鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
mahāmudrā mahāmudrā [Mvyt: 8031] 【中文】大姥達羅

mahāmātraḥ mahāmātraḥ [Mvyt: 3679] 【中文】尊長,頭目

mahāmūlam mahāmūlam [Mvyt: 5768] 【中文】大蘿蔔

mahān mahān [Mvyt: 4553] 【中文】大

mahānagnabalam (mahānāgnabalam mahānagnabalam (mahānāgnabalam) [Mvyt: 8210] 【中文】摩訶諾健那力

mahānasam mahānasam [Mvyt: 4487] 【中文】廚房

mahānayutaḥ mahānayutaḥ [Mvyt: 8001] 【中文】大那庾多

mahānimbarajaḥ mahānimbarajaḥ [Mvyt: 8029] 【中文】大拈筏羅闍

mahānirnādī mahānirnādī [Mvyt: 3339] 【中文】大聲,大音

mahānāgaḥ mahānāgaḥ [Mvyt: 1081] 【中文】明良,善良

mahānāmaḥ mahānāmaḥ [Mvyt: 1044] 【中文】摩訶男

mahānāmaḥ mahānāmaḥ [Mvyt: 3607] 【中文】大名

mahānīlam mahānīlam [Mvyt: 5966] 【中文】大青珠,大青寶

mahāpadmam mahāpadmam [Mvyt: 8063] 【中文】正

mahāpadmaḥ mahāpadmaḥ [Mvyt: 4936] 【中文】大紅蓮華

mahāpadmo nāgarājā mahāpadmo nāgarājā [Mvyt: 3231] 【中文】大蓮花王

mahāpanthakaḥ mahāpanthakaḥ [Mvyt: 1055] 【中文】摩訶槃陀迦

mahāparinirvāṇam mahāparinirvāṇam [Mvyt: 1370] 【中文】大般涅槃經,大涅槃經

mahāphaṇakaḥ mahāphaṇakaḥ [Mvyt: 3337] 【中文】大辮,大舌頭

mahāprabhāmaṇḍalavyūhajñāna mu mahāprabhāmaṇḍalavyūhajñāna mudrā [Mvyt: 4300] 【中文】大光輪莊嚴智印

mahāprajñaḥ mahāprajñaḥ [Mvyt: 1107] 【中文】大慧

mahāprajāpatī gautamī mahāprajāpatī gautamī [Mvyt: 1068] 【中文】摩訶波闍波提憍曇彌

mahāprasutaḥ mahāprasutaḥ [Mvyt: 8003] 【中文】大缽羅庾多

mahāpraṇādaḥ mahāpraṇādaḥ [Mvyt: 3577] 【中文】極大哮吼

mahāprītiharṣā mahāprītiharṣā [Mvyt: 4321] 【中文】大喜歡母

mahāprītivegasambhavajñānamudr mahāprītivegasambhavajñānamudrā [Mvyt: 4303] 【中文】出喜大力智手印,喜大力出智手印

mahāpuruṣaḥ mahāpuruṣaḥ [Mvyt: 7361] 【中文】大丈夫

mahāpuṇyaḥ mahāpuṇyaḥ [Mvyt: 638] 【中文】大福

mahāpāruṣakam mahāpāruṣakam [Mvyt: 6163] 【中文】大三色花

mahāpāśaḥ mahāpāśaḥ [Mvyt: 3335] 【中文】大羂索

mahāpāṭalam mahāpāṭalam [Mvyt: 6199] 【中文】大灰色

mahāpṛthivīṃ niśrāya sāmagrīva mahāpṛthivīṃ niśrāya sāmagrīvaśena sarvabījāni virohanti [Mvyt: 6368] 【中文】依大地由和合力一切種生長

mahāratnavarṣā mahāratnavarṣā [Mvyt: 4320] 【中文】雨大寶母

mahārauravaḥ mahārauravaḥ [Mvyt: 4924] 【中文】大叫

mahārocaḥ mahārocaḥ [Mvyt: 6184] 【中文】大妙花

mahārṇavaḥ mahārṇavaḥ [Mvyt: 4164] 【中文】大水

mahāsahasrapramardanam mahāsahasrapramardanam [Mvyt: 1395] 【中文】善護大千國土經

mahāsamāptaḥ mahāsamāptaḥ [Mvyt: 8025] 【中文】大三磨缽耽

mahāsattvaḥ mahāsattvaḥ [Mvyt: 626] 【中文】摩訶薩埵,摩訶薩,大士,大菩薩

mahāsattā mahāsattā [Mvyt: 4627] 【中文】大有性

mahāsaṃjñā mahāsaṃjñā [Mvyt: 8035] 【中文】大珊若

mahāsaṃmataḥ mahāsaṃmataḥ [Mvyt: 3552] 【中文】大平等王,多敬

mahāsenāvyūhaparākramaḥ mahāsenāvyūhaparākramaḥ [Mvyt: 3374] 【中文】善鎮大軍中

mahāsmṛtyupasthānam mahāsmṛtyupasthānam [Mvyt: 1401] 【中文】念處經,大念處經

mahāsthālam mahāsthālam [Mvyt: 6186] 【中文】大薩陀羅

mahāsthāmaprāptaḥ mahāsthāmaprāptaḥ [Mvyt: 653] 【中文】大勢至

mahāsudarśanaḥ mahāsudarśanaḥ [Mvyt: 3570] 【中文】大妙見

mahāsāgaraprabhāgambhīradharaḥ mahāsāgaraprabhāgambhīradharaḥ [Mvyt: 3408] 【中文】持光如深海,執持光如深海

mahāsāmānyam mahāsāmānyam [Mvyt: 4629] 【中文】大同

mahāsāṃghikāḥ mahāsāṃghikāḥ [Mvyt: 9089] 【中文】大眾部,摩訶僧祗部

mahātmā mahātmā [Mvyt: 29] 【中文】大我,大自性

mahātuṣṭijñānamudrā mahātuṣṭijñānamudrā [Mvyt: 4299] 【中文】大滿足智印

mahātāpanaḥ (pratāpanaḥ) mahātāpanaḥ (pratāpanaḥ) [Mvyt: 4926] 【中文】極熱

mahāvegalabdhasthamā mahāvegalabdhasthamā [Mvyt: 3404] 【中文】得大力

mahāvibhūtaḥ mahāvibhūtaḥ [Mvyt: 8037] 【中文】大毘步多

mahāvidyutprabhaḥ mahāvidyutprabhaḥ [Mvyt: 3317] 【中文】大電光

mahāvihāravāsinaḥ mahāvihāravāsinaḥ [Mvyt: 9096] 【中文】大寺住部

mahāvikramaḥ mahāvikramaḥ [Mvyt: 3341] 【中文】大本,大勇

mahāvivāhaḥ mahāvivāhaḥ [Mvyt: 8011] 【中文】大毘婆訶

mahāvratī mahāvratī [Mvyt: 3532] 【中文】行大勇猛,勇猛

分页:首页 60 61 62 63 64 65 66 67 68 69 上一页 下一页 尾页