鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
āgāḍhīkariṣyāmi āgāḍhīkariṣyāmi [Mvyt: 6997] 【中文】令緊,作硬,緊硬

āharaṇam āharaṇam [Mvyt: 6665] 【中文】持,執,取

āhavanīyaḥ āhavanīyaḥ [Mvyt: 1772] 【中文】應布施

āhituṇḍikaḥ āhituṇḍikaḥ [Mvyt: 3766] 【中文】降蛇者

āho svit (eho svit) āho svit (eho svit) [Mvyt: 5439] 【中文】果是,雖然

āhrīkyam āhrīkyam [Mvyt: 1971] 【中文】無慚

āhutidravyam āhutidravyam [Mvyt: 4253] 【中文】燒灌之物

āhārakaḥ āhārakaḥ [Mvyt: 3851] 【中文】備飲食者

āhāre gṛddhir bhavati āhāre gṛddhir bhavati [Mvyt: 2226] 【中文】飲食慳吝

āhāre pratikūlasaṃjñā āhāre pratikūlasaṃjñā [Mvyt: 7006] 【中文】於食違逆想

āhāryapādakārohī (aharyapādakā āhāryapādakārohī (aharyapādakārohī) [Mvyt: 8438] 【中文】登脫腳床

ājavaṃjavasamāpannaḥ (ājāvaṃja ājavaṃjavasamāpannaḥ (ājāvaṃjavasamāpannaḥ) [Mvyt: 5393] 【中文】有往來者

ājñendriyam ājñendriyam [Mvyt: 2079] 【中文】已知根

ājñeyā ājñeyā [Mvyt: 466] 【中文】如教令,周知

ājñācittena ājñācittena [Mvyt: 7259] 【中文】可知之心,慧心

ājñākaraḥ ājñākaraḥ [Mvyt: 2358] 【中文】依敕從命,依敕旨

ājñām ārāgayati ājñām ārāgayati [Mvyt: 7602] 【中文】普得知

ājñāpanīyā ājñāpanīyā [Mvyt: 471] 【中文】使他如教令,遍知

ājñāpayet ājñāpayet [Mvyt: 7464] 【中文】遍知

ājñātakauṇḍinya ājñātakauṇḍinya [Mvyt: 1030] 【中文】阿若憍陳如

ājñātāvīndriyam ājñātāvīndriyam [Mvyt: 2080] 【中文】具知根

ājñāviheṭhanam (anyavādaviheṭh ājñāviheṭhanam (anyavādaviheṭhanam) [Mvyt: 8433] 【中文】違惱言教

ājñāvyākaraṇam ājñāvyākaraṇam [Mvyt: 6419] 【中文】說示

ājāneyaḥ ājāneyaḥ [Mvyt: 1080] 【中文】明良,善良

ājīvavipannaḥ ājīvavipannaḥ [Mvyt: 9148] 【中文】壞命

ākaraḥ (āgaraḥ) ākaraḥ (āgaraḥ) [Mvyt: 7303] 【中文】出地,出處,諸出處

ākarṣayati ākarṣayati [Mvyt: 6746] 【中文】裏引

ākarṣaṇam ākarṣaṇam [Mvyt: 9396] 【中文】收

ākarṣaṇam ākarṣaṇam [Mvyt: 4259] 【中文】召請

ākasmikam ākasmikam [Mvyt: 7527] 【中文】無由而生,忽然

ākañcukam (aṣṭuñcakam) ākañcukam (aṣṭuñcakam) [Mvyt: 8996] 【中文】帶

ākaśagarbhaḥ ākaśagarbhaḥ [Mvyt: 647] 【中文】虛空藏

ākhyānam ākhyānam [Mvyt: 7128] 【中文】古語

ākiṃcanyāyatanam ākiṃcanyāyatanam [Mvyt: 3112] 【中文】無所有處天

ākiṃcanyāyatanam ākiṃcanyāyatanam [Mvyt: 2295] 【中文】無所有處

ākoṭayet ākoṭayet [Mvyt: 9260] 【中文】令斷

ākramaṇam (ābramaṇam) ākramaṇam (ābramaṇam) [Mvyt: 6913] 【中文】降鎮

ākruṣṭena na pratyākroṣṭavyam ākruṣṭena na pratyākroṣṭavyam (ākroṣtona na pratyākroṣṭavyam) [Mvyt: 8709] 【中文】他罵不應返罵

ākrāmayati ākrāmayati [Mvyt: 6914] 【中文】作降伏

ākuñcanam (akuñcanam) ākuñcanam (akuñcanam) [Mvyt: 4622] 【中文】屈

ākālikaḥ ākālikaḥ [Mvyt: 1294] 【中文】無期節,無間斷

ākāraḥ ākāraḥ [Mvyt: 6578] 【中文】規矩,面目,相

ākārābhinirhāro nāma samādhiḥ ākārābhinirhāro nāma samādhiḥ [Mvyt: 593] 【中文】引發行相三摩地

ākārānapakāro nāma samādhiḥ ākārānapakāro nāma samādhiḥ [Mvyt: 595] 【中文】離行相三摩地

ākāśadhātuparyavasānaḥ ākāśadhātuparyavasānaḥ [Mvyt: 6430] 【中文】盡虛空

ākāśadhātvparyavasānaḥ ākāśadhātvparyavasānaḥ [Mvyt: 371] 【中文】盡虛空性

ākāśagarbhaḥ ākāśagarbhaḥ [Mvyt: 1342] 【中文】虛空藏經,虛空藏菩薩經

ākāśakṛtsnāyatanam ākāśakṛtsnāyatanam [Mvyt: 1537] 【中文】空遍處定

ākāśam ākāśam [Mvyt: 7399] 【中文】虛空

ākāśasamacittaḥ ākāśasamacittaḥ [Mvyt: 824] 【中文】心等空界

ākāśaspharaṇo nāma samādhiḥ ākāśaspharaṇo nāma samādhiḥ [Mvyt: 528] 【中文】遍覆虛空三昧,遍覆虛空三摩地

ākāśatalam ākāśatalam [Mvyt: 6882] 【中文】虛空中

ākāśe vikramate, tadyathā paks ākāśe vikramate, tadyathā paksī śakuniḥ [Mvyt: 221] 【中文】行於虛空猶如飛鳥

ākāśānantyāyatanam ākāśānantyāyatanam [Mvyt: 3110] 【中文】空無邊處天

ākāśānantyāyatanam ākāśānantyāyatanam [Mvyt: 2293] 【中文】空無邊處

ākāśāsaṅgavimuktinirupalepo nā ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ [Mvyt: 623] 【中文】離著如虛空不染三昧,無染著如虛空三摩地

ākāṅkṣamāṇaḥ ākāṅkṣamāṇaḥ [Mvyt: 7229] 【中文】欲則

ākīrṇabaḥujanamanuṣyaḥ ākīrṇabaḥujanamanuṣyaḥ [Mvyt: 6417] 【中文】多人喜悅

ākṛtiḥ ākṛtiḥ [Mvyt: 5213] 【中文】模樣,形相

ākṛṣṭimān ākṛṣṭimān [Mvyt: 2908] 【中文】明精,勇猛

分页:首页 140 141 142 143 144 145 146 147 148 149 上一页 下一页 尾页