鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
ākṣapaṭalikaḥ ākṣapaṭalikaḥ [Mvyt: 3694] 【中文】司記錄

ākṣepaḥ ākṣepaḥ [Mvyt: 6856] 【中文】牽引

ākṣiptaḥ ākṣiptaḥ [Mvyt: 7098] 【中文】投

ālambanapratyayaḥ ālambanapratyayaḥ [Mvyt: 2269] 【中文】所緣緣,緣緣

ālambate ālambate [Mvyt: 6921] 【中文】影下

ālambhanam ālambhanam [Mvyt: 9370] 【中文】胸觸,胸前

ālaptakaḥ ālaptakaḥ [Mvyt: 2711] 【中文】交談

ālasyam ālasyam [Mvyt: 2510] 【中文】懶惰

ālayavijñānam ālayavijñānam [Mvyt: 2017] 【中文】阿賴耶識

ālekhyacitriteva darśanīyaḥ ālekhyacitriteva darśanīyaḥ [Mvyt: 5214] 【中文】好看如同描畫

ālekhyaḥ (ālekhyo. alekho) ālekhyaḥ (ālekhyo. alekho) [Mvyt: 5234] 【中文】後悔,悔過

āliḥ āliḥ [Mvyt: 4177] 【中文】小溪

āliṅgitam āliṅgitam [Mvyt: 6707] 【中文】抱

ālokakaro nāma samādhiḥ ālokakaro nāma samādhiḥ [Mvyt: 557] 【中文】能作明三昧

ālokalabdhaḥ ālokalabdhaḥ [Mvyt: 898] 【中文】得顯應

ālokasuvegadhvajaḥ ālokasuvegadhvajaḥ [Mvyt: 3431] 【中文】現力勝幢

ālokavṛddhiḥ ālokavṛddhiḥ [Mvyt: 899] 【中文】得應應資,得大顯應

ālokaḥ ālokaḥ [Mvyt: 3035] 【中文】明

ālokaḥ ālokaḥ [Mvyt: 1875] 【中文】明

ālokitaḥ (ālokantaḥ) ālokitaḥ (ālokantaḥ) [Mvyt: 6633] 【中文】前觀,普觀

ālopaḥ (alaupaḥ) ālopaḥ (alaupaḥ) [Mvyt: 5766] 【中文】摶

āluḥ āluḥ [Mvyt: 5730] 【中文】木那地辛菜

ālābūḥ ālābūḥ [Mvyt: 5750] 【中文】葫蘆

ālīḍham ālīḍham [Mvyt: 4266] 【中文】展右

āmalakam āmalakam [Mvyt: 5799] 【中文】餘甘子,山查

āmantrayate sma āmantrayate sma [Mvyt: 6312] 【中文】告白,告白授記

āmiṣakiṃcitkahetoḥ āmiṣakiṃcitkahetoḥ [Mvyt: 2475] 【中文】為一點喫食,為小物

āmiṣakiṃcitkāvavādaḥ āmiṣakiṃcitkāvavādaḥ [Mvyt: 8444] 【中文】為飲食故教授

āmiṣā āmiṣā [Mvyt: 6753] 【中文】肉,食,貨

āmlavetasaḥ āmlavetasaḥ [Mvyt: 5780] 【中文】酸果膏

āmlaḥ āmlaḥ [Mvyt: 1899] 【中文】醋

āmnātaḥ āmnātaḥ [Mvyt: 6859] 【中文】誦,稱

āmnāyaḥ āmnāyaḥ [Mvyt: 7570] 【中文】聖典,口訣

āmratīrtho nāgarājā āmratīrtho nāgarājā [Mvyt: 3272] 【中文】啞卜別子龍王

āmātyaḥ āmātyaḥ [Mvyt: 3681] 【中文】臣

āmāśayaḥ āmāśayaḥ [Mvyt: 4026] 【中文】胃

āmṛśati āmṛśati [Mvyt: 9368] 【中文】觸

ānanda paṭṭikaḥ (sānta paṭṭika ānanda paṭṭikaḥ (sānta paṭṭikaḥ) [Mvyt: 9191] 【中文】周圍邊

ānandaḥ ānandaḥ [Mvyt: 1040] 【中文】阿難陀,阿難

ānandaḥ ānandaḥ [Mvyt: 3609] 【中文】普喜

ānantaryamārgaḥ ānantaryamārgaḥ [Mvyt: 1206] 【中文】無間道

āniñjyam āniñjyam [Mvyt: 6387] 【中文】不動

āntarīkṣavāsinaḥ (āntarikṣavās āntarīkṣavāsinaḥ (āntarikṣavāsinaḥ) [Mvyt: 3077] 【中文】居虛空

ānucchavikaiḥ ānucchavikaiḥ [Mvyt: 7019] 【中文】隨投

ānucchavikaḥ ānucchavikaḥ [Mvyt: 2175] 【中文】相合,相遇

ānulomikaiḥ ānulomikaiḥ [Mvyt: 7018] 【中文】隨順

ānulomikī ānulomikī [Mvyt: 2678] 【中文】合,順

ānulomikī kṣāntiḥ ānulomikī kṣāntiḥ [Mvyt: 6571] 【中文】隨順忍

ānuṣaṅgikaḥ ānuṣaṅgikaḥ [Mvyt: 7409] 【中文】隨後起

ānāpānabhāvanāvidhiḥ (ānāprāṇa ānāpānabhāvanāvidhiḥ (ānāprāṇabhāvanāvidhiḥ) [Mvyt: 1165] 【中文】入出息觀次第

ānāpānasmṛtiḥ ānāpānasmṛtiḥ [Mvyt: 1166] 【中文】安那般那念,入出息念

ānīyatām ānīyatām [Mvyt: 6649] 【中文】取了來,將來

āpatpaṇḍakaḥ āpatpaṇḍakaḥ [Mvyt: 8773] 【中文】被害黃門

āpat poṣadham (arvatpoṣadham) āpat poṣadham (arvatpoṣadham) [Mvyt: 8678] 【中文】不安褒灑陀,不安時布薩

āpattivyutthānam (utpatts) āpattivyutthānam (utpatts) [Mvyt: 8648] 【中文】出罪

āpattiḥ āpattiḥ [Mvyt: 9222] 【中文】犯,墮落

āptaḥ āptaḥ [Mvyt: 2716] 【中文】托心,親近

āpyāyanam āpyāyanam [Mvyt: 4364] 【中文】增盛

āpīḍakajātam (abhitāpiḍīkajāta āpīḍakajātam (abhitāpiḍīkajātam) [Mvyt: 6061] 【中文】莊嚴如鬘

āragbadhaḥ (aragbadhaḥ) āragbadhaḥ (aragbadhaḥ) [Mvyt: 5826] 【中文】牙皂

分页:首页 141 142 143 144 145 146 147 148 149 150 上一页 下一页 尾页