鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
ābhiprāyikaḥ ābhiprāyikaḥ [Mvyt: 6718] 【中文】意趣

ābhisaṃkṣepikam ābhisaṃkṣepikam [Mvyt: 7476] 【中文】極略色

ābhogaḥ ābhogaḥ [Mvyt: 2092] 【中文】入,作,勉力

ābhyavakāśikāḥ ābhyavakāśikāḥ [Mvyt: 1136] 【中文】露地坐

ābhāsvarāḥ ābhāsvarāḥ [Mvyt: 3092] 【中文】光音天

ābhīraḥ ābhīraḥ [Mvyt: 3826] 【中文】牧畜人,牧牛人

ābṛḍhaśalyam (ābrīḍhaśalyam) ābṛḍhaśalyam (ābrīḍhaśalyam) [Mvyt: 7216] 【中文】拔刺痛

ācamanam ācamanam [Mvyt: 4356] 【中文】灑

ācayaḥ ācayaḥ [Mvyt: 7436] 【中文】增,積

ācaṣṭe ācaṣṭe [Mvyt: 2783] 【中文】說

ācitaḥ ācitaḥ [Mvyt: 7438] 【中文】積

ācāmaḥ (agama) ācāmaḥ (agama) [Mvyt: 7513] 【中文】果

ācārasthaḥ ācārasthaḥ [Mvyt: 2355] 【中文】住於法儀

ācāravipannaḥ ācāravipannaḥ [Mvyt: 9147] 【中文】壞行

ācāraśīlaḥ ācāraśīlaḥ [Mvyt: 2354] 【中文】具理趣者

ācāraḥ (ācaraḥ) ācāraḥ (ācaraḥ) [Mvyt: 7076] 【中文】法事

ācāryamuṣṭiḥ ācāryamuṣṭiḥ [Mvyt: 6525] 【中文】師拳

ācāryaḥ ācāryaḥ [Mvyt: 8728] 【中文】阿闍梨,軌範師,阿遮利耶

ācīrṇadaṇḍatā (acīrṇadaṇḍatā) ācīrṇadaṇḍatā (acīrṇadaṇḍatā) [Mvyt: 3812] 【中文】使仗,使卒伐自己馬

ādaraḥ ādaraḥ [Mvyt: 1764] 【中文】作敬

ādarśajñānam ādarśajñānam [Mvyt: 111] 【中文】大圓鏡智

ādarśamukho nāgarājā ādarśamukho nāgarājā [Mvyt: 3297] 【中文】鏡面龍王

ādarśaḥ ādarśaḥ [Mvyt: 5908] 【中文】鏡子

ādau kalyāṇam ādau kalyāṇam [Mvyt: 1281] 【中文】初善

ādeyavākyam ādeyavākyam [Mvyt: 2809] 【中文】正直,守妙言

ādeśanāprātihāryam ādeśanāprātihāryam [Mvyt: 233] 【中文】說法輪,示教輪

ādheyātiśayaḥ ādheyātiśayaḥ [Mvyt: 4453] 【中文】可轉,中轉

ādhipateyaḥ ādhipateyaḥ [Mvyt: 7192] 【中文】降伏

ādhmānaḥ ādhmānaḥ [Mvyt: 9499] 【中文】脹

ādhunāti ādhunāti [Mvyt: 2422] 【中文】抖

ādhāraṇa mudrā nāma samādhiḥ ādhāraṇa mudrā nāma samādhiḥ [Mvyt: 525] 【中文】陀羅尼印三昧,總持印三摩地

ādhāraṇī ādhāraṇī [Mvyt: 4288] 【中文】持眾母

ādhārādheyalakṣaṇasambandhaḥ ādhārādheyalakṣaṇasambandhaḥ [Mvyt: 4582] 【中文】能持所持相相屬

ādikarmikaḥ ādikarmikaḥ [Mvyt: 9242] 【中文】初業者

ādityagarbhaḥ ādityagarbhaḥ [Mvyt: 708] 【中文】日藏

ādityaḥ ādityaḥ [Mvyt: 3177] 【中文】日

ādriyate ādriyate [Mvyt: 7488] 【中文】敬

ādānavijñānam ādānavijñānam [Mvyt: 2018] 【中文】執持識,阿陀那識

ādīnavaḥ ādīnavaḥ [Mvyt: 7309] 【中文】過失

ādīptaśiraścelopamaḥ ādīptaśiraścelopamaḥ [Mvyt: 1802] 【中文】如救身與身衣燃,如頭火身衣燃

ādīptaḥ ādīptaḥ [Mvyt: 5249] 【中文】焰

ādīptāḥ kāmāḥ ādīptāḥ kāmāḥ [Mvyt: 5380] 【中文】諸欲知焰

āgaccha āgaccha [Mvyt: 6648] 【中文】來

āgacchati āgacchati [Mvyt: 5095] 【中文】來

āgamanirgamau āgamanirgamau [Mvyt: 5096] 【中文】來與去,來去

āgamayamānas tiṣṭhati (āgamaya āgamayamānas tiṣṭhati (āgamayamana tiṣṭhati) [Mvyt: 6613] 【中文】待時而住

āgamayasva āgamayasva [Mvyt: 6612] 【中文】待時

āgamaḥ āgamaḥ [Mvyt: 1431] 【中文】阿含,傳

āgamaḥ āgamaḥ [Mvyt: 4421] 【中文】聖教

āgamaḥ puṇyanidhānānām āgamaḥ puṇyanidhānānām [Mvyt: 376] 【中文】諸福藏器,福藏諸根

āgamikaḥ āgamikaḥ [Mvyt: 8748] 【中文】來者

āgantukaḥ āgantukaḥ [Mvyt: 8746] 【中文】客僧

āgantukaḥ āgantukaḥ [Mvyt: 6937] 【中文】客

āgataphalam āgataphalam [Mvyt: 6341] 【中文】到手,獲果

āghātaḥ āghātaḥ [Mvyt: 2104] 【中文】嫌恨

āgneyī āgneyī [Mvyt: 8339] 【中文】東南

āgrahaḥ āgrahaḥ [Mvyt: 2111] 【中文】執拗

āgāmī āgāmī [Mvyt: 8317] 【中文】後來,後出

āgāram āgāram [Mvyt: 5515] 【中文】家

āgāraḥ āgāraḥ [Mvyt: 7831] 【中文】阿伽羅

分页:首页 139 140 141 142 143 144 145 146 147 148 上一页 下一页 尾页