鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
luptaḥ luptaḥ [Mvyt: 7223] 【中文】棄,壞

luñcate luñcate [Mvyt: 6938] 【中文】拔

luḍitaḥ (laḍitaḥ) luḍitaḥ (laḍitaḥ) [Mvyt: 6819] 【中文】散亂

lābhaḥ lābhaḥ [Mvyt: 2342] 【中文】利

lābhena lābhaniścikīrṣā lābhena lābhaniścikīrṣā [Mvyt: 2456] 【中文】以利求利

lābhena lābhaniṣpādanā lābhena lābhaniṣpādanā [Mvyt: 2497] 【中文】以得修得,猶修得

lābhānuttaryam lābhānuttaryam [Mvyt: 1576] 【中文】得無上

lājāḥ lājāḥ [Mvyt: 5739] 【中文】炒粳米,香穀

lākṣā lākṣā [Mvyt: 5916] 【中文】胭脂

lāsyam lāsyam [Mvyt: 7132] 【中文】窈窕相

lāḍikaḥ lāḍikaḥ [Mvyt: 4076] 【中文】嬰孩

lāṅgalaṃ lāṅgalaṃ [Mvyt: 5644] 【中文】犁,鏵

lāṅgalīpuṣpam (laṅgalīpuṣpam) lāṅgalīpuṣpam (laṅgalīpuṣpam) [Mvyt: 6181] 【中文】良伽利花,花繞

lāṅgulacchinnaḥ lāṅgulacchinnaḥ [Mvyt: 8868] 【中文】斷陽者

līlāyitatvam (līlāyitatam) līlāyitatvam (līlāyitatam) [Mvyt: 9428] 【中文】戲嬉

līnaḥ līnaḥ [Mvyt: 7269] 【中文】退縮

lūhaḥ (luhaḥ) lūhaḥ (luhaḥ) [Mvyt: 2700] 【中文】惡

lūnaḥ lūnaḥ [Mvyt: 6969] 【中文】捻

madaḥ madaḥ [Mvyt: 1969] 【中文】憍,傲

madhu madhu [Mvyt: 5836] 【中文】蜜

madhu madhu [Mvyt: 5726] 【中文】蜜

madhukaraḥ madhukaraḥ [Mvyt: 7509] 【中文】作蜜

madhuracārumañjusvaraḥ madhuracārumañjusvaraḥ [Mvyt: 320] 【中文】音韻和暢,音韻美好

madhurasvaraḥ madhurasvaraḥ [Mvyt: 2810] 【中文】妙語,和音

madhuraḥ madhuraḥ [Mvyt: 1898] 【中文】甘

madhyadhātukam madhyadhātukam [Mvyt: 7671] 【中文】界中

madhyam madhyam [Mvyt: 2658] 【中文】中

madhyam madhyam [Mvyt: 8066] 【中文】百載

madhyamapadalopam kṛtvā madhyamapadalopam kṛtvā [Mvyt: 6550] 【中文】不言中語

madhyamapuruṣaḥ madhyamapuruṣaḥ [Mvyt: 4735] 【中文】第二人稱

madhyamaḥ madhyamaḥ [Mvyt: 5028] 【中文】第四或第五音

madhyame yāme madhyame yāme [Mvyt: 8232] 【中文】中分,中夜

madhyamāgamaḥ madhyamāgamaḥ [Mvyt: 1422] 【中文】中阿含經

madhyaḥ madhyaḥ [Mvyt: 7997] 【中文】末陀

madhyaḥ madhyaḥ [Mvyt: 8741] 【中文】中輩,中人

madhyaḥ madhyaḥ [Mvyt: 9353] 【中文】仲,中

madhye kalyāṇam madhye kalyāṇam [Mvyt: 1282] 【中文】中善

madhyendriyaḥ madhyendriyaḥ [Mvyt: 1258] 【中文】中根

madhyād avanamati madhyād avanamati [Mvyt: 3029] 【中文】中央下

madhyād unnamati madhyād unnamati [Mvyt: 3028] 【中文】中湧,中央高

madhyāhaḥ madhyāhaḥ [Mvyt: 8248] 【中文】日中

madhyāṅguliḥ madhyāṅguliḥ [Mvyt: 3979] 【中文】中指

madhūcchiṣṭam madhūcchiṣṭam [Mvyt: 7114] 【中文】蜜濁黃蠟

madyapānam madyapānam [Mvyt: 2505] 【中文】飲酒

madyapānaviratiḥ madyapānaviratiḥ [Mvyt: 8697] 【中文】不飲諸酒,離飲諸酒,不飲酒

madyavikrayaḥ madyavikrayaḥ [Mvyt: 2502] 【中文】賣酒

magadharājā magadharājā [Mvyt: 3594] 【中文】麻葛荅王

magadhā magadhā [Mvyt: 4121] 【中文】摩揭陀城

magavam magavam [Mvyt: 7905] 【中文】摩伽婆

magavaḥ magavaḥ [Mvyt: 7776] 【中文】麼伽婆

maghā maghā [Mvyt: 3194] 【中文】星

mahallakaḥ mahallakaḥ [Mvyt: 7657] 【中文】大寺

mahallakaḥ mahallakaḥ [Mvyt: 4097] 【中文】病侵

mahallakaḥ mahallakaḥ [Mvyt: 8722] 【中文】半路修行

mahallakaḥ (mahāllakaḥ) mahallakaḥ (mahāllakaḥ) [Mvyt: 8375] 【中文】有主僧不處分房

mahallaḥ mahallaḥ [Mvyt: 3822] 【中文】老衰者,宦官

maharṣināmāni maharṣināmāni [Mvyt: 3447] 【中文】大仙名目

maharṣiḥ maharṣiḥ [Mvyt: 17] 【中文】金仙,大仙

mahato janakāyasya mahato janakāyasya [Mvyt: 6398] 【中文】眾夫之,多丈夫

mahattamam mahattamam [Mvyt: 2698] 【中文】具大,大的

分页:首页 58 59 60 61 62 63 64 65 66 67 上一页 下一页 尾页