鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
āyuḥsaṃskārān utsṛjati āyuḥsaṃskārān utsṛjati [Mvyt: 6454] 【中文】捨壽行

āyuṣmān āyuṣmān [Mvyt: 9221] 【中文】長老,具壽

āyāmaḥ āyāmaḥ [Mvyt: 2680] 【中文】直豎,不入

āśayabalaṃ āśayabalaṃ [Mvyt: 760] 【中文】直心力,深心力

āśayataḥ āśayataḥ [Mvyt: 7119] 【中文】從意樂

āścaryam āścaryam [Mvyt: 7165] 【中文】希罕

āśiṣaḥ āśiṣaḥ [Mvyt: 2740] 【中文】深祝願

āśraddhyam āśraddhyam [Mvyt: 1973] 【中文】不信

āśravakṣayabalam āśravakṣayabalam [Mvyt: 129] 【中文】漏盡智力

āśravakṣayajñānam āśravakṣayajñānam [Mvyt: 209] 【中文】漏盡通

āśravaḥ āśravaḥ [Mvyt: 2141] 【中文】漏

āśrayabhūtarūpaṇyāt (āśrayabhū āśrayabhūtarūpaṇyāt (āśrayabhūtarūpaṇyam) [Mvyt: 2084] 【中文】可墮壞故,有可倚色故

āśrayaparāvṛttam āśrayaparāvṛttam [Mvyt: 2575] 【中文】所依已轉

āśrayaṇīyam āśrayaṇīyam [Mvyt: 9195] 【中文】所寓,居住所用

āśu āśu [Mvyt: 6853] 【中文】快

āśugandhaḥ āśugandhaḥ [Mvyt: 714] 【中文】速香,速垢

āśuprajñaḥ āśuprajñaḥ [Mvyt: 1102] 【中文】速慧

āśutaravṛttiḥ āśutaravṛttiḥ [Mvyt: 6559] 【中文】疾速進

āśvastaḥ āśvastaḥ [Mvyt: 417] 【中文】令休息,休息

āśvāsakaḥ āśvāsakaḥ [Mvyt: 1468] 【中文】三十二字偈,偈節

āśā āśā [Mvyt: 7118] 【中文】望

āśīrvādaḥ āśīrvādaḥ [Mvyt: 2739] 【中文】誦吉祥

āśīviṣaḥ āśīviṣaḥ [Mvyt: 5224] 【中文】蛇毒,齒毒

āḍhyaḥ āḍhyaḥ [Mvyt: 7370] 【中文】富

āṅgirasaḥ āṅgirasaḥ [Mvyt: 77] 【中文】阿儗囉娑,日族

āṇīpratyāṇīnirhārayogeṇa (aṇīp āṇīpratyāṇīnirhārayogeṇa (aṇīpratyaṇīnirhānayogena) [Mvyt: 6865] 【中文】男身連接男身

āṣāḍhaḥ āṣāḍhaḥ [Mvyt: 8265] 【中文】仲夏

āṭavakayakṣaḥ āṭavakayakṣaḥ [Mvyt: 3377] 【中文】住曠野施礙

āṭavikaḥ (aṭavikaḥ) āṭavikaḥ (aṭavikaḥ) [Mvyt: 3689] 【中文】林主

īryāpathaḥ īryāpathaḥ [Mvyt: 7382] 【中文】威儀,行道

īrṣyā īrṣyā [Mvyt: 1965] 【中文】嫉

īrṣyāpaṇḍakaḥ īrṣyāpaṇḍakaḥ [Mvyt: 8772] 【中文】嫉妒黃門,妒黃門

īsādharaḥ īsādharaḥ [Mvyt: 4144] 【中文】伊沙馱羅山

ītiḥ ītiḥ [Mvyt: 9554] 【中文】瘟疫

īśitvam īśitvam [Mvyt: 4560] 【中文】主性

īśvaraḥ īśvaraḥ [Mvyt: 639] 【中文】自在

īśvaraḥ īśvaraḥ [Mvyt: 3129] 【中文】自在

īśānaḥ īśānaḥ [Mvyt: 3153] 【中文】自在主

īṣā (īśā) īṣā (īśā) [Mvyt: 5637] 【中文】軸

śabalam śabalam [Mvyt: 2089] 【中文】雜花,虎斑,青白

śabalo nāgarājā śabalo nāgarājā [Mvyt: 3286] 【中文】近重傭王

śabaraḥ śabaraḥ [Mvyt: 3870] 【中文】山隱,山行

śabdabrahmā śabdabrahmā [Mvyt: 4504] 【中文】聲中梵

śabdadhātuḥ śabdadhātuḥ [Mvyt: 2045] 【中文】聲界

śabdavedhaḥ śabdavedhaḥ [Mvyt: 4992] 【中文】中響了

śabdavidyā śabdavidyā [Mvyt: 1555] 【中文】聲明

śabdaḥ śabdaḥ [Mvyt: 1860] 【中文】聲

śabdaḥ śabdaḥ [Mvyt: 2617] 【中文】聲

śabdaḥ śabdaḥ [Mvyt: 4958] 【中文】音

śabdāyatanam śabdāyatanam [Mvyt: 2031] 【中文】聲處,聲入

śacī śacī [Mvyt: 3174] 【中文】樂俱,樂眾

śaikṣasya māraṇam śaikṣasya māraṇam [Mvyt: 2332] 【中文】殺有學聖人,殺學聖者

śaikṣaḥ śaikṣaḥ [Mvyt: 1733] 【中文】有學,學

śaikṣābhir nikūjitam śaikṣābhir nikūjitam [Mvyt: 5238] 【中文】說加學如昏,說學成立

śailabāhur nāgarājā śailabāhur nāgarājā [Mvyt: 3302] 【中文】山手龍王

śailaguhā śailaguhā [Mvyt: 5279] 【中文】石洞

śailaguhā śailaguhā [Mvyt: 5554] 【中文】石洞

śailamuktam iva kāñcanaṃ nisev śailamuktam iva kāñcanaṃ nisevitaḥ (śailamuktim iva kāñcanam niṣevitaḥ. śelamuktim iva kāñcanam niṣevitaḥ) [Mvyt: 6445] 【中文】如去中日

śailaḥ śailaḥ [Mvyt: 5257] 【中文】山,峰

śailodakam śailodakam [Mvyt: 5784] 【中文】寒水石汁

分页:首页 144 145 146 147 148 149 150 151 152 153 上一页 下一页 尾页