鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
vaiśyaḥ vaiśyaḥ [Mvyt: 3860] 【中文】商賈,吠奢

vaiśākhaḥ vaiśākhaḥ [Mvyt: 8263] 【中文】季春

vaiśālī vaiśālī [Mvyt: 4105] 【中文】吠舍釐

vaiḍūryadaṇḍaḥ vaiḍūryadaṇḍaḥ [Mvyt: 6243] 【中文】樹莖毘琉璃

vaiḍūryam vaiḍūryam [Mvyt: 5943] 【中文】毘琉璃,琉璃

vajrabhṛkuṭī vajrabhṛkuṭī [Mvyt: 4281] 【中文】金剛忿怒母,金剛忿怒

vajradhātvīśvarī vajradhātvīśvarī [Mvyt: 4291] 【中文】金剛界自在母,金剛界母

vajradrumakesaradhvajaḥ vajradrumakesaradhvajaḥ [Mvyt: 3389] 【中文】金剛茂勝幢

vajradṛḍhanetraḥ vajradṛḍhanetraḥ [Mvyt: 3372] 【中文】如杵堅目

vajragarbhaḥ vajragarbhaḥ [Mvyt: 663] 【中文】金剛藏

vajram vajram [Mvyt: 5951] 【中文】金剛

vajramaṇḍalo nāma samādhiḥ vajramaṇḍalo nāma samādhiḥ [Mvyt: 529] 【中文】金剛輪三昧,金剛輪三摩地

vajrameruśikharakūṭāgāradhāraṇ vajrameruśikharakūṭāgāradhāraṇī [Mvyt: 1388] 【中文】大金剛妙高山樓閣陀羅尼

vajrapāṇiḥ vajrapāṇiḥ [Mvyt: 649] 【中文】金剛手

vajrasattvajñānamudrā vajrasattvajñānamudrā [Mvyt: 4298] 【中文】金剛薩埵智印

vajrasāraḥ vajrasāraḥ [Mvyt: 713] 【中文】金剛珍,金剛堅,金剛意

vajropamo nāma samādhiḥ vajropamo nāma samādhiḥ [Mvyt: 560] 【中文】如金剛三昧,金剛鬘三摩地

vajro(vajropamo) nāma samādhiḥ vajro(vajropamo) nāma samādhiḥ [Mvyt: 516] 【中文】金剛三昧,金剛喻三摩地

vajrāmbujā vajrāmbujā [Mvyt: 4283] 【中文】金剛母

vajrāṅkuśī vajrāṅkuśī [Mvyt: 4284] 【中文】金剛鉤,金剛鐵鉤

vakaḥ vakaḥ [Mvyt: 4889] 【中文】寒鴉

vakkali vakkali [Mvyt: 5871] 【中文】綿花

vakkulaḥ (vakulaḥ) vakkulaḥ (vakulaḥ) [Mvyt: 1065] 【中文】薄拘羅

vakranitambaḥ (cakranitambaḥ) vakranitambaḥ (cakranitambaḥ) [Mvyt: 8884] 【中文】歪腰

vakraḥ (cakkraḥ) vakraḥ (cakkraḥ) [Mvyt: 7323] 【中文】曲,歪,邪歪

vaktram vaktram [Mvyt: 3941] 【中文】準,面頭,口,面,面目

valakam (bālakam) valakam (bālakam) [Mvyt: 6027] 【中文】戒指

valayam valayam [Mvyt: 6008] 【中文】腕環

valganā valganā [Mvyt: 7559] 【中文】開廣

valguḥ valguḥ [Mvyt: 452] 【中文】入耳甘美

valikāsamnāhaḥ (vālikasaṃnāhaḥ valikāsamnāhaḥ (vālikasaṃnāhaḥ) [Mvyt: 6074] 【中文】鎧甲

valitakaḥ valitakaḥ [Mvyt: 6031] 【中文】岔輪鬘

valiḥ valiḥ [Mvyt: 6209] 【中文】波利

valkalaḥ. valkalam valkalaḥ. valkalam [Mvyt: 5320] 【中文】樹皮

vallarī vallarī [Mvyt: 5019] 【中文】三弦琵琶

vallaḥ vallaḥ [Mvyt: 5668] 【中文】小豆

vallaḥ vallaḥ [Mvyt: 6212] 【中文】草鬼見愁

valmīkaḥ valmīkaḥ [Mvyt: 7093] 【中文】蟻垤

valo moṭa (moḍa. moḍha) valo moṭa (moḍa. moḍha) [Mvyt: 5824] 【中文】黃蓮

valākaḥ (kalākāḥ) valākaḥ (kalākāḥ) [Mvyt: 4890] 【中文】水扎子

valīpracuratā valīpracuratā [Mvyt: 4087] 【中文】皺紋多

vanakhaṇḍaḥ. vanaṣaṇḍaḥ vanakhaṇḍaḥ. vanaṣaṇḍaḥ [Mvyt: 4214] 【中文】林中

vanalatā vanalatā [Mvyt: 5288] 【中文】青苗林

vanam vanam [Mvyt: 2993] 【中文】林,園

vanaspatiḥ vanaspatiḥ [Mvyt: 4213] 【中文】林

vanavicayagataḥ vanavicayagataḥ [Mvyt: 8522] 【中文】於觀察林

vandanam (vandanā) vandanam (vandanā) [Mvyt: 1754] 【中文】禮拜,敬禮

vanād nirvaṇam āgataḥ vanād nirvaṇam āgataḥ [Mvyt: 6443] 【中文】從林入無林

vanīyakaḥ vanīyakaḥ [Mvyt: 7333] 【中文】貧苦

varada varada [Mvyt: 52] 【中文】施願,勝施

varadharmamudrā nāma samādhiḥ varadharmamudrā nāma samādhiḥ [Mvyt: 565] 【中文】妙法印三昧,妙法印三摩地

varakalyāṇaḥ varakalyāṇaḥ [Mvyt: 3555] 【中文】勝善

vararuciḥ vararuciḥ [Mvyt: 3496] 【中文】好妙

varatram (varantram. varattram varatram (varantram. varattram) [Mvyt: 9444] 【中文】灌

varaḥ varaḥ [Mvyt: 2519] 【中文】尊

varaṇam varaṇam [Mvyt: 7852] 【中文】嚩邏那

vardhakaḥ vardhakaḥ [Mvyt: 3773] 【中文】木匠

vardhamānako nāgarājā vardhamānako nāgarājā [Mvyt: 3288] 【中文】增長龍王

vardhamānamatiḥ vardhamānamatiḥ [Mvyt: 706] 【中文】增慧

vardhamānaḥ vardhamānaḥ [Mvyt: 349] 【中文】猶如樹文

分页:首页 125 126 127 128 129 130 131 132 133 134 上一页 下一页 尾页