鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
mahatā ca bodhisattvagaṇena sā mahatā ca bodhisattvagaṇena sārdham [Mvyt: 6266] 【中文】又與諸大菩薩俱

mahaujaṣkaḥ. mahaujaskaḥ mahaujaṣkaḥ. mahaujaskaḥ [Mvyt: 6410] 【中文】大威德

mahendraḥ mahendraḥ [Mvyt: 8023] 【中文】大印達羅

maheśvaraḥ maheśvaraḥ [Mvyt: 3118] 【中文】大自在

maheśākhyamaheśākhyaḥ maheśākhyamaheśākhyaḥ [Mvyt: 6411] 【中文】大大勢

mahikā mahikā [Mvyt: 1872] 【中文】霧

mahikā mahikā [Mvyt: 7158] 【中文】霧騰

mahimā mahimā [Mvyt: 4559] 【中文】大,作供

mahitam mahitam [Mvyt: 6136] 【中文】作供養

mahiṣaḥ mahiṣaḥ [Mvyt: 4814] 【中文】水牛

mahoragaḥ mahoragaḥ [Mvyt: 3224] 【中文】摩睺羅伽

mahoragādhipatināmāni mahoragādhipatināmāni [Mvyt: 3424] 【中文】摩睺羅伽主名目

mahotsaṅgaḥ mahotsaṅgaḥ [Mvyt: 8013] 【中文】大嗢蹭伽

mahābalam mahābalam [Mvyt: 8033] 【中文】大跋藍

mahābalasūtram mahābalasūtram [Mvyt: 1406] 【中文】大力經

mahābalaḥ mahābalaḥ [Mvyt: 3343] 【中文】大力

mahābalākṣam mahābalākṣam [Mvyt: 8039] 【中文】大跋羅攙

mahābhijñāvikrīḍitāḥ mahābhijñāvikrīḍitāḥ [Mvyt: 813] 【中文】以大神通力遊戲,神通遊戲

mahābhāgaḥ mahābhāgaḥ [Mvyt: 5220] 【中文】福大,功德大,具柄權

mahābhūmikaḥ mahābhūmikaḥ [Mvyt: 2117] 【中文】大地

mahābhūtasamatāsādhanam mahābhūtasamatāsādhanam [Mvyt: 1501] 【中文】共修四大

mahābimbaraḥ mahābimbaraḥ [Mvyt: 8007] 【中文】大頻婆羅

mahābodhyaṅgavatī mahābodhyaṅgavatī [Mvyt: 4325] 【中文】具大菩提支母

mahābrahmāṇaḥ mahābrahmāṇaḥ [Mvyt: 3088] 【中文】大梵天

mahācakrapraveśajñānamudrā mahācakrapraveśajñānamudrā [Mvyt: 4309] 【中文】入大輪智手印

mahācakravāḍaḥ mahācakravāḍaḥ [Mvyt: 4150] 【中文】大鐵圍山

mahācitrapāṭalam mahācitrapāṭalam [Mvyt: 6201] 【中文】大灰絲色

mahādakṣiṇāpariśodhakaḥ mahādakṣiṇāpariśodhakaḥ [Mvyt: 1113] 【中文】消除施障,清淨大施主

mahādevaḥ mahādevaḥ [Mvyt: 3119] 【中文】大天

mahādevaḥ mahādevaḥ [Mvyt: 3582] 【中文】大天,大神

mahādhanaḥ mahādhanaḥ [Mvyt: 7371] 【中文】大財

mahādhipatiḥ mahādhipatiḥ [Mvyt: 4318] 【中文】大主母,大我母

mahādyotā mahādyotā [Mvyt: 4319] 【中文】大作明母

mahāgatiḥ mahāgatiḥ [Mvyt: 8027] 【中文】大揭底

mahāghoṣasvararājaḥ mahāghoṣasvararājaḥ [Mvyt: 684] 【中文】大聲音王,大音王

mahāghoṣeśvaraḥ mahāghoṣeśvaraḥ [Mvyt: 3368] 【中文】大音自在

mahāghoṣānugā mahāghoṣānugā [Mvyt: 4323] 【中文】隨入大音母

mahāhetuḥ mahāhetuḥ [Mvyt: 8019] 【中文】大醯都

mahājñānagītā mahājñānagītā [Mvyt: 4322] 【中文】大智歌音母

mahākalpaḥ mahākalpaḥ [Mvyt: 8291] 【中文】大劫

mahākarabhaḥ mahākarabhaḥ [Mvyt: 8021] 【中文】大羯臘婆

mahākarkaravaḥ mahākarkaravaḥ [Mvyt: 6205] 【中文】大白色花

mahākaruṇāpuṇḍarīkam mahākaruṇāpuṇḍarīkam [Mvyt: 1348] 【中文】悲華經

mahākauṣṭhilaḥ mahākauṣṭhilaḥ [Mvyt: 1063] 【中文】摩訶拘絺羅

mahākaṃkaraḥ mahākaṃkaraḥ [Mvyt: 8005] 【中文】大矜羯羅

mahākuśaḥ mahākuśaḥ [Mvyt: 3568] 【中文】大孤沙,大吉祥草

mahākālaḥ mahākālaḥ [Mvyt: 3162] 【中文】大黑,大時,摩訶伽羅

mahākātyāyanaḥ mahākātyāyanaḥ [Mvyt: 1034] 【中文】摩訶迦旃延

mahākṣobhyaḥ mahākṣobhyaḥ [Mvyt: 8009] 【中文】大阿閦婆

mahākṣāntisauratyasamanvāgataḥ mahākṣāntisauratyasamanvāgataḥ [Mvyt: 1115] 【中文】具足忍辱敦厚,大忍辱

mahāmahaḥ mahāmahaḥ [Mvyt: 5672] 【中文】大筵

mahāmaheśvarāyatanam mahāmaheśvarāyatanam [Mvyt: 3108] 【中文】大自在天

mahāmaitrīmahākaruṇādaśadiglok mahāmaitrīmahākaruṇādaśadiglokadhātuspharaṇaḥ [Mvyt: 816] 【中文】大慈大悲遍諸十方世界

mahāmaitrīmahākaruṇāsamanvāgat mahāmaitrīmahākaruṇāsamanvāgataḥ [Mvyt: 836] 【中文】具大慈大悲

mahāmandāravaḥ mahāmandāravaḥ [Mvyt: 6203] 【中文】大曼陀羅花

mahāmatiḥ mahāmatiḥ [Mvyt: 3370] 【中文】大慧

mahāmañjuṣakam mahāmañjuṣakam [Mvyt: 6165] 【中文】大柔軟

mahāmaṇicūḍaḥ mahāmaṇicūḍaḥ [Mvyt: 3353] 【中文】大摩尼寶髻,頂大寶珠

mahāmaṇḍalikaḥ mahāmaṇḍalikaḥ [Mvyt: 3355] 【中文】具大中圍

mahāmucilindam mahāmucilindam [Mvyt: 6168] 【中文】摩訶目真隣陀

分页:首页 59 60 61 62 63 64 65 66 67 68 上一页 下一页 尾页