鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
kūṭaḥ kūṭaḥ [Mvyt: 5579] 【中文】邊椽

kūṭāhāram kūṭāhāram [Mvyt: 5502] 【中文】重閣

kṛkalāsaḥ kṛkalāsaḥ [Mvyt: 4845] 【中文】雲虎兒,蝎

kṛkāṭakam (kṛkaṭakam) kṛkāṭakam (kṛkaṭakam) [Mvyt: 5575] 【中文】斗拱

kṛkāṭikā kṛkāṭikā [Mvyt: 3964] 【中文】腦後

kṛkī rājā kṛkī rājā [Mvyt: 3651] 【中文】及利及王

kṛmilikaḥ (kṛmilikā) kṛmilikaḥ (kṛmilikā) [Mvyt: 9173] 【中文】犢毛紅布

kṛmir nāgarājā kṛmir nāgarājā [Mvyt: 3248] 【中文】蟲行龍王

kṛmivarṇā kṛmivarṇā [Mvyt: 9174] 【中文】紅羅

kṛmiḥ kṛmiḥ [Mvyt: 4846] 【中文】虫

kṛpaṇaḥ kṛpaṇaḥ [Mvyt: 7332] 【中文】貧者

kṛpā kṛpā [Mvyt: 5156] 【中文】慈,悲,慈悲

kṛpāluḥ kṛpāluḥ [Mvyt: 637] 【中文】憐愍

kṛsaraḥ (kṛśaraḥ) kṛsaraḥ (kṛśaraḥ) [Mvyt: 5706] 【中文】雜飯,和合麵

kṛtacaṅkramaṇaḥ (kṛtacaṅkramaṇ kṛtacaṅkramaṇaḥ (kṛtacaṅkramaṇam) [Mvyt: 5557] 【中文】遊處,坐處

kṛtajñah kṛtajñah [Mvyt: 2357] 【中文】報恩,工巧

kṛtakaraṇīyaḥ kṛtakaraṇīyaḥ [Mvyt: 1083] 【中文】所為已成

kṛtakṛtyaḥ kṛtakṛtyaḥ [Mvyt: 1082] 【中文】所作已辦

kṛtam idaṃ veṣam (kṛtedam veṣa kṛtam idaṃ veṣam (kṛtedam veṣam. kṛtedam vaṣam) [Mvyt: 9277] 【中文】如是莊嚴

kṛtaparikarmaḥ kṛtaparikarmaḥ [Mvyt: 2542] 【中文】刮磨,皆作淨

kṛtavedī kṛtavedī [Mvyt: 2356] 【中文】知恩者,作受者

kṛtavipraṇāśaḥ kṛtavipraṇāśaḥ [Mvyt: 7530] 【中文】壞滅

kṛtayugam kṛtayugam [Mvyt: 8293] 【中文】圓滿時

kṛtrimam kṛtrimam [Mvyt: 6924] 【中文】粧樣

kṛttikā kṛttikā [Mvyt: 3187] 【中文】昴

kṛtyā kṛtyā [Mvyt: 4372] 【中文】作害

kṛtyānusthānajñānam kṛtyānusthānajñānam [Mvyt: 114] 【中文】成所作智

kṛtārthaḥ (graṭathaḥ. gruṭārdh kṛtārthaḥ (graṭathaḥ. gruṭārdhātha) [Mvyt: 7691] 【中文】所願已獲

kṛtāvadhiḥ kṛtāvadhiḥ [Mvyt: 6722] 【中文】間斷

kṛtāvibhūmiḥ kṛtāvibhūmiḥ [Mvyt: 1147] 【中文】已作地,已辦地

kṛśaḥ kṛśaḥ [Mvyt: 6939] 【中文】瘦

kṛśālakaḥ kṛśālakaḥ [Mvyt: 8812] 【中文】太瘦

kṛṣati kṛṣati [Mvyt: 5645] 【中文】播,耕

kṛṣikarmāntaḥ kṛṣikarmāntaḥ [Mvyt: 7102] 【中文】農事

kṛṣīvalaḥ kṛṣīvalaḥ [Mvyt: 3825] 【中文】耕田者

kṛṣṇabandhuḥ kṛṣṇabandhuḥ [Mvyt: 7385] 【中文】黑根苗,魔

kṛṣṇamukhaḥ kṛṣṇamukhaḥ [Mvyt: 3536] 【中文】黑面

kṛṣṇapakṣaḥ kṛṣṇapakṣaḥ [Mvyt: 8276] 【中文】下半月

kṛṣṇaśuklam kṛṣṇaśuklam [Mvyt: 7532] 【中文】黑白

kṛṣṇaḥ kṛṣṇaḥ [Mvyt: 3131] 【中文】黑面

kṛṣṇāgaruḥ kṛṣṇāgaruḥ [Mvyt: 6253] 【中文】沉香

kṣampaṇam kṣampaṇam [Mvyt: 8965] 【中文】流星石,砲

kṣamudaḥ kṣamudaḥ [Mvyt: 7745] 【中文】懺慕陀

kṣapaṇaḥ kṣapaṇaḥ [Mvyt: 3530] 【中文】令盡,盡作

kṣataḥ kṣataḥ [Mvyt: 9513] 【中文】肺痄

kṣatriyamahāśālakulam (kṣatriy kṣatriyamahāśālakulam (kṣatriyamahāsālakulam) [Mvyt: 3862] 【中文】王種如娑羅大樹,大力王種

kṣatriyaḥ kṣatriyaḥ [Mvyt: 3859] 【中文】剎帝利,王種

kṣaudraṃ madhu kṣaudraṃ madhu [Mvyt: 5728] 【中文】蜂蜜

kṣaumakam kṣaumakam [Mvyt: 9161] 【中文】亞麻衣,麻衣

kṣayajñānalābhikaṃ kuśalamūlam kṣayajñānalābhikaṃ kuśalamūlam [Mvyt: 1209] 【中文】盡智所得善根

kṣayavyādhiḥ kṣayavyādhiḥ [Mvyt: 9502] 【中文】膏肓,消渴病

kṣayāpagato nāma samādhiḥ kṣayāpagato nāma samādhiḥ [Mvyt: 550] 【中文】離盡三昧,離盡三摩地

kṣaṇam kṣaṇam [Mvyt: 8219] 【中文】一念,一剎那

kṣaṇikaḥ kṣaṇikaḥ [Mvyt: 6920] 【中文】剎那住

kṣaṇyate kṣaṇyate [Mvyt: 7030] 【中文】敗

kṣemaḥ kṣemaḥ [Mvyt: 6415] 【中文】安

kṣemaṃkaraḥ kṣemaṃkaraḥ [Mvyt: 3336] 【中文】作樂

kṣepaḥ kṣepaḥ [Mvyt: 7641] 【中文】滅,投

kṣepuḥ kṣepuḥ [Mvyt: 7874] 【中文】咀布

kṣetram kṣetram [Mvyt: 5291] 【中文】田

分页:首页 55 56 57 58 59 60 61 62 63 64 上一页 下一页 尾页