鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
kṣipanti kṣipanti [Mvyt: 2642] 【中文】譏笑,笑

kṣipati kṣipati [Mvyt: 9359] 【中文】譏侮

kṣiprataram kṣiprataram [Mvyt: 6850] 【中文】甚快

kṣiptacittaḥ kṣiptacittaḥ [Mvyt: 6951] 【中文】心惱亂,慚愧

kṣitigarbhaḥ kṣitigarbhaḥ [Mvyt: 652] 【中文】地藏

kṣubdhaḥ kṣubdhaḥ [Mvyt: 6817] 【中文】亂

kṣubhitaḥ kṣubhitaḥ [Mvyt: 3010] 【中文】震,亂動

kṣurapraḥ kṣurapraḥ [Mvyt: 6083] 【中文】鉞斧

kṣutam kṣutam [Mvyt: 4058] 【中文】涕噴

kṣāmodaraḥ kṣāmodaraḥ [Mvyt: 304] 【中文】腹圓相

kṣāntipāramitā kṣāntipāramitā [Mvyt: 916] 【中文】羼提波羅蜜,忍波羅蜜多,忍到彼岸

kṣāntisamatāpratilabdhaḥ kṣāntisamatāpratilabdhaḥ [Mvyt: 840] 【中文】以忍辱得平等,得忍辱平等

kṣāntiḥ kṣāntiḥ [Mvyt: 1214] 【中文】忍加行,忍

kṣārakajātam kṣārakajātam [Mvyt: 6227] 【中文】將開,千蛤蟆眼花

kṣīradhātrī kṣīradhātrī [Mvyt: 9479] 【中文】乳哺母

kṣīram kṣīram [Mvyt: 5685] 【中文】乳

kṣīraṃ syandate kṣīraṃ syandate [Mvyt: 6756] 【中文】滴乳

kṣīṇāsravaḥ kṣīṇāsravaḥ [Mvyt: 1075] 【中文】漏盡

labhyā mithyādṛṣṭiḥ prahātum labhyā mithyādṛṣṭiḥ prahātum [Mvyt: 7027] 【中文】能棄邪見

laghimā laghimā [Mvyt: 4558] 【中文】輕

laghusamudīraṇatvam laghusamudīraṇatvam [Mvyt: 1845] 【中文】輕等動性

laghutvam laghutvam [Mvyt: 1907] 【中文】輕

laghvī laghvī [Mvyt: 9248] 【中文】輕

laghūtthānatā laghūtthānatā [Mvyt: 6287] 【中文】起居輕利

lagnaḥ lagnaḥ [Mvyt: 4401] 【中文】時合,時富

laiśikam laiśikam [Mvyt: 8377] 【中文】假根謗

lajjināṃ sparśavihārāya lajjināṃ sparśavihārāya [Mvyt: 8351] 【中文】有慚愧人得安隱住故

lajjā lajjā [Mvyt: 2098] 【中文】恥,當戒

lakṣam lakṣam [Mvyt: 7994] 【中文】洛叉

lakṣam lakṣam [Mvyt: 8055] 【中文】十萬

lakṣaṇam lakṣaṇam [Mvyt: 6976] 【中文】性相

lakṣaṇapariśodhano nāma samādh lakṣaṇapariśodhano nāma samādhiḥ [Mvyt: 600] 【中文】淨相三昧,嚴淨相三摩地

lakṣaṇābhisaṃdhiḥ lakṣaṇābhisaṃdhiḥ [Mvyt: 1673] 【中文】相秘密

lakṣmīḥ lakṣmīḥ [Mvyt: 2743] 【中文】嘉慶,吉祥相

lakṣyam lakṣyam [Mvyt: 6975] 【中文】所相

lakṣyam (lakṣa) lakṣyam (lakṣa) [Mvyt: 5090] 【中文】箭把子,寂靜

lalitavistaraḥ lalitavistaraḥ [Mvyt: 1331] 【中文】方等本起經,普曜經

lalitavistarodbhavitasaṃkhyānā lalitavistarodbhavitasaṃkhyānāmāni [Mvyt: 7954] 【中文】方廣大莊嚴經中出算數名目

lalitā lalitā [Mvyt: 497] 【中文】顯示,連續

lalāmaḥ lalāmaḥ [Mvyt: 6863] 【中文】稱,幢

lalāṭam (lalataḥ) lalāṭam (lalataḥ) [Mvyt: 3942] 【中文】額

lambanam lambanam [Mvyt: 5848] 【中文】褶子

lambate lambate [Mvyt: 6128] 【中文】掛

lambodaraḥ lambodaraḥ [Mvyt: 8890] 【中文】腹垂

lambuko nāgarājā lambuko nāgarājā [Mvyt: 3237] 【中文】垂行龍王,行龍王

lambuko nāgarājā lambuko nāgarājā [Mvyt: 3247] 【中文】垂行龍王,行龍王

lambāmbudadarśanād lambāmbudadarśanād [Mvyt: 4633] 【中文】隨量如雲顯現澍雨

lampakam lampakam [Mvyt: 8999] 【中文】上身綿衣

lampaṭaḥ lampaṭaḥ [Mvyt: 2204] 【中文】多欲,饞,遍貪

lapanā lapanā [Mvyt: 2494] 【中文】諂,集財

lapati lapati [Mvyt: 2769] 【中文】誦念

lasīkā (lasikā) lasīkā (lasikā) [Mvyt: 4047] 【中文】黃水

latārkaḥ (latā+arka) latārkaḥ (latā+arka) [Mvyt: 5732] 【中文】蔥

latāvallī latāvallī [Mvyt: 4232] 【中文】籐樹

laukikadevatāḥ laukikadevatāḥ [Mvyt: 3114] 【中文】世間天神

laukikāgryadharmaḥ laukikāgryadharmaḥ [Mvyt: 1215] 【中文】世第一法

lavaḥ lavaḥ [Mvyt: 8220] 【中文】頃刻

lavaṅgam lavaṅgam [Mvyt: 5813] 【中文】丁香

lavaṅgaḥ lavaṅgaḥ [Mvyt: 5703] 【中文】丁香

lavaṇabhadrikaḥ lavaṇabhadrikaḥ [Mvyt: 1061] 【中文】善賢

分页:首页 56 57 58 59 60 61 62 63 64 65 上一页 下一页 尾页