鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
mantranāyavanirgatāni mantranāyavanirgatāni [Mvyt: 4234] 【中文】密續中所說名

mantravādī (mantravādin) mantravādī (mantravādin) [Mvyt: 3751] 【中文】誦呪者

mantriparṣadadhyakṣaḥ mantriparṣadadhyakṣaḥ [Mvyt: 3678] 【中文】內大臣

mantrī mantrī [Mvyt: 3680] 【中文】大人

mantrī mantrī [Mvyt: 4270] 【中文】持咒者,密咒

manujaḥ manujaḥ [Mvyt: 4675] 【中文】意生

manuṣyagateḥ manuṣyagateḥ [Mvyt: 9235] 【中文】人趣

manuṣyagatiparigṛhītasya manuṣyagatiparigṛhītasya [Mvyt: 9230] 【中文】人趣所攝

manuṣyakramaḥ manuṣyakramaḥ [Mvyt: 3669] 【中文】人次第名

manuṣyāṇāṃ sabhāgatāyām upapan manuṣyāṇāṃ sabhāgatāyām upapannaḥ [Mvyt: 6456] 【中文】生人同分中

manyanā manyanā [Mvyt: 7082] 【中文】妄取,亂心

manyuḥ manyuḥ [Mvyt: 7100] 【中文】賊,怒

manāpaḥ manāpaḥ [Mvyt: 6827] 【中文】如意

manāyatanam manāyatanam [Mvyt: 2038] 【中文】意處,意入

marakatam marakatam [Mvyt: 5945] 【中文】綠色寶

maraṇaduḥkham maraṇaduḥkham [Mvyt: 2236] 【中文】死苦

maraṇābhavaḥ maraṇābhavaḥ [Mvyt: 7679] 【中文】死有

maraṇāṃśikam (maraṇaṃsikam. ma maraṇāṃśikam (maraṇaṃsikam. maraṇīśikam) [Mvyt: 5345] 【中文】臨死

marditakaṇṭakaḥ marditakaṇṭakaḥ [Mvyt: 3619] 【中文】定亂或攪剌,害不能攪

maricam maricam [Mvyt: 5795] 【中文】胡椒

markaṭadantaḥ markaṭadantaḥ [Mvyt: 8862] 【中文】牙如猴者

markaṭajoḍaḥ markaṭajoḍaḥ [Mvyt: 8852] 【中文】頦如猴

markaṭajālam markaṭajālam [Mvyt: 6761] 【中文】中寬

markaṭakarṇaḥ markaṭakarṇaḥ [Mvyt: 8827] 【中文】耳如猴者

markaṭanāsaḥ markaṭanāsaḥ [Mvyt: 8844] 【中文】鼻如猴

markaṭaḥ markaṭaḥ [Mvyt: 4829] 【中文】彌猴,猴

marmavedhaḥ marmavedhaḥ [Mvyt: 4993] 【中文】中正處

marumarīcikā marumarīcikā [Mvyt: 2818] 【中文】蜃氣樓

maruḥ maruḥ [Mvyt: 5278] 【中文】絕邊廣川

maryādāṃ vyavasthāpayanti maryādāṃ vyavasthāpayanti [Mvyt: 5316] 【中文】翻以升斗量,翻制度,發落決斷,公官事,此田家事,田界峰堆

marīciḥ marīciḥ [Mvyt: 2816] 【中文】陽焰

marīciḥ marīciḥ [Mvyt: 3036] 【中文】除暗,光,除暗得光

maskarī gośalīputraḥ maskarī gośalīputraḥ [Mvyt: 3546] 【中文】末伽黎拘賒黎,普行黑神男

mastakaluṅgaḥ mastakaluṅgaḥ [Mvyt: 3936] 【中文】腦子皮,腦後

mastakaḥ mastakaḥ [Mvyt: 3935] 【中文】腦髓,腦

mastakaṃ nirlikhanti (mastakaṃ mastakaṃ nirlikhanti (mastakaṃ nilikhanti) [Mvyt: 4950] 【中文】撏食腦

masūraḥ masūraḥ [Mvyt: 5649] 【中文】小豆

matam matam [Mvyt: 1442] 【中文】宗,理趣

matam matam [Mvyt: 2882] 【中文】解悟,分別

mathanam mathanam [Mvyt: 7170] 【中文】攪,鑽

mathitam mathitam [Mvyt: 9130] 【中文】崩

mathurā mathurā [Mvyt: 4119] 【中文】秣菟羅國

matiḥ matiḥ [Mvyt: 2880] 【中文】智慧

matsaraḥ matsaraḥ [Mvyt: 2484] 【中文】慳

matsyavikāraḥ (matsyavikaraḥ) matsyavikāraḥ (matsyavikaraḥ) [Mvyt: 4486] 【中文】魚躍

matsyaḥ matsyaḥ [Mvyt: 4839] 【中文】魚

mattaḥ mattaḥ [Mvyt: 7344] 【中文】貢高

maudgalyāyana maudgalyāyana [Mvyt: 1033] 【中文】大目揵連,大目犍連

maudrikaḥ maudrikaḥ [Mvyt: 3810] 【中文】書字,造印者

maulam maulam [Mvyt: 1486] 【中文】正禪,根本

maulam maulam [Mvyt: 2318] 【中文】根本

mauliḥ mauliḥ [Mvyt: 6017] 【中文】頭冠首嚴三尖

maunam (monam) maunam (monam) [Mvyt: 9365] 【中文】寂靜,不言

mauṣṭikaḥ mauṣṭikaḥ [Mvyt: 3808] 【中文】戲者

mavaraḥ (maparaḥ. savaraḥ) mavaraḥ (maparaḥ. savaraḥ) [Mvyt: 7707] 【中文】摩婆羅

mayūraḥ mayūraḥ [Mvyt: 4873] 【中文】孔雀

mayūrāṅkī mayūrāṅkī [Mvyt: 5969] 【中文】孔寶石

mañcaḥ mañcaḥ [Mvyt: 9382] 【中文】床

mañcaḥ mañcaḥ [Mvyt: 8434] 【中文】床,座子

mañcaḥ mañcaḥ [Mvyt: 9042] 【中文】机子,腳踏

分页:首页 62 63 64 65 66 67 68 69 70 71 上一页 下一页 尾页