鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
yadā tadā yadā tadā [Mvyt: 5428] 【中文】何時

yajanam yajanam [Mvyt: 5066] 【中文】供施

yajurvedaḥ yajurvedaḥ [Mvyt: 5048] 【中文】祭祀智論,作明供施

yajñam yajñam [Mvyt: 5063] 【中文】祭祠

yajñopavītam yajñopavītam [Mvyt: 4339] 【中文】淨繩,持供

yakṛt yakṛt [Mvyt: 4020] 【中文】脾

yakṣaḥ yakṣaḥ [Mvyt: 3218] 【中文】夜叉,藥叉

yakṣāḥ yakṣāḥ [Mvyt: 3366] 【中文】夜叉,藥叉

yamakavyatyastāhārakuśalāḥ yamakavyatyastāhārakuśalāḥ [Mvyt: 798] 【中文】言音善巧能隨世俗文同義異

yamalakaḥ yamalakaḥ [Mvyt: 3911] 【中文】雙生

yamalokaḥ yamalokaḥ [Mvyt: 4750] 【中文】獄世間

yamaḥ yamaḥ [Mvyt: 3155] 【中文】閻魔,焰摩,獄王

yamaḥ yamaḥ [Mvyt: 3328] 【中文】閻摩,獄帝

yasmāt yasmāt [Mvyt: 5407] 【中文】為何,如此,那等

yasya yasya [Mvyt: 5485] 【中文】於誰,孰之

yasyedānīṃ kālaṃ manyase yasyedānīṃ kālaṃ manyase [Mvyt: 6323] 【中文】知其正時則,正是知時

yat yat [Mvyt: 5410] 【中文】是何,何物,怎麼

yathabhūtadarśī nirvidyate yathabhūtadarśī nirvidyate [Mvyt: 1592] 【中文】實知見故便能起厭

yathā yathā [Mvyt: 5403] 【中文】如此,云何,隨他,如何

yathāpi nāma yathāpi nāma [Mvyt: 5467] 【中文】所以者何,比喻怎麼樣

yathāpratyarham (yathāpratyadh yathāpratyarham (yathāpratyadham) [Mvyt: 6374] 【中文】如各各相應

yathārtukam yathārtukam [Mvyt: 6664] 【中文】依時,依時看

yathā samāhite citte svīya āsa yathā samāhite citte svīya āsane 'ntarhitaḥ (yathā samāhite citte svaye āsane 'ntarhitaḥ) [Mvyt: 211] 【中文】心無不定而能隱

yathātmyāvatārakuśalaḥ yathātmyāvatārakuśalaḥ [Mvyt: 858] 【中文】善能入如自性,能入自性

yathā vādī tathā kārī yathā vādī tathā kārī [Mvyt: 2408] 【中文】不食言,依言所依

yathāyogam yathāyogam [Mvyt: 2183] 【中文】隨應

yathāyogam yathāyogam [Mvyt: 6564] 【中文】隨其所得,隨機

yathāśrutam yathāśrutam [Mvyt: 6373] 【中文】如所聞

yatkiṃciccārakaḥ yatkiṃciccārakaḥ [Mvyt: 9061] 【中文】遞諸有雜物人

yatrakāmāvasāyitvam yatrakāmāvasāyitvam [Mvyt: 4564] 【中文】隨意住性

yatra sūryacandramasāṃ prabhāy yatra sūryacandramasāṃ prabhāyā gatir nāsti [Mvyt: 6298] 【中文】照遍日月之光不到處

yautakaṃ (yotakam) yautakaṃ (yotakam) [Mvyt: 5323] 【中文】遣,放

yauvanam yauvanam [Mvyt: 4079] 【中文】血,血氣

yavanikā yavanikā [Mvyt: 5544] 【中文】頂幔

yavasaḥ yavasaḥ [Mvyt: 7181] 【中文】草

yavaḥ yavaḥ [Mvyt: 5659] 【中文】麥

yavaḥ yavaḥ [Mvyt: 8200] 【中文】麥

yavāgūcārakaḥ (cepāgūcārakaḥ) yavāgūcārakaḥ (cepāgūcārakaḥ) [Mvyt: 9058] 【中文】遞粥者

yavāgūḥ yavāgūḥ [Mvyt: 5754] 【中文】麋

yaśaḥ yaśaḥ [Mvyt: 2344] 【中文】稱

yaśaḥ yaśaḥ [Mvyt: 2612] 【中文】名,美稱

yaśodharā yaśodharā [Mvyt: 1070] 【中文】華色,耶輸陀羅

yaḥ kaścit yaḥ kaścit [Mvyt: 5470] 【中文】誰人,是那個

yaṣṭiḥ yaṣṭiḥ [Mvyt: 7064] 【中文】杖

yaṣṭā yaṣṭā [Mvyt: 2851] 【中文】供施

yaṣṭīmadhu. yaṣṭimadhu yaṣṭīmadhu. yaṣṭimadhu [Mvyt: 5802] 【中文】甘草

ye ke cit ye ke cit [Mvyt: 5469] 【中文】真,任他誰,誰

yena bhagavāṃs tenāñjaliṃ praṇ yena bhagavāṃs tenāñjaliṃ praṇamya [Mvyt: 6278] 【中文】向佛合掌恭敬

yeṣām yeṣām [Mvyt: 5483] 【中文】孰們的,那幾個的

yeṣāṃ kṛtaśaḥ (yeṣāṃ kṛta) yeṣāṃ kṛtaśaḥ (yeṣāṃ kṛta) [Mvyt: 5461] 【中文】為誰們,或是

yogakṣemam yogakṣemam [Mvyt: 6401] 【中文】安穩

yogam āpattavyam yogam āpattavyam [Mvyt: 1800] 【中文】修習,精勤

yogaḥ yogaḥ [Mvyt: 1640] 【中文】修習

yogaḥ yogaḥ [Mvyt: 1679] 【中文】相應,瑜伽,修習

yogaḥ yogaḥ [Mvyt: 2002] 【中文】相應

yogaḥ yogaḥ [Mvyt: 2143] 【中文】軛

yogaḥ yogaḥ [Mvyt: 4402] 【中文】相合

yogaḥ yogaḥ [Mvyt: 4964] 【中文】相應

yogyam yogyam [Mvyt: 5222] 【中文】相應

yogācāraḥ yogācāraḥ [Mvyt: 1638] 【中文】修行,修習行

分页:首页 137 138 139 140 141 142 143 144 145 146 上一页 下一页 尾页