鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
kutapam (kubhapaḥ) kutapam (kubhapaḥ) [Mvyt: 9563] 【中文】臥草

kutaḥ kutaḥ [Mvyt: 5491] 【中文】從何,哪裏,為誰的

kutra kutra [Mvyt: 5490] 【中文】何處

kutsanam kutsanam [Mvyt: 2635] 【中文】訶毀

kutsanīyam kutsanīyam [Mvyt: 2640] 【中文】作毀,毀事

kutupam kutupam [Mvyt: 9016] 【中文】盛油器

kutūhalam kutūhalam [Mvyt: 2745] 【中文】戲,善名,吉兆

kutūhalaśālā (kutuhala) kutūhalaśālā (kutuhala) [Mvyt: 5559] 【中文】頂房

kuvalayapuṣpam (kupalayam) kuvalayapuṣpam (kupalayam) [Mvyt: 6215] 【中文】青蓮花,優波羅

kuveraḥ kuveraḥ [Mvyt: 3159] 【中文】惡體

kuñcikā kuñcikā [Mvyt: 9441] 【中文】鑰匙

kuñjaraḥ kuñjaraḥ [Mvyt: 4803] 【中文】牛,大象

kuśalam kuśalam [Mvyt: 2752] 【中文】賢,樂,善

kuśalādayaḥ kuśalādayaḥ [Mvyt: 2737] 【中文】善與吉祥

kuśanagaram kuśanagaram [Mvyt: 4125] 【中文】拘尸那揭羅

kuśapavitradhārakaḥ (kuśapavit kuśapavitradhārakaḥ (kuśapavitradharakaḥ) [Mvyt: 4340] 【中文】持茅草淨具

kuśaḥ kuśaḥ [Mvyt: 3566] 【中文】孤沙,吉祥草

kuśvabhram (kusvabhram) kuśvabhram (kusvabhram) [Mvyt: 5262] 【中文】小溝,惡友

kuḍmalakajātam (gudmalakajātam kuḍmalakajātam (gudmalakajātam) [Mvyt: 6229] 【中文】半開

kuṃbhāṇḍanāmāni kuṃbhāṇḍanāmāni [Mvyt: 3436] 【中文】鳩槃荼名

kuṅkumaṃ kuṅkumaṃ [Mvyt: 6259] 【中文】鬱金香

kuṇapam kuṇapam [Mvyt: 4938] 【中文】屍糞

kuṇiḥ kuṇiḥ [Mvyt: 8785] 【中文】瘤手,瘸手,手殘疾

kuṇālaḥ kuṇālaḥ [Mvyt: 4880] 【中文】鳩那羅

kuṇḍalakam kuṇḍalakam [Mvyt: 9007] 【中文】鍋

kuṇḍalakam kuṇḍalakam [Mvyt: 9443] 【中文】洗浣器

kuṇḍalam kuṇḍalam [Mvyt: 6014] 【中文】耳鐶

kuṇḍaḥ kuṇḍaḥ [Mvyt: 8875] 【中文】手禿者,手殘者

kuṇḍikā kuṇḍikā [Mvyt: 8962] 【中文】大淨瓶

kuṇḍikā kuṇḍikā [Mvyt: 9022] 【中文】水瓶

kuṇḍikā kuṇḍikā [Mvyt: 9387] 【中文】小淨瓶

kuṣṭham kuṣṭham [Mvyt: 5803] 【中文】廣木香

kuṣṭham kuṣṭham [Mvyt: 9489] 【中文】大麻風,癩

kuṭhārikā kuṭhārikā [Mvyt: 9038] 【中文】鉞斧

kuṭikā kuṭikā [Mvyt: 8374] 【中文】過量房

kuṭilacittaḥ kuṭilacittaḥ [Mvyt: 2447] 【中文】心不正

kuṭilaḥ (kuṭīlaḥ) kuṭilaḥ (kuṭīlaḥ) [Mvyt: 7325] 【中文】奸詐

kuṭimahaḥ (kuṭīmahaḥ) kuṭimahaḥ (kuṭīmahaḥ) [Mvyt: 5678] 【中文】經堂筵

kuṭumbaḥ kuṭumbaḥ [Mvyt: 3819] 【中文】家族

kuṭumbikaḥ kuṭumbikaḥ [Mvyt: 3818] 【中文】家中使者

kuṭṭayati kuṭṭayati [Mvyt: 6945] 【中文】切,槌

kuṭṭā kuṭṭā [Mvyt: 7983] 【中文】古盧鼻

kuṭṭāvitā kuṭṭāvitā [Mvyt: 7984] 【中文】古吒鼻那

kva cana kva cana [Mvyt: 5471] 【中文】何處,是誰

kva cit kva cit [Mvyt: 5489] 【中文】有一時

kvathitam kvathitam [Mvyt: 7161] 【中文】煎,熬

kvāthayitvā kvāthayitvā [Mvyt: 7162] 【中文】熬

kācakaḥ kācakaḥ [Mvyt: 5971] 【中文】鍮石

kācalindikam kācalindikam [Mvyt: 5879] 【中文】迦遮鄰地,細錦衣

kācapaṭalam (kacapaṭalam) kācapaṭalam (kacapaṭalam) [Mvyt: 9552] 【中文】眼障

kācit kācit [Mvyt: 5466] 【中文】雖那個,是那個

kācākṣaḥ kācākṣaḥ [Mvyt: 8836] 【中文】水精眼

kādācitkatvāt(kadācitkatvāt) kādācitkatvāt(kadācitkatvāt) [Mvyt: 6561] 【中文】為幾回出

kākacañcukam (kāṃkacañcukam) kākacañcukam (kāṃkacañcukam) [Mvyt: 8976] 【中文】鴉嘴刀

kākaḥ kākaḥ [Mvyt: 4898] 【中文】烏鴉,老鴨

kākaṇi kākaṇi [Mvyt: 9375] 【中文】迦迦尼

kākhordaḥ kākhordaḥ [Mvyt: 4375] 【中文】壓鎮

kākottārasamarthaḥ. kākotthāpa kākottārasamarthaḥ. kākotthāpanasamarthaḥ (kākottāyarasamarthaḥ) [Mvyt: 9310] 【中文】能驅烏

kākāsyakam (prākāsyakam) kākāsyakam (prākāsyakam) [Mvyt: 6231] 【中文】開花,千葉花

kālajñāḥ kālajñāḥ [Mvyt: 2390] 【中文】知時

分页:首页 52 53 54 55 56 57 58 59 60 61 上一页 下一页 尾页