鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
lavaṇam lavaṇam [Mvyt: 5709] 【中文】鹹

lavaṇapātalikā lavaṇapātalikā [Mvyt: 9018] 【中文】鹽袋

lavaṇaḥ lavaṇaḥ [Mvyt: 1900] 【中文】鹹

lavaṇodakaḥ lavaṇodakaḥ [Mvyt: 4166] 【中文】鹹海

layanam layanam [Mvyt: 1747] 【中文】住

layanam layanam [Mvyt: 5519] 【中文】住房,房住

layanam layanam [Mvyt: 9153] 【中文】住房

layanaparihāraḥ layanaparihāraḥ [Mvyt: 9292] 【中文】料顧房舍,砌住

layaḥ layaḥ [Mvyt: 4569] 【中文】沈沒,惛沈

laśunaḥ (laśūnam) laśunaḥ (laśūnam) [Mvyt: 5731] 【中文】蒜

laḍitam (lāḍitam. lalitam) laḍitam (lāḍitam. lalitam) [Mvyt: 7136] 【中文】妙,娉婷,美

laḍḍukam laḍḍukam [Mvyt: 5699] 【中文】飯丸子

laṅghitam laṅghitam [Mvyt: 4997] 【中文】跳

laṅgūlam laṅgūlam [Mvyt: 5332] 【中文】尾

laṅkāvatāram laṅkāvatāram [Mvyt: 1338] 【中文】入楞伽經,楞伽經

lehariḥ (lohāriḥ) lehariḥ (lohāriḥ) [Mvyt: 3816] 【中文】上任,使臣,上大使官

lekhahārikaḥ (lekhahākaḥ) lekhahārikaḥ (lekhahākaḥ) [Mvyt: 3817] 【中文】上任,使臣,上大使官

lekhanā lekhanā [Mvyt: 903] 【中文】書寫

lekhanī lekhanī [Mvyt: 5899] 【中文】筆

lepaḥ lepaḥ [Mvyt: 6671] 【中文】抹,塗

likṣā likṣā [Mvyt: 8198] 【中文】蟣

likṣā likṣā [Mvyt: 4866] 【中文】蟣子

lipiphalakaḥ lipiphalakaḥ [Mvyt: 6803] 【中文】字板

lipiśālā lipiśālā [Mvyt: 5501] 【中文】學房

lipiḥ lipiḥ [Mvyt: 4974] 【中文】書字

liṅgajoḍaḥ liṅgajoḍaḥ [Mvyt: 8855] 【中文】頦尖

liṅgam liṅgam [Mvyt: 7247] 【中文】記,安名

liṅgaśirāḥ (ligaśiraḥ) liṅgaśirāḥ (ligaśiraḥ) [Mvyt: 8900] 【中文】頭小者

lohakāraḥ lohakāraḥ [Mvyt: 3787] 【中文】鐵匠

lohaliṅgaḥ lohaliṅgaḥ [Mvyt: 9507] 【中文】疔瘡

loharajaḥ loharajaḥ [Mvyt: 8192] 【中文】金塵

lohaḥ lohaḥ [Mvyt: 5983] 【中文】鐵

lohitacchavivarṇah lohitacchavivarṇah [Mvyt: 8816] 【中文】肉色紅

lohitakṛtsnāyatanam lohitakṛtsnāyatanam [Mvyt: 1531] 【中文】赤遍處定

lohitam lohitam [Mvyt: 1867] 【中文】赤,紅

lohitamuktikā lohitamuktikā [Mvyt: 5953] 【中文】赤珠

lohitākṣaḥ lohitākṣaḥ [Mvyt: 8832] 【中文】目紅者

lokadhātavaḥ lokadhātavaḥ [Mvyt: 3041] 【中文】世界

lokadhātuḥ lokadhātuḥ [Mvyt: 3060] 【中文】世界,界境

lokajyeṣṭhaḥ lokajyeṣṭhaḥ [Mvyt: 13] 【中文】世尊

lokajñāḥ lokajñāḥ [Mvyt: 2388] 【中文】知世間

lokapālaḥ lokapālaḥ [Mvyt: 3145] 【中文】護世界,持護世界

lokasaṃbhavaḥ lokasaṃbhavaḥ [Mvyt: 6846] 【中文】出世間

lokasaṃjñā lokasaṃjñā [Mvyt: 6558] 【中文】世間所有,安世間名

lokavibhavaḥ lokavibhavaḥ [Mvyt: 6845] 【中文】世間壞

lokavit lokavit [Mvyt: 8] 【中文】世間解

lokayātrā lokayātrā [Mvyt: 6486] 【中文】行世間理

lokottaraparivartaḥ lokottaraparivartaḥ [Mvyt: 1334] 【中文】出世間品

lokābhilāṣī lokābhilāṣī [Mvyt: 101] 【中文】世間敬

lokāntarikāḥ lokāntarikāḥ [Mvyt: 3062] 【中文】世內,世中,世間,中世界

lokāyataḥ lokāyataḥ [Mvyt: 3520] 【中文】順世

lolupaḥ lolupaḥ [Mvyt: 2202] 【中文】酤貪

lomāśī lomāśī [Mvyt: 4786] 【中文】狐

loṣṭaḥ loṣṭaḥ [Mvyt: 5305] 【中文】磚

loṭhakā. lothakam loṭhakā. lothakam [Mvyt: 8995] 【中文】帶圈,錶碗

lubdhakaḥ lubdhakaḥ [Mvyt: 3755] 【中文】獵者

lubdhaḥ lubdhaḥ [Mvyt: 2205] 【中文】戀著

lubdho lobhābhibhūto vatāyaṃ l lubdho lobhābhibhūto vatāyaṃ lokasaṃniveśo 'tṛptaḥ paravittāpahārī [Mvyt: 180] 【中文】世間有情所共集會慳貪增盛侵取他財而無厭足

lujyata iti lokaḥ lujyata iti lokaḥ [Mvyt: 3061] 【中文】有壞謂世界

lumbinī lumbinī [Mvyt: 4123] 【中文】藍毘尼園

分页:首页 57 58 59 60 61 62 63 64 65 66 上一页 下一页 尾页