鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
āram āram [Mvyt: 2662] 【中文】此邊

ārambaṇacchedano nāma samādhiḥ ārambaṇacchedano nāma samādhiḥ [Mvyt: 573] 【中文】斷所緣三摩地

ārambaṇakam ārambaṇakam [Mvyt: 5589] 【中文】台階子

ārambhaḥ ārambhaḥ [Mvyt: 1791] 【中文】發勤

āraṇyakaḥ āraṇyakaḥ [Mvyt: 1134] 【中文】阿蘭若處

āraṇyavarāhaḥ āraṇyavarāhaḥ [Mvyt: 4795] 【中文】野豬

ārdrakam ārdrakam [Mvyt: 5694] 【中文】薑,菜薑

ārdrā ārdrā [Mvyt: 3190] 【中文】參

ārhataḥ ārhataḥ [Mvyt: 3531] 【中文】堪敬

ārjavaḥ ārjavaḥ [Mvyt: 2363] 【中文】平

ārocanam ārocanam [Mvyt: 9295] 【中文】禱祝

ārohapariṇāhasaṃpannaḥ ārohapariṇāhasaṃpannaḥ [Mvyt: 2684] 【中文】縱橫具

ārohaḥ ārohaḥ [Mvyt: 2685] 【中文】高,長

ārtasvaraṃ krandanti ārtasvaraṃ krandanti [Mvyt: 4951] 【中文】號叫,號叫走跳,哀吟,呻吟號叫

ārtaḥ ārtaḥ [Mvyt: 7334] 【中文】辛苦

āryabhṛkuṭī āryabhṛkuṭī [Mvyt: 4282] 【中文】聖忿怒母,具忿怒勝母

āryadevaḥ āryadevaḥ [Mvyt: 3476] 【中文】提婆,聖天

āryagaṇam āryagaṇam [Mvyt: 5140] 【中文】聖會

āryagaṇḍavyūhodbhavitasaṃkhyān āryagaṇḍavyūhodbhavitasaṃkhyānāmāni [Mvyt: 7821] 【中文】華嚴入法界品中所出數目

āryakāntam āryakāntam [Mvyt: 1628] 【中文】聖者所須,聖者所喜,受聖喜

āryamahāvaipulyabuddhāvataṃsak āryamahāvaipulyabuddhāvataṃsakasutrāntavitta gaṇanānāmāni [Mvyt: 7697] 【中文】大方廣佛華嚴經所出數名

āryasammatīyāḥ āryasammatīyāḥ [Mvyt: 9085] 【中文】聖正量部

āryasarvāstivādāḥ āryasarvāstivādāḥ [Mvyt: 9077] 【中文】聖說一切有部

āryasatyānāṃ dvitīyaparivarto āryasatyānāṃ dvitīyaparivarto bhāvanāmārgaḥ [Mvyt: 1315] 【中文】諸聖諦為第二修道位

āryasatyānāṃ prathamaparivarto āryasatyānāṃ prathamaparivarto darśanamārgaḥ [Mvyt: 1310] 【中文】諸聖諦第一轉為見道

āryasatyānāṃ tṛtīyaḥ parivarto āryasatyānāṃ tṛtīyaḥ parivarto 'śaikṣamārgaḥ [Mvyt: 1320] 【中文】聖諦為第三無學位

āryasaṃghaḥ āryasaṃghaḥ [Mvyt: 5139] 【中文】聖眾

āryasthavirah āryasthavirah [Mvyt: 9095] 【中文】聖上座部

āryavaṃśasaṃtuṣṭah āryavaṃśasaṃtuṣṭah [Mvyt: 2371] 【中文】以聖種知足,聖種知足

āryayamāntakaḥ āryayamāntakaḥ [Mvyt: 4333] 【中文】聖閻曼德迦

āryaśūraḥ āryaśūraḥ [Mvyt: 3479] 【中文】聖勇猛

āryaḥ āryaḥ [Mvyt: 3750] 【中文】尊者

āryāsaṅgaḥ āryāsaṅgaḥ [Mvyt: 3477] 【中文】無著,阿僧伽

ārā ārā [Mvyt: 5909] 【中文】鎚,鑽,鎚剉

ārādhanam ārādhanam [Mvyt: 2943] 【中文】令現喜,令悅

ārāgayati ārāgayati [Mvyt: 2394] 【中文】承事

ārāmaḥ ārāmaḥ [Mvyt: 5594] 【中文】花普喜園,共喜園

ārāmikaḥ ārāmikaḥ [Mvyt: 3843] 【中文】看遊處者,普喜園

ārāt ārāt [Mvyt: 7050] 【中文】久遠

ārāvam (agavam) ārāvam (agavam) [Mvyt: 7839] 【中文】阿囉婆

ārāḍakālāmaḥ ārāḍakālāmaḥ [Mvyt: 3515] 【中文】頞邏茶迦羅摩

ārūpyapratisaṃyuktaḥ ārūpyapratisaṃyuktaḥ [Mvyt: 2149] 【中文】無色所繫

ārṣabhaṃ sthānaṃ pratijānīte ārṣabhaṃ sthānaṃ pratijānīte [Mvyt: 7121] 【中文】認許勝群處

ārṣaḥ ārṣaḥ [Mvyt: 1432] 【中文】經典

āsaktaprādurbhāvī paṇḍakaḥ āsaktaprādurbhāvī paṇḍakaḥ [Mvyt: 8771] 【中文】觸抱黃門,抱生黃門

āsandī āsandī [Mvyt: 6930] 【中文】交椅

āsannībhūtaḥ āsannībhūtaḥ [Mvyt: 5109] 【中文】倚,近

ā saptamaṃ yugam upādāya ā saptamaṃ yugam upādāya [Mvyt: 9251] 【中文】父母七代以下

āsaṃjñikam āsaṃjñikam [Mvyt: 1989] 【中文】無想

āsekyapaṇḍakaḥ (āśīkyapaṇḍakaḥ āsekyapaṇḍakaḥ (āśīkyapaṇḍakaḥ) [Mvyt: 9560] 【中文】被逐黃門

āsevitam āsevitam [Mvyt: 2320] 【中文】倚,依

āspadam āspadam [Mvyt: 5622] 【中文】住處,靠處,住靠處

āspharaṇakasamādhiḥ āspharaṇakasamādhiḥ [Mvyt: 1487] 【中文】遍空三昧

āsthitikriyā āsthitikriyā [Mvyt: 1797] 【中文】堅住所作

āsthā āsthā [Mvyt: 2220] 【中文】欲,貪

āsthānamaṇḍapaḥ āsthānamaṇḍapaḥ [Mvyt: 5561] 【中文】應接室

āsvādanasaṃprayuktadhyānam āsvādanasaṃprayuktadhyānam [Mvyt: 1644] 【中文】味相應靜慮

āsvādanīyo ghoṣeṇa āsvādanīyo ghoṣeṇa [Mvyt: 391] 【中文】音聲和暢,音聲美好

āsyam āsyam [Mvyt: 7255] 【中文】口

āsādanam āsādanam [Mvyt: 7425] 【中文】作得

分页:首页 142 143 144 145 146 147 148 149 150 151 上一页 下一页 尾页