyt: 3983] 【中文】拳

mā bhaiṣṭa mā bhaiṣṭa [Mvyt: 6724] 【中文】莫懼,不懼

mā bhūya evam kariṣyatha mā bhūya evam kariṣyatha [Mvyt: 6744] 【中文】以後不須如此

mādhyamikaḥ mādhyamikaḥ [Mvyt: 5144] 【中文】中道者,中人

māghaḥ māghaḥ [Mvyt: 8272] 【中文】季冬

māhātmyam māhātmyam [Mvyt: 6548] 【中文】自在

mākṣikam mākṣikam [Mvyt: 5725] 【中文】蜜

māludam (maludam) māludam (maludam) [Mvyt: 7876] 【中文】麻盧丹

māluduḥ māluduḥ [Mvyt: 7901] 【中文】摩嚕陀

mālyam mālyam [Mvyt: 6116] 【中文】鬘

mālyāpaṇaḥ mālyāpaṇaḥ [Mvyt: 5533] 【中文】花鬘舖

mālādhāraḥ mālādhāraḥ [Mvyt: 3151] 【中文】雜地,持鬘

mālāguṇaparikṣiptaḥ mālāguṇaparikṣiptaḥ [Mvyt: 9463] 【中文】纏鬘條

mālākāraḥ mālākāraḥ [Mvyt: 3777] 【中文】穿花鬘

māmakī māmakī [Mvyt: 4275] 【中文】我母,自己母

mānanā mānanā [Mvyt: 1756] 【中文】承事,承侍

mānanāparyāyāḥ mānanāparyāyāḥ [Mvyt: 1753] 【中文】尊敬異名

mānavaḥ mānavaḥ [Mvyt: 4676] 【中文】儒童

mānaḥ mānaḥ [Mvyt: 1946] 【中文】慢

māndhātaḥ māndhātaḥ [Mvyt: 3558] 【中文】自乳,我行

mānuṣyalokaḥ (manuṣyalokaḥ) mānuṣyalokaḥ (manuṣyalokaḥ) [Mvyt: 5376] 【中文】人世

mānuṣyavigrahaḥ mānuṣyavigrahaḥ [Mvyt: 9236] 【中文】人身

mānāpyam (mānātvam) mānāpyam (mānātvam) [Mvyt: 8652] 【中文】意喜,摩那埵

mānātimānaḥ mānātimānaḥ [Mvyt: 1948] 【中文】慢過慢,慢甚

māpayati māpayati [Mvyt: 6473] 【中文】不量

mā pudgalaḥ pudgalaṃ pramiṇotu mā pudgalaḥ pudgalaṃ pramiṇotu [Mvyt: 7028] 【中文】人不可預度人的量

māracamūḥ māracamūḥ [Mvyt: 7384] 【中文】魔軍

māradharṣaṇam māradharṣaṇam [Mvyt: 6396] 【中文】調魔

mārajit mārajit [Mvyt: 26] 【中文】降魔軍

mārakarmasamātikrāntaḥ mārakarmasamātikrāntaḥ [Mvyt: 844] 【中文】出諸魔業

māraḥ māraḥ [Mvyt: 3134] 【中文】魔

mārdavaḥ mārdavaḥ [Mvyt: 2364] 【中文】和

mārgacchinnaḥ mārgacchinnaḥ [Mvyt: 8795] 【中文】涉路而損

mārgadeśikaḥ mārgadeśikaḥ [Mvyt: 442] 【中文】演道

mārgadeśikaḥ. mārgadarśikaḥ mārgadeśikaḥ. mārgadarśikaḥ [Mvyt: 5128] 【中文】引導

mārgadūṣī (margaduṣti. margads mārgadūṣī (margaduṣti. margadsusī) [Mvyt: 5130] 【中文】能窮道

mārgajinaḥ (margajinaḥ) mārgajinaḥ (margajinaḥ) [Mvyt: 5127] 【中文】勝道

mārgajñaḥ mārgajñaḥ [Mvyt: 440] 【中文】了諸道

mārgajñānam mārgajñānam [Mvyt: 1241] 【中文】道智

mārgajīvī mārgajīvī [Mvyt: 5129] 【中文】以道養者,道養者

mārgapariṇāyakaḥ mārgapariṇāyakaḥ [Mvyt: 439] 【中文】拔一切道

mārgapratirūpakaḥ mārgapratirūpakaḥ [Mvyt: 6688] 【中文】像似道

mārgavit mārgavit [Mvyt: 441] 【中文】悟道

mārgaḥ mārgaḥ [Mvyt: 1202] 【中文】道諦

mārge dharmajñānakṣāntiḥ mārge dharmajñānakṣāntiḥ [Mvyt: 1229] 【中文】道法智忍

mārge dharmajñānam mārge dharmajñānam [Mvyt: 1230] 【中文】道法智

mārge 'nvayajñānakṣāntiḥ mārge 'nvayajñānakṣāntiḥ [Mvyt: 1231] 【中文】道類智忍

mārge 'nvayajñānam mārge 'nvayajñānam [Mvyt: 1232] 【中文】道類智

mārgākhyāyī mārgākhyāyī [Mvyt: 443] 【中文】講道

分页:首页 65 66 67 68 69 70 71 72 73 74 上一页 下一页 尾页