鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
mahāvyūho nāma samādhiḥ mahāvyūho nāma samādhiḥ [Mvyt: 613] 【中文】大莊嚴三昧,大莊嚴三摩地

mahāvāhanaḥ mahāvāhanaḥ [Mvyt: 8015] 【中文】大婆喝那

mahāvārṣikī mahāvārṣikī [Mvyt: 6154] 【中文】大夏生

mahāyakṣasenāpatiḥ mahāyakṣasenāpatiḥ [Mvyt: 4338] 【中文】大藥叉軍主

mahāyaśāḥ mahāyaśāḥ [Mvyt: 636] 【中文】大稱

mahāyutaḥ mahāyutaḥ [Mvyt: 7999] 【中文】大阿庾多

mahāyānam mahāyānam [Mvyt: 1250] 【中文】大乘

mahāyānaparigrāhakaḥ mahāyānaparigrāhakaḥ [Mvyt: 6351] 【中文】持大乘

mahāyānaprasādaprabhāvanam mahāyānaprasādaprabhāvanam [Mvyt: 1365] 【中文】大乘敬信思惟經

mahāyānopadeśaḥ mahāyānopadeśaḥ [Mvyt: 1366] 【中文】大乘密意

mahāyānācyutāḥ mahāyānācyutāḥ [Mvyt: 796] 【中文】不退大乘

mahāśakuniḥ mahāśakuniḥ [Mvyt: 3565] 【中文】大沙孤尼

mahāśvabhram (mahāsvabhram) mahāśvabhram (mahāsvabhram) [Mvyt: 5263] 【中文】大深溝,惡大友

mahāśūnyatā mahāśūnyatā [Mvyt: 938] 【中文】大空

mahāṅgatāmahānbhūtā mahāṅgatāmahānbhūtā [Mvyt: 1919] 【中文】大

mahāṭiṭibhaḥ mahāṭiṭibhaḥ [Mvyt: 8017] 【中文】大地致婆

mahīśāsakāḥ mahīśāsakāḥ [Mvyt: 9080] 【中文】化地部

maireyam maireyam [Mvyt: 5720] 【中文】調和酒

maithunābhāṣaṇam maithunābhāṣaṇam [Mvyt: 8371] 【中文】與女人粗語

maitreyaḥ maitreyaḥ [Mvyt: 646] 【中文】彌勒,慈氏

maitryātmakaḥ maitryātmakaḥ [Mvyt: 876] 【中文】具慈本性,具慈性

maitrī maitrī [Mvyt: 1504] 【中文】慈

maitrīvyākaraṇam maitrīvyākaraṇam [Mvyt: 1403] 【中文】彌勒授記經

majjā majjā [Mvyt: 4034] 【中文】骨,髓,本身

makaraḥ makaraḥ [Mvyt: 4833] 【中文】鯨魚,水獸

makaro nāgarājā makaro nāgarājā [Mvyt: 3236] 【中文】水獸龍王

makkolam makkolam [Mvyt: 5934] 【中文】土粉

maladhātrī maladhātrī [Mvyt: 9480] 【中文】澡浴母

malam malam [Mvyt: 4061] 【中文】垢

malaraḥ malaraḥ [Mvyt: 7784] 【中文】摩攞羅

malayaḥ malayaḥ [Mvyt: 4155] 【中文】摩羅耶山,秣剌耶山

mallikā mallikā [Mvyt: 6155] 【中文】鬘花

maludaḥ maludaḥ [Mvyt: 7744] 【中文】摩魯陀

malumaḥ malumaḥ [Mvyt: 7747] 【中文】摩魯摩

mamakāraḥ mamakāraḥ [Mvyt: 2160] 【中文】我所

mana indriyam mana indriyam [Mvyt: 2065] 【中文】意根

manasikāraḥ manasikāraḥ [Mvyt: 1926] 【中文】作意

manasvī nāgarājā manasvī nāgarājā [Mvyt: 3285] 【中文】見威龍王

manasānvīksitā manasānvīksitā [Mvyt: 2415] 【中文】以意觀察

manaḥsaṃcetanāhāraḥ manaḥsaṃcetanāhāraḥ [Mvyt: 2286] 【中文】思食

manaḥśilā manaḥśilā [Mvyt: 5924] 【中文】雄黃

mandabhāṣyo bhavati mandabhāṣyo bhavati [Mvyt: 2378] 【中文】寡言

mandamantra evābhūt mandamantra evābhūt [Mvyt: 6771] 【中文】言說漸減

mandaprajñāḥ mandaprajñāḥ [Mvyt: 2471] 【中文】劣慧

mandurakam (madhuram) mandurakam (madhuram) [Mvyt: 9183] 【中文】布褥

mandākinī mandākinī [Mvyt: 4183] 【中文】慢流,慢水

mandāravaḥ mandāravaḥ [Mvyt: 6202] 【中文】風伽子花,曼陀羅

manodhātuḥ manodhātuḥ [Mvyt: 2056] 【中文】意界

manojalpaḥ manojalpaḥ [Mvyt: 2116] 【中文】意言

manojñanirṇādasvaraḥ manojñanirṇādasvaraḥ [Mvyt: 3418] 【中文】聲音如意

manojñā manojñā [Mvyt: 447] 【中文】悅意,如意

mano 'nukūlam mano 'nukūlam [Mvyt: 6826] 【中文】順意

manoramā manoramā [Mvyt: 448] 【中文】可樂聲,得意

manorāthāśāparipūrī manorāthāśāparipūrī [Mvyt: 6334] 【中文】滿希望心

manovijñānadhātuḥ manovijñānadhātuḥ [Mvyt: 2058] 【中文】意識界

manovijñānam manovijñānam [Mvyt: 2026] 【中文】意識

manthā manthā [Mvyt: 5755] 【中文】碎塊,麵子

manthānam manthānam [Mvyt: 9561] 【中文】打朳

mantracaryā mantracaryā [Mvyt: 4265] 【中文】咒行

mantram mantram [Mvyt: 4237] 【中文】咒,真言

分页:首页 61 62 63 64 65 66 67 68 69 70 上一页 下一页 尾页