鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
militākṣaḥ militākṣaḥ [Mvyt: 8912] 【中文】眼眼大蹙,眼毛亂散

miravaḥ(miraphaḥ) miravaḥ(miraphaḥ) [Mvyt: 7913] 【中文】秘喇婆

mitavārṣikaḥ (mṛtavārṣikaḥ) mitavārṣikaḥ (mṛtavārṣikaḥ) [Mvyt: 9285] 【中文】短夏時,夏短時

mithyādarśanam mithyādarśanam [Mvyt: 2305] 【中文】世知辯聰

mithyādharmaparītaḥ mithyādharmaparītaḥ [Mvyt: 2443] 【中文】隨邪法,壞法

mithyādṛṣṭeḥ prativiratiḥ mithyādṛṣṭeḥ prativiratiḥ [Mvyt: 1698] 【中文】正見,離邪見

mithyādṛṣṭiḥ mithyādṛṣṭiḥ [Mvyt: 1957] 【中文】邪見

mithyājñānam mithyājñānam [Mvyt: 4470] 【中文】邪智

mithyāmānaḥ mithyāmānaḥ [Mvyt: 1952] 【中文】邪慢

mithyātvaniyatarāśiḥ mithyātvaniyatarāśiḥ [Mvyt: 1738] 【中文】邪性定聚

mithyātvaniyataḥ mithyātvaniyataḥ [Mvyt: 6830] 【中文】邪定

mitrakāryam mitrakāryam [Mvyt: 2710] 【中文】親友所作

mitram mitram [Mvyt: 2723] 【中文】親友,朋友

mitram mitram [Mvyt: 3914] 【中文】厚友,朋友

miśrakam miśrakam [Mvyt: 1456] 【中文】長短句

miśrakāvanam miśrakāvanam [Mvyt: 4195] 【中文】雜林苑

miśādāputraḥ miśādāputraḥ [Mvyt: 7516] 【中文】碓

mlecchaḥ mlecchaḥ [Mvyt: 3874] 【中文】卑賤

mlānam mlānam [Mvyt: 7234] 【中文】半乾

mocanapaṭṭakam mocanapaṭṭakam [Mvyt: 9025] 【中文】水瀘,紬緞瀘,節水

mocikaḥ mocikaḥ [Mvyt: 3796] 【中文】靴匠

mohanam mohanam [Mvyt: 4370] 【中文】作昏

moṣadharmiṇaḥ moṣadharmiṇaḥ [Mvyt: 7314] 【中文】具誘法

mrakṣaḥ mrakṣaḥ [Mvyt: 1963] 【中文】覆

mucilindam mucilindam [Mvyt: 6167] 【中文】目真隣陀

muciḥ muciḥ [Mvyt: 3562] 【中文】捨

muclindaḥ muclindaḥ [Mvyt: 3563] 【中文】施持,持施

mucukundam (mukukundaḥ) mucukundam (mukukundaḥ) [Mvyt: 6169] 【中文】母注捃難花

mudgalikā (mūrkhalikā) mudgalikā (mūrkhalikā) [Mvyt: 6101] 【中文】如燕心朴頭

mudgaraḥ (mudgalaḥ) mudgaraḥ (mudgalaḥ) [Mvyt: 6933] 【中文】錘

mudgaḥ mudgaḥ [Mvyt: 5648] 【中文】綠豆

muditā muditā [Mvyt: 1506] 【中文】喜

muditāvihārī muditāvihārī [Mvyt: 878] 【中文】住喜

mudrikā (mudrīkā) mudrikā (mudrīkā) [Mvyt: 6025] 【中文】戒指印

mudrā mudrā [Mvyt: 8030] 【中文】姥達羅

mudrā mudrā [Mvyt: 4975] 【中文】手算

mudrā mudrā [Mvyt: 8973] 【中文】印,網

muhūrtaḥ muhūrtaḥ [Mvyt: 8221] 【中文】須臾,一念頃

mukhadvāreṇānupraviśati sma mukhadvāreṇānupraviśati sma [Mvyt: 6302] 【中文】入於面門

mukham mukham [Mvyt: 3946] 【中文】口角,下額

mukhamaṇḍalam mukhamaṇḍalam [Mvyt: 3940] 【中文】圓面,面

mukhaphullakam mukhaphullakam [Mvyt: 6048] 【中文】花嚴

mukhaproñchanam (mukhapocchana mukhaproñchanam (mukhapocchanam) [Mvyt: 8961] 【中文】手巾

mukhapuṣpakam mukhapuṣpakam [Mvyt: 6049] 【中文】花嚴

mukharaḥ mukharaḥ [Mvyt: 2481] 【中文】饒舌

mukhatojātaḥ(nirjātaḥ) mukhatojātaḥ(nirjātaḥ) [Mvyt: 643] 【中文】面生

mukhyaḥ mukhyaḥ [Mvyt: 7086] 【中文】正,正尊

muktapratibhānaḥ muktapratibhānaḥ [Mvyt: 875] 【中文】具辯說

muktatyāgaḥ muktatyāgaḥ [Mvyt: 2844] 【中文】長施,廣施

muktikā muktikā [Mvyt: 5952] 【中文】珍珠

muktikājñāptiḥ muktikājñāptiḥ [Mvyt: 8659] 【中文】乞戒,禱祝

mukto muktaparivāraḥ mukto muktaparivāraḥ [Mvyt: 412] 【中文】具解脫眷屬

muktādāma (muktādāman) muktādāma (muktādāman) [Mvyt: 6123] 【中文】珍珠瓔珞

muktāphalakam muktāphalakam [Mvyt: 6194] 【中文】珠朱顆

mukulajātam (makulajātam. tari mukulajātam (makulajātam. tarikajātam. muṅgībhūtam) [Mvyt: 6230] 【中文】半開

mukundaḥ mukundaḥ [Mvyt: 5020] 【中文】圓鼓,鼓音美

mukuṣṭaḥ mukuṣṭaḥ [Mvyt: 5651] 【中文】黑豆

mukuṭam mukuṭam [Mvyt: 6015] 【中文】月冠,頂嚴

murajā (murajaḥ) murajā (murajaḥ) [Mvyt: 5013] 【中文】大杖鼓

murucikā murucikā [Mvyt: 8997] 【中文】帶穗

分页:首页 64 65 66 67 68 69 70 71 72 73 上一页 下一页 尾页