鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
kārye kāraṇopacāraḥ kārye kāraṇopacāraḥ [Mvyt: 6978] 【中文】果上安因名

kārāpakaḥ kārāpakaḥ [Mvyt: 4678] 【中文】使作者,教他作

kārṣikaḥ kārṣikaḥ [Mvyt: 3824] 【中文】耕田者

kārṣāpaṇam (karṣapaṇam) kārṣāpaṇam (karṣapaṇam) [Mvyt: 9264] 【中文】迦利沙波拏

kārṣāpaṇaḥ kārṣāpaṇaḥ [Mvyt: 9377] 【中文】迦利沙缽拏

kāsaḥ kāsaḥ [Mvyt: 4091] 【中文】咳嗽

kāsaḥ kāsaḥ [Mvyt: 9504] 【中文】咳嗽,大便不通

kāvyam kāvyam [Mvyt: 6422] 【中文】詩

kāyabandhanam kāyabandhanam [Mvyt: 8993] 【中文】繫腰

kāyabandhanam kāyabandhanam [Mvyt: 5855] 【中文】帶,繫腰

kāyadhātuḥ kāyadhātuḥ [Mvyt: 2053] 【中文】身界

kāyakalisampramathano nāma sam kāyakalisampramathano nāma samādhiḥ [Mvyt: 621] 【中文】離身穢惡三摩地

kāyamānam (kāyamāṇam) kāyamānam (kāyamāṇam) [Mvyt: 5546] 【中文】竹簾

kāyaprahlādanakarī kāyaprahlādanakarī [Mvyt: 461] 【中文】適身

kāyasaṃsargaḥ kāyasaṃsargaḥ [Mvyt: 8370] 【中文】摩觸女人

kāyasaṃsargaḥ kāyasaṃsargaḥ [Mvyt: 9467] 【中文】身交會

kāyasmṛtyupasthānam kāyasmṛtyupasthānam [Mvyt: 953] 【中文】身念住,身念處

kāyasthaḥ kāyasthaḥ [Mvyt: 3811] 【中文】書字者

kāyasya bhedāt kāyasya bhedāt [Mvyt: 7046] 【中文】身壞

kāyasākṣī kāyasākṣī [Mvyt: 1020] 【中文】身證

kāyavijñānadhātuḥ kāyavijñānadhātuḥ [Mvyt: 2055] 【中文】身識界

kāyavijñānam kāyavijñānam [Mvyt: 2025] 【中文】身識

kāyaḥ kāyaḥ [Mvyt: 3930] 【中文】身

kāyendriyam kāyendriyam [Mvyt: 1857] 【中文】身根

kāyendriyam kāyendriyam [Mvyt: 2064] 【中文】身根

kāyikaḥ klamaḥ kāyikaḥ klamaḥ [Mvyt: 6462] 【中文】身疲

kāyikaṃ balam kāyikaṃ balam [Mvyt: 6460] 【中文】身力

kāyikaṃ daurvalyam kāyikaṃ daurvalyam [Mvyt: 6461] 【中文】身弱

kāyoddharṣaṇam kāyoddharṣaṇam [Mvyt: 9001] 【中文】密衣

kāyuśam (kāpuśam. kayūsam) kāyuśam (kāpuśam. kayūsam) [Mvyt: 5830] 【中文】黑礬

kāyāyatanam kāyāyatanam [Mvyt: 2036] 【中文】身處,身入

kāyūṣam (kayuṣam) kāyūṣam (kayuṣam) [Mvyt: 5937] 【中文】黑礬

kāñcanabālukāstīrṇaḥ kāñcanabālukāstīrṇaḥ [Mvyt: 4188] 【中文】金沙灘

kāñcanagarbhāmṛttikā kāñcanagarbhāmṛttikā [Mvyt: 7650] 【中文】土中有金

kāñcī kāñcī [Mvyt: 6035] 【中文】金帶,金光

kāñjika (kāñcikā. lañjikā) kāñjika (kāñcikā. lañjikā) [Mvyt: 5722] 【中文】黃酒

kāśikasūkṣmam kāśikasūkṣmam [Mvyt: 9176] 【中文】迦尸細軟布

kāśyapaḥ kāśyapaḥ [Mvyt: 1031] 【中文】迦葉

kāśyapaḥ kāśyapaḥ [Mvyt: 93] 【中文】迦葉

kāśyapaḥ kāśyapaḥ [Mvyt: 3455] 【中文】飲光,伽葉,護容子

kāśyapīyāḥ (kaśyapīyāḥ) kāśyapīyāḥ (kaśyapīyāḥ) [Mvyt: 9079] 【中文】飲光部

kāśīśam (kāsīśam) kāśīśam (kāsīśam) [Mvyt: 5938] 【中文】黑礬

kāṃkṣā kāṃkṣā [Mvyt: 2129] 【中文】惑

kāṃsakāraḥ kāṃsakāraḥ [Mvyt: 3788] 【中文】灌銅匠

kāṇaḥ kāṇaḥ [Mvyt: 8784] 【中文】瞎子

kāṇādaḥ kāṇādaḥ [Mvyt: 3521] 【中文】食米齋徒

kāṇḍam ūrdhvamukhaṃ kṣiptam kāṇḍam ūrdhvamukhaṃ kṣiptam [Mvyt: 5092] 【中文】箭頭示實而射,箭向上射,箭望射遠

kāṇḍarikaḥ (kaṇḍarikaḥ) kāṇḍarikaḥ (kaṇḍarikaḥ) [Mvyt: 8783] 【中文】房室過度

kāṇḍena mahīṃ kāṇḍena mahīṃ [Mvyt: 7185] 【中文】箭刨地

kāṣṭhahārakaḥ kāṣṭhahārakaḥ [Mvyt: 3776] 【中文】樵夫,砍裁

kāṣṭhikavittaḥ (kāṣṭhikācintaḥ kāṣṭhikavittaḥ (kāṣṭhikācintaḥ) [Mvyt: 3815] 【中文】使卒

kīlakam kīlakam [Mvyt: 5902] 【中文】橛子

kīlaḥ kīlaḥ [Mvyt: 4387] 【中文】杵

kīrttipraśaṃsāparyāyāḥ kīrttipraśaṃsāparyāyāḥ [Mvyt: 2609] 【中文】稱讚異名

kīrttiḥ kīrttiḥ [Mvyt: 2610] 【中文】稱誦

kūpaḥ kūpaḥ [Mvyt: 4180] 【中文】井

kūrmaḥ kūrmaḥ [Mvyt: 4837] 【中文】龜

kūrmākṛtikharaḥ kūrmākṛtikharaḥ [Mvyt: 9349] 【中文】如龜文而麤,如龜背而麤

kūrparakam kūrparakam [Mvyt: 3973] 【中文】肘

kūṭasthaḥ kūṭasthaḥ [Mvyt: 7288] 【中文】永住定

分页:首页 54 55 56 57 58 59 60 61 62 63 上一页 下一页 尾页