鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
yogāṅgāni yogāṅgāni [Mvyt: 1637] 【中文】瑜伽支

yogī (yogin) yogī (yogin) [Mvyt: 1639] 【中文】修習士

yojakaḥ (ecakaḥ. ocakaḥ) yojakaḥ (ecakaḥ. ocakaḥ) [Mvyt: 6762] 【中文】總綱

yojanam yojanam [Mvyt: 8206] 【中文】踰繕那

yojanam uccam yojanam uccam [Mvyt: 5604] 【中文】高一由旬

yojyaḥ (yojyā) yojyaḥ (yojyā) [Mvyt: 5166] 【中文】相合

yoniśa upalakṣitavyam (yoniśa yoniśa upalakṣitavyam (yoniśa upaparīkṣitavyā) [Mvyt: 7454] 【中文】如法察,如法解悟

yoniśo manasikāraḥ yoniśo manasikāraḥ [Mvyt: 1641] 【中文】如理作意

yoniśo manasikāraḥ yoniśo manasikāraḥ [Mvyt: 1680] 【中文】如理作意,理聚

yudhiṣṭhiraḥ yudhiṣṭhiraḥ [Mvyt: 3658] 【中文】堅固於陣

yugam yugam [Mvyt: 6556] 【中文】整,雙

yugamātradarśinaḥ yugamātradarśinaḥ [Mvyt: 8539] 【中文】平正視

yugapat yugapat [Mvyt: 6557] 【中文】俱時,一時

yugaḥ yugaḥ [Mvyt: 5639] 【中文】軛

yugaṃdhāraḥ yugaṃdhāraḥ [Mvyt: 4145] 【中文】踰健達羅山

yugmam (yugām) yugmam (yugām) [Mvyt: 9186] 【中文】雙

yuktaiḥ padavyañjanaiḥ yuktaiḥ padavyañjanaiḥ [Mvyt: 7016] 【中文】相應句文

yuktakulam yuktakulam [Mvyt: 7612] 【中文】執論者

yuktakulamadhyagato vā yuktakulamadhyagato vā [Mvyt: 6436] 【中文】在種類中亦可

yuktam yuktam [Mvyt: 7377] 【中文】豐足,應,具

yuktapratibhānaḥ yuktapratibhānaḥ [Mvyt: 874] 【中文】理辯,辯種

yuktā yuktā [Mvyt: 473] 【中文】如理

yuvarājā yuvarājā [Mvyt: 3673] 【中文】天子,王子

yuvatiḥ yuvatiḥ [Mvyt: 4082] 【中文】美女,少年

yuvā yuvā [Mvyt: 4080] 【中文】壯

yābhir vāridhārābhir ayaṃ tris yābhir vāridhārābhir ayaṃ trisāhasramahāsāhṛsro lokadhāturādīptah pradiptah saṃprajvalito 'gninā ekajvalībhuto nirvāpyate [Mvyt: 226] 【中文】此水能滅三千大千世界之劫火

yācñā yācñā [Mvyt: 8390] 【中文】乞

yādṛcchikaḥ yādṛcchikaḥ [Mvyt: 2209] 【中文】任性行言,欲王

yādṛcchikaḥ yādṛcchikaḥ [Mvyt: 2224] 【中文】甚任性行言,欲王

yāgamayam yāgamayam [Mvyt: 2855] 【中文】供施中出,勝施中出

yājanam yājanam [Mvyt: 5067] 【中文】入供施

yāmikaḥ yāmikaḥ [Mvyt: 9437] 【中文】刻分可

yāmyā yāmyā [Mvyt: 8343] 【中文】南

yāmāḥ yāmāḥ [Mvyt: 3080] 【中文】夜摩天,焰摩天

yānabalaṃ yānabalaṃ [Mvyt: 765] 【中文】乘力

yānakramaḥ yānakramaḥ [Mvyt: 1249] 【中文】諸乘

yānīkṛtaḥ yānīkṛtaḥ [Mvyt: 2418] 【中文】作可行,作道行

yāpadeśaḥ yāpadeśaḥ [Mvyt: 7620] 【中文】如何指示

yāpayati yāpayati [Mvyt: 6321] 【中文】住

yāthākramam yāthākramam [Mvyt: 7113] 【中文】依次第

yāthāsaṃstarikaḥ yāthāsaṃstarikaḥ [Mvyt: 1139] 【中文】次第乞食

yātrā yātrā [Mvyt: 6286] 【中文】處世

yātīḥ yātīḥ [Mvyt: 1620] 【中文】戒精進

yāvad anyatarānyataraṃ pariṣkā yāvad anyatarānyataraṃ pariṣkāram dadāti [Mvyt: 2856] 【中文】合用物施

yāvad brahmalokād api sattvān yāvad brahmalokād api sattvān kāyena vaśe vartayati [Mvyt: 228] 【中文】身權至於梵天世界有情

yāvad devamanuṣyebhyaḥ suprakā yāvad devamanuṣyebhyaḥ suprakāśitaḥ [Mvyt: 1307] 【中文】天人中真實開示

yāvajjīvam yāvajjīvam [Mvyt: 8703] 【中文】乃至命存,乃至命終

yāvajjīvikam yāvajjīvikam [Mvyt: 9439] 【中文】乃至命存

yāvasikaḥ yāvasikaḥ [Mvyt: 3775] 【中文】賣草

yāvat yāvat [Mvyt: 5464] 【中文】乃至

yāyajūkaḥ yāyajūkaḥ [Mvyt: 2847] 【中文】施不斷絕,周遍供

yāṣṭhikaḥ yāṣṭhikaḥ [Mvyt: 3736] 【中文】執棒者

yūkaḥ yūkaḥ [Mvyt: 8199] 【中文】虱

yūkā yūkā [Mvyt: 4865] 【中文】虱

yūpaḥ yūpaḥ [Mvyt: 7065] 【中文】幢,供養柱

yūthikā yūthikā [Mvyt: 6159] 【中文】喻底迦花

ābaddhaparikaraḥ ābaddhaparikaraḥ [Mvyt: 6428] 【中文】不靠諸人

ābharaṇam ābharaṇam [Mvyt: 6001] 【中文】瓔絡

ābhayā parisphuṭo 'bhūt ābhayā parisphuṭo 'bhūt [Mvyt: 6295] 【中文】光遍滿

ābhicārikam ābhicārikam [Mvyt: 4243] 【中文】降伏

分页:首页 138 139 140 141 142 143 144 145 146 147 上一页 下一页 尾页