鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
vāyudhātuḥ vāyudhātuḥ [Mvyt: 1841] 【中文】風界,風大

vāyukṛtsnāyatanam vāyukṛtsnāyatanam [Mvyt: 1536] 【中文】風遍處定

vāyusaṃvartanī vāyusaṃvartanī [Mvyt: 8287] 【中文】以風壞,風怖

vāyuḥ vāyuḥ [Mvyt: 3158] 【中文】風隅

vāṣpaḥ vāṣpaḥ [Mvyt: 1052] 【中文】波敷

vāṣpaḥ vāṣpaḥ [Mvyt: 4489] 【中文】氣

vāṭadattikā (vātadattikā) vāṭadattikā (vātadattikā) [Mvyt: 5549] 【中文】編牆荊巴圍,荊芭圍繞

vāṭī (vāḍī) vāṭī (vāḍī) [Mvyt: 5595] 【中文】菜園,草園

vīpsā vīpsā [Mvyt: 6919] 【中文】種種

vīrabāhuḥ vīrabāhuḥ [Mvyt: 3444] 【中文】勇猛手

vīradattagṛḥapatiparipṛcchā vīradattagṛḥapatiparipṛcchā [Mvyt: 1407] 【中文】長者勇施請問經

vīraḥ vīraḥ [Mvyt: 53] 【中文】勇猛,雄猛

vīraḥ vīraḥ [Mvyt: 2401] 【中文】猛,能耐苦,勇

vīraḥ vīraḥ [Mvyt: 3631] 【中文】能幹

vīraḥ vīraḥ [Mvyt: 5037] 【中文】勇,勇猛

vīryabalam vīryabalam [Mvyt: 984] 【中文】精進力

vīryam vīryam [Mvyt: 1939] 【中文】精進

vīryam ārabhate vīryam ārabhate [Mvyt: 963] 【中文】發精進,精進立

vīryapāramitā vīryapāramitā [Mvyt: 917] 【中文】毘梨耶波羅蜜,精進波羅蜜多,精進到彼岸

vīryasamādhiprahāṇasaṃskārasam vīryasamādhiprahāṇasaṃskārasamanvāgata(o) ṛddhipādaḥ [Mvyt: 969] 【中文】勤神足,精進如意足

vīryasaṃbodhyaṅgam vīryasaṃbodhyaṅgam [Mvyt: 991] 【中文】精進覺支

vīryendriyam vīryendriyam [Mvyt: 978] 【中文】進根,精進根

vīryendriyam vīryendriyam [Mvyt: 2074] 【中文】精進根

vītarāgabhūmiḥ (vigatarāgabhūm vītarāgabhūmiḥ (vigatarāgabhūmiḥ) [Mvyt: 1146] 【中文】離欲地

vītatṛṣṇaḥ vītatṛṣṇaḥ [Mvyt: 63] 【中文】無怖畏,無恐懼

vītatṛṣṇo bhavābhave vītatṛṣṇo bhavābhave [Mvyt: 2417] 【中文】離愛於有無有

vītaḥ vītaḥ [Mvyt: 4577] 【中文】諸具足

vīthī (vīthi) vīthī (vīthi) [Mvyt: 5616] 【中文】廊,街

vīṇā vīṇā [Mvyt: 5025] 【中文】琵琶

vṛddhaḥ vṛddhaḥ [Mvyt: 4096] 【中文】老者

vṛddhiprasarpaṇam vṛddhiprasarpaṇam [Mvyt: 7445] 【中文】增長

vṛddhiṃ virūḍhi (vṛddhiṃ virūḍ vṛddhiṃ virūḍhi (vṛddhiṃ virūḍhiṃ) [Mvyt: 7435] 【中文】廣大增長

vṛddhāntaḥ (vṛddhānnaḥ) vṛddhāntaḥ (vṛddhānnaḥ) [Mvyt: 8743] 【中文】老次第

vṛkaḥ vṛkaḥ [Mvyt: 4783] 【中文】狼

vṛkkā vṛkkā [Mvyt: 4023] 【中文】腎

vṛkṣamūlam vṛkṣamūlam [Mvyt: 8670] 【中文】樹下

vṛkṣamūlikaḥ vṛkṣamūlikaḥ [Mvyt: 1135] 【中文】樹下止

vṛkṣatalam vṛkṣatalam [Mvyt: 6879] 【中文】樹下

vṛkṣaḥ vṛkṣaḥ [Mvyt: 4225] 【中文】茂盛樹

vṛndaḥ vṛndaḥ [Mvyt: 5081] 【中文】聚,群眾,聚群

vṛntam vṛntam [Mvyt: 6220] 【中文】根

vṛsikā (tulikavṛsikā) vṛsikā (tulikavṛsikā) [Mvyt: 8991] 【中文】厚褥子,鋪陳

vṛttadaṃṣṭraḥ vṛttadaṃṣṭraḥ [Mvyt: 321] 【中文】牙圓

vṛttagātraḥ vṛttagātraḥ [Mvyt: 286] 【中文】身自持逶迤

vṛttakukṣiḥ vṛttakukṣiḥ [Mvyt: 301] 【中文】腹圓

vṛttam vṛttam [Mvyt: 1463] 【中文】合文,文章

vṛttam vṛttam [Mvyt: 1880] 【中文】方

vṛttiḥ vṛttiḥ [Mvyt: 1449] 【中文】注,疏

vṛttāṅguliḥ vṛttāṅguliḥ [Mvyt: 272] 【中文】手足指圓纖長傭直

vṛścikaḥ vṛścikaḥ [Mvyt: 4844] 【中文】蝎

vṛṃhayitā śūnyāgārāṇām vṛṃhayitā śūnyāgārāṇām [Mvyt: 2437] 【中文】增長空屋者

vṛṣabhavikrāntagāmī vṛṣabhavikrāntagāmī [Mvyt: 282] 【中文】行步安平庠序不過不減猶若牛王

vṛṣalī vṛṣalī [Mvyt: 6802] 【中文】賤女

yadapīcchayā paryeṣamāṇo na la yadapīcchayā paryeṣamāṇo na labhate tad api duḥkham [Mvyt: 2239] 【中文】求不得苦

yadbhūyasikīyaḥ (yadbhūyaḥ īṣī yadbhūyasikīyaḥ (yadbhūyaḥ īṣīkīyaḥ. yadbhūyaḥ aiṣīkīyaḥ) [Mvyt: 8634] 【中文】多人語毘奈耶

yadbhūyaskārī (yadbhūyaskārin) yadbhūyaskārī (yadbhūyaskārin) [Mvyt: 1611] 【中文】持多處

yadi yadi [Mvyt: 5434] 【中文】設使

yadi ca. bhagavān ājñāsīt sade yadi ca. bhagavān ājñāsīt sadevakaṃ lokaṃ saṃnipatitam (yadībha. bhagavān ājñāsīt sadevakaṃ lokaṃ saṃnipatitam) [Mvyt: 6378] 【中文】何時世尊知天及世人集會

yad idam yad idam [Mvyt: 5454] 【中文】如此,既此,如此有

yad uta yad uta [Mvyt: 6324] 【中文】如是

分页:首页 136 137 138 139 140 141 142 143 144 145 上一页 下一页 尾页