鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
kālakaḥ kālakaḥ [Mvyt: 3327] 【中文】黑色

kālaprāpto buddhotpādaḥ kālaprāpto buddhotpādaḥ [Mvyt: 438] 【中文】時至佛出,正是佛出時

kālapātrikaḥ (kālapattrikaḥ) kālapātrikaḥ (kālapattrikaḥ) [Mvyt: 8749] 【中文】盂者,黑缽者

kālasūtraḥ kālasūtraḥ [Mvyt: 4921] 【中文】黑繩

kālaḥ kālaḥ [Mvyt: 2005] 【中文】時

kālaḥ kālaḥ [Mvyt: 8216] 【中文】時

kāle pṛcchati kāle pṛcchati [Mvyt: 9203] 【中文】時至問,時中寫

kālikaḥ kālikaḥ [Mvyt: 9436] 【中文】時分可

kāliko nāgarājā kāliko nāgarājā [Mvyt: 3258] 【中文】具時龍王

kālo nāgarājā kālo nāgarājā [Mvyt: 3251] 【中文】黑色龍王

kālākālasampadvastu kālākālasampadvastu [Mvyt: 9110] 【中文】合時非時事

kālāntarābhiprāyaḥ kālāntarābhiprāyaḥ [Mvyt: 1668] 【中文】別時意趣

kālānusāricandanam kālānusāricandanam [Mvyt: 6256] 【中文】隨時檀

kālātikrānte na pṛcchati (kālā kālātikrānte na pṛcchati (kālātikrāntaṃ na pṛcchanti) [Mvyt: 9205] 【中文】過時不問

kāmacchandaḥ kāmacchandaḥ [Mvyt: 2218] 【中文】欲和合,好欲

kāmadevaḥ kāmadevaḥ [Mvyt: 3133] 【中文】欲天

kāmadhenuḥ kāmadhenuḥ [Mvyt: 7060] 【中文】所欲構

kāmadhātuparyāpannaḥ kāmadhātuparyāpannaḥ [Mvyt: 2153] 【中文】屬欲界,欲界

kāmadhātuḥ kāmadhātuḥ [Mvyt: 3072] 【中文】欲界

kāmalā kāmalā [Mvyt: 9551] 【中文】黃目

kāmamithyācārād viratiḥ kāmamithyācārād viratiḥ [Mvyt: 1689] 【中文】離欲邪行,不婬

kāmaniyantrī (kāmaniyantiḥ) kāmaniyantrī (kāmaniyantiḥ) [Mvyt: 5383] 【中文】多貪

kāmaniḥsaraṇam upekṣā kāmaniḥsaraṇam upekṣā [Mvyt: 1600] 【中文】除貪欲起捨施

kāmapratisaṃyuktam kāmapratisaṃyuktam [Mvyt: 2147] 【中文】欲所繫

kāmarāgaḥ kāmarāgaḥ [Mvyt: 2132] 【中文】欲貪

kāmeṣu naiṣkramyam kāmeṣu naiṣkramyam [Mvyt: 6444] 【中文】棄欲

kāmālayaḥ kāmālayaḥ [Mvyt: 5382] 【中文】淫欲,窮欲

kāmāptaḥ kāmāptaḥ [Mvyt: 2152] 【中文】欲所得

kāmāvacaraḥ kāmāvacaraḥ [Mvyt: 6895] 【中文】欲界

kāmāvacaraḥ kāmāvacaraḥ [Mvyt: 2154] 【中文】欲行

kāntaḥ kāntaḥ [Mvyt: 2719] 【中文】相親

kāntāram kāntāram [Mvyt: 2992] 【中文】野寺,廣野

kāntāram kāntāram [Mvyt: 5267] 【中文】寺

kāpadeśaḥ kāpadeśaḥ [Mvyt: 7619] 【中文】如何指示

kāpālī kāpālī [Mvyt: 3527] 【中文】具頭器

kārakahetuḥ kārakahetuḥ [Mvyt: 4463] 【中文】作者因

kārakaḥ kārakaḥ [Mvyt: 4677] 【中文】作者,所作

kārakaḥ kārakaḥ [Mvyt: 4733] 【中文】作者

kāravālikaḥ kāravālikaḥ [Mvyt: 3729] 【中文】執刀者,執劍

kāraṇahetuḥ kāraṇahetuḥ [Mvyt: 2260] 【中文】能作因,相應因

kāraṇam kāraṇam [Mvyt: 7199] 【中文】作,因

kāraṇam kāraṇam [Mvyt: 7625] 【中文】因,作

kāraṇasrotaḥ kāraṇasrotaḥ [Mvyt: 6696] 【中文】因之流

kāraṇe kāryopacāraḥ kāraṇe kāryopacāraḥ [Mvyt: 6977] 【中文】因上安果名,安因果

kāraṇopagāḥ punaḥ sarvadharmā kāraṇopagāḥ punaḥ sarvadharmā vidhāpanapratyupasthānalakṣaṇāḥ (kāraṇopagāḥ punaḥ sarvadharmā vidhāpanaviṭhāpanaviṣṭhāpanapratyupasthānalakṣaṇāḥ) [Mvyt: 185] 【中文】一切法離因緣故世間有情生懈怠心

kāraṇākārakaḥ (kāraṇyakārakaḥ. kāraṇākārakaḥ (kāraṇyakārakaḥ. kāraṇakārakaḥ) [Mvyt: 3837] 【中文】作害

kāraṇḍavaḥ kāraṇḍavaḥ [Mvyt: 4912] 【中文】迦蘭陀鳥

kāraṇḍavaḥ kāraṇḍavaḥ [Mvyt: 5669] 【中文】莠

kārikā kārikā [Mvyt: 1447] 【中文】品類

kāritram kāritram [Mvyt: 6698] 【中文】作用,作

kāritram kāritram [Mvyt: 7250] 【中文】作

kārpāsakam kārpāsakam [Mvyt: 9164] 【中文】布衣

kārtikeyaḥ kārtikeyaḥ [Mvyt: 3161] 【中文】昴宿男

kārttikaḥ kārttikaḥ [Mvyt: 8269] 【中文】季秋

kārttikātyayikam kārttikātyayikam [Mvyt: 8412] 【中文】過季秋,季秋將去

kāruṇyam (karuṇā) kāruṇyam (karuṇā) [Mvyt: 5042] 【中文】慈悲

kāryahetuḥ kāryahetuḥ [Mvyt: 4459] 【中文】果因

kāryakaro nāma samādhiḥ kāryakaro nāma samādhiḥ [Mvyt: 558] 【中文】作行三昧,作所應作三摩地

kāryakāraṇalakṣaṇasambandhaḥ kāryakāraṇalakṣaṇasambandhaḥ [Mvyt: 4583] 【中文】所作能作相相屬

kāryam kāryam [Mvyt: 7198] 【中文】作,果

分页:首页 53 54 55 56 57 58 59 60 61 62 上一页 下一页 尾页