鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
mañjarī mañjarī [Mvyt: 6837] 【中文】苞,穗

mañjarī mañjarī [Mvyt: 5745] 【中文】穗

mañjiṣṭhā mañjiṣṭhā [Mvyt: 5917] 【中文】茜草

mañjuśrībuddhakṣetraguṇavyūhaḥ mañjuśrībuddhakṣetraguṇavyūhaḥ [Mvyt: 1381] 【中文】妙吉祥佛土莊嚴功德經

mañjuśrīkumārabhūtaḥ mañjuśrīkumārabhūtaḥ [Mvyt: 650] 【中文】妙吉祥,文殊師利,文殊

mañjuśrīvihāraḥ mañjuśrīvihāraḥ [Mvyt: 1369] 【中文】大莊嚴法門經,大淨法門經

mañjuṣakam mañjuṣakam [Mvyt: 6164] 【中文】赤色花,柔軟

maśakakuṭī maśakakuṭī [Mvyt: 9002] 【中文】蚊帳

maśakavaraṇam maśakavaraṇam [Mvyt: 8987] 【中文】蚊拂子

maśakaḥ (maṣakaḥ. mastakaḥ) maśakaḥ (maṣakaḥ. mastakaḥ) [Mvyt: 4847] 【中文】蚊,蚊虫蟻

maśīr api na prajñāyate(maśira maśīr api na prajñāyate(maśiramapi na prajñāyate) [Mvyt: 5254] 【中文】煙亦無,無煙

maṅgalam maṅgalam [Mvyt: 2744] 【中文】吉祥

maṅgalam maṅgalam [Mvyt: 6818] 【中文】吉祥

maṅgalapoṣadham maṅgalapoṣadham [Mvyt: 8677] 【中文】吉祥褒灑陀,吉祥布薩

maṅgalo nāgarājā maṅgalo nāgarājā [Mvyt: 3308] 【中文】吉祥龍王

maṅgubhūtaḥ maṅgubhūtaḥ [Mvyt: 7122] 【中文】疲乏,恐懼

maṇibandhaḥ maṇibandhaḥ [Mvyt: 3974] 【中文】手腕

maṇicūḍaḥ maṇicūḍaḥ [Mvyt: 3331] 【中文】寶髻,項珠

maṇidāma (maṇidāman) maṇidāma (maṇidāman) [Mvyt: 6124] 【中文】寶珠瓔珞

maṇikaṇṭhaḥ maṇikaṇṭhaḥ [Mvyt: 3350] 【中文】摩尼瓔,頂寶頸

maṇikāraḥ maṇikāraḥ [Mvyt: 3789] 【中文】穿珠匠,鑽珠匠

maṇiratnam maṇiratnam [Mvyt: 3625] 【中文】如意,珠寶

maṇiratnanāmāni maṇiratnanāmāni [Mvyt: 5942] 【中文】寶石金銀等名

maṇiḥ maṇiḥ [Mvyt: 6006] 【中文】寶珠

maṇḍalam maṇḍalam [Mvyt: 4240] 【中文】曼荼羅

maṇḍalamāḍaḥ (maṇḍalamatā) maṇḍalamāḍaḥ (maṇḍalamatā) [Mvyt: 5536] 【中文】周廊

maṇḍanam maṇḍanam [Mvyt: 6004] 【中文】莊嚴

maṇḍanam (maṇḍatam) maṇḍanam (maṇḍatam) [Mvyt: 7135] 【中文】飾

maṇḍapaḥ maṇḍapaḥ [Mvyt: 5562] 【中文】廷堂,聚所

maṇḍapūlaḥ (muṇḍapūla) maṇḍapūlaḥ (muṇḍapūla) [Mvyt: 8968] 【中文】短靿靴,靴

maṇḍaḥ maṇḍaḥ [Mvyt: 5770] 【中文】餅,汁

maṇḍaḥ maṇḍaḥ [Mvyt: 5161] 【中文】醍醐,妙

maṇḍaḥ maṇḍaḥ [Mvyt: 5700] 【中文】餅,汁

maṇḍaḥ maṇḍaḥ [Mvyt: 7514] 【中文】果

maṇḍūkaḥ maṇḍūkaḥ [Mvyt: 3330] 【中文】蝦嘛

maṇḍūkaḥ maṇḍūkaḥ [Mvyt: 4854] 【中文】蛤蟆

maṣī maṣī [Mvyt: 5935] 【中文】墨

mecakam mecakam [Mvyt: 5965] 【中文】華碼瑙,碼瑙

medaḥ medaḥ [Mvyt: 4040] 【中文】脂

medhāvī medhāvī [Mvyt: 2899] 【中文】心怜悧

medinī medinī [Mvyt: 5308] 【中文】地,土

meghasambhavaḥ meghasambhavaḥ [Mvyt: 3347] 【中文】出雲

meghasvaraghoṣā meghasvaraghoṣā [Mvyt: 478] 【中文】如龍音,如雲雷吼

meghasvaraḥ meghasvaraḥ [Mvyt: 99] 【中文】雷音

meghonnatidarśanāt meghonnatidarśanāt [Mvyt: 4635] 【中文】現騰雲,見騰雲,示現騰雲

mekhalā mekhalā [Mvyt: 6033] 【中文】金帶,金光

melandukaḥ melandukaḥ [Mvyt: 8966] 【中文】墨瓶

melaḥ melaḥ [Mvyt: 7768] 【中文】謎羅

meluḥ meluḥ [Mvyt: 7897] 【中文】謎羅

menire menire [Mvyt: 2891] 【中文】識

merakam merakam [Mvyt: 9181] 【中文】樹皮褥,具葉褥

merubalapramardī merubalapramardī [Mvyt: 3375] 【中文】摧壞大須彌

merudaḥ. meludaḥ merudaḥ. meludaḥ [Mvyt: 7770] 【中文】謎魯陀

meruduḥ meruduḥ [Mvyt: 7899] 【中文】謎嚕陀

merususambhavaḥ merususambhavaḥ [Mvyt: 3443] 【中文】妙高甚出

meruśikharadharaḥ kumārabhūtaḥ meruśikharadharaḥ kumārabhūtaḥ [Mvyt: 693] 【中文】持須彌頂孺童,默積

meruḥ meruḥ [Mvyt: 3574] 【中文】妙高,高大

meruḥ meruḥ [Mvyt: 4147] 【中文】彌樓山

meruṭuḥ. meruhuḥ. merutūḥ meruṭuḥ. meruhuḥ. merutūḥ [Mvyt: 7786] 【中文】迷羅普

middham middham [Mvyt: 1982] 【中文】睡眠

分页:首页 63 64 65 66 67 68 69 70 71 72 上一页 下一页 尾页