鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
āsādya āsādya [Mvyt: 7426] 【中文】遇,得,倚

āsīt āsīt [Mvyt: 8310] 【中文】曾有

ātapaḥ ātapaḥ [Mvyt: 1874] 【中文】日

ātaptakārī (ātaptakārin) ātaptakārī (ātaptakārin) [Mvyt: 1806] 【中文】以力行,作相合

ātmadṛṣṭiḥ ātmadṛṣṭiḥ [Mvyt: 2121] 【中文】我見

ātmagrāhaḥ ātmagrāhaḥ [Mvyt: 4640] 【中文】我執

ātmahitam ātmahitam [Mvyt: 2872] 【中文】自利

ātmajñāḥ ātmajñāḥ [Mvyt: 2389] 【中文】自知,知我

ātmakāmaḥ ātmakāmaḥ [Mvyt: 7609] 【中文】自愛

ātmamohaḥ ātmamohaḥ [Mvyt: 2120] 【中文】我癡

ātmamānaḥ ātmamānaḥ [Mvyt: 2122] 【中文】我慢

ātmanaḥ samyakpraṇidhānam ātmanaḥ samyakpraṇidhānam [Mvyt: 1606] 【中文】自正輪

ātmasnehaḥ ātmasnehaḥ [Mvyt: 2123] 【中文】我愛

ātmendriyārthād yad utpannam j ātmendriyārthād yad utpannam jñānaṃ pratyakṣam [Mvyt: 4632] 【中文】從我根境所生智為現量

ātmopakramaḥ (ātmopākrāmaḥ) ātmopakramaḥ (ātmopākrāmaḥ) [Mvyt: 7171] 【中文】害我

ātmotkarṣaḥ ātmotkarṣaḥ [Mvyt: 2444] 【中文】自讚

ātmā ātmā [Mvyt: 4668] 【中文】我者

ātmīyaṃ rūpaṃ bhṛtyavat ātmīyaṃ rūpaṃ bhṛtyavat [Mvyt: 4687] 【中文】色是我所如僮僕

ātmīyaṃ vijñānam ātmīyaṃ vijñānam [Mvyt: 4703] 【中文】識是我所

ātmīyā samjñā ātmīyā samjñā [Mvyt: 4695] 【中文】想是我所

ātmīyā vedanā ātmīyā vedanā [Mvyt: 4691] 【中文】受是我的

ātmīyāḥ samskārāḥ ātmīyāḥ samskārāḥ [Mvyt: 4699] 【中文】行是我所

ātreyaḥ ātreyaḥ [Mvyt: 3461] 【中文】恒知子

āttamanāḥ āttamanāḥ [Mvyt: 2931] 【中文】如意

āturaḥ āturaḥ [Mvyt: 4101] 【中文】病人,病痛

ātyantikaḥ (ādyantikaḥ) ātyantikaḥ (ādyantikaḥ) [Mvyt: 7586] 【中文】一向,畢竟

ātāmranakhaḥ ātāmranakhaḥ [Mvyt: 269] 【中文】如花赤銅

ātānam ātānam [Mvyt: 7519] 【中文】因

ātāpī ātāpī [Mvyt: 1805] 【中文】猛,相合

āvaraṇam āvaraṇam [Mvyt: 6512] 【中文】遮障

āvarhaṇam (avarhaṇam) āvarhaṇam (avarhaṇam) [Mvyt: 8656] 【中文】出罪

āvarjitamānasaḥ āvarjitamānasaḥ [Mvyt: 2429] 【中文】收了心,誠心

āvartanam āvartanam [Mvyt: 6868] 【中文】繞,展

āvasathaḥ (avasathaḥ) āvasathaḥ (avasathaḥ) [Mvyt: 5503] 【中文】住處

āvasthikaḥ āvasthikaḥ [Mvyt: 7582] 【中文】從住的間成,成住的其間

āvedhaḥ āvedhaḥ [Mvyt: 6857] 【中文】勢力

āvedhaḥ āvedhaḥ [Mvyt: 7535] 【中文】願,力,拋擲

āviddhaḥ āviddhaḥ [Mvyt: 7097] 【中文】射

āvilam āvilam [Mvyt: 6719] 【中文】濁

āvilam āvilam [Mvyt: 7191] 【中文】染,污

āvir bhavati tirobhāvam api pr āvir bhavati tirobhāvam api pratyanubhavati [Mvyt: 218] 【中文】或現或隱

āvirbhāvaḥ āvirbhāvaḥ [Mvyt: 4566] 【中文】現前出者,現前出

āviṣkaraṇam āviṣkaraṇam [Mvyt: 2803] 【中文】貪悔,說,貪說

āvāhanam āvāhanam [Mvyt: 4258] 【中文】請至

āvāhaḥ āvāhaḥ [Mvyt: 5322] 【中文】嫁

āvāhaḥ āvāhaḥ [Mvyt: 9465] 【中文】娶

āvītaḥ āvītaḥ [Mvyt: 4578] 【中文】明來

āyasadarvikā āyasadarvikā [Mvyt: 9347] 【中文】鐵杓

āyatabhrūḥ āyatabhrūḥ [Mvyt: 332] 【中文】眉如初月,眉毛修長

āyatapādapārṣṇiḥ āyatapādapārṣṇiḥ [Mvyt: 266] 【中文】足跟廣平相

āyatapāṇilekhaḥ āyatapāṇilekhaḥ [Mvyt: 313] 【中文】手文長

āyataḥ āyataḥ [Mvyt: 6916] 【中文】廣,大,久

āyatyām āyatyām [Mvyt: 2978] 【中文】後世

āyatyāṃ saṃvaram āyatyāṃ saṃvaram [Mvyt: 1632] 【中文】後加持戒

āyaḥ āyaḥ [Mvyt: 2654] 【中文】聚,出

āyudhajīvī āyudhajīvī [Mvyt: 3780] 【中文】賣兵器,賣器械

āyudham āyudham [Mvyt: 6104] 【中文】手器械,兵器,器械

āyurvaśitā āyurvaśitā [Mvyt: 773] 【中文】命自在

āyurvedaḥ āyurvedaḥ [Mvyt: 5053] 【中文】方命智論,作明對

āyuḥkaṣāyaḥ āyuḥkaṣāyaḥ [Mvyt: 2336] 【中文】命濁

分页:首页 143 144 145 146 147 148 149 150 151 152 上一页 下一页 尾页