鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
uttarāṣāḍhā uttarāṣāḍhā [Mvyt: 3205] 【中文】斗

utthitaḥ utthitaḥ [Mvyt: 6644] 【中文】已起

utthānakārakaḥ (utthakārakaḥ) utthānakārakaḥ (utthakārakaḥ) [Mvyt: 9293] 【中文】做估

utthānam utthānam [Mvyt: 9325] 【中文】起

utthāpakaḥ utthāpakaḥ [Mvyt: 4682] 【中文】使起者

utthāpanam utthāpanam [Mvyt: 5349] 【中文】起,立,起立

utthāpanam utthāpanam [Mvyt: 6432] 【中文】直生,立

utthāsyati utthāsyati [Mvyt: 6643] 【中文】當起

utthāya utthāya [Mvyt: 6645] 【中文】立而後,立起

uttiṣṭha uttiṣṭha [Mvyt: 6641] 【中文】起來

uttiṣṭhati uttiṣṭhati [Mvyt: 6642] 【中文】起

uttānaḥ uttānaḥ [Mvyt: 1304] 【中文】明白

uttānīkariṣyati uttānīkariṣyati [Mvyt: 2771] 【中文】顯發

utāho utāho [Mvyt: 5437] 【中文】又

uvyadhaḥ (utphikā) uvyadhaḥ (utphikā) [Mvyt: 9543] 【中文】頭暈

uśīragiriḥ uśīragiriḥ [Mvyt: 4126] 【中文】鄔勢羅山

uṣmagataḥ uṣmagataḥ [Mvyt: 1212] 【中文】煖

uṣmahāniḥ uṣmahāniḥ [Mvyt: 6455] 【中文】退煖

uṣṇatvam uṣṇatvam [Mvyt: 1844] 【中文】煖性

uṣṇodakam uṣṇodakam [Mvyt: 4179] 【中文】溫泉

uṣṇīṣavivaramūrdhnaḥ saṃdhi pr uṣṇīṣavivaramūrdhnaḥ saṃdhi praveśaḥ [Mvyt: 6346] 【中文】頂髻中入

uṣṇīṣa vivareṣu praviśati (uṣṇ uṣṇīṣa vivareṣu praviśati (uṣṇīṣa vivareṣu praviṣṭaḥ) [Mvyt: 6301] 【中文】入頂中

uṣṇīṣavivarāntarād raśmirniśca uṣṇīṣavivarāntarād raśmirniścarati [Mvyt: 6293] 【中文】頂髻中放光

uṣṇīṣaśiraskatā uṣṇīṣaśiraskatā [Mvyt: 236] 【中文】頂上肉髻,頂有肉髻

uṣṭraḥ uṣṭraḥ [Mvyt: 4810] 【中文】駱駝

vacasā paricetā (vacasā pariji vacasā paricetā (vacasā parijitā) [Mvyt: 2411] 【中文】巧課熟,事熟

vacā vacā [Mvyt: 5812] 【中文】菖蒲

vadhūḥ vadhūḥ [Mvyt: 3904] 【中文】媳婦

vaheḍaḥ (mahedaḥ) vaheḍaḥ (mahedaḥ) [Mvyt: 5796] 【中文】川鍊

vahirāyāmaḥ vahirāyāmaḥ [Mvyt: 9548] 【中文】霍亂

vahiḥsaṃvṛtaḥ vahiḥsaṃvṛtaḥ [Mvyt: 9341] 【中文】外精緻,塞房

vahuriḥ vahuriḥ [Mvyt: 5737] 【中文】炒米,香

vaibhāṣikaḥ vaibhāṣikaḥ [Mvyt: 5148] 【中文】毘婆娑師

vaibhūtikam (vaibhūtvikam) vaibhūtikam (vaibhūtvikam) [Mvyt: 7480] 【中文】自在足,自足

vaidehakaparvataḥ vaidehakaparvataḥ [Mvyt: 4158] 【中文】勝身山

vaidharmyavataḥ vaidharmyavataḥ [Mvyt: 4431] 【中文】有異法

vaidyaḥ vaidyaḥ [Mvyt: 3523] 【中文】醫行,醫者

vaidyaḥ vaidyaḥ [Mvyt: 3723] 【中文】醫生

vaidūryraprabhaḥ vaidūryraprabhaḥ [Mvyt: 3321] 【中文】琉璃光

vaijayantaḥ prāsādaḥ vaijayantaḥ prāsādaḥ [Mvyt: 5498] 【中文】殊勝殿,最勝宮

vaijāyantī patākā vaijāyantī patākā [Mvyt: 6070] 【中文】最勝旛

vaimātram vaimātram [Mvyt: 7208] 【中文】次第分別

vaimātraḥ vaimātraḥ [Mvyt: 7750] 【中文】不動

vaipañcikaḥ vaipañcikaḥ [Mvyt: 3794] 【中文】術士,風鏗者

vaipulyam vaipulyam [Mvyt: 1276] 【中文】方廣

vairocanaḥ vairocanaḥ [Mvyt: 82] 【中文】毘盧遮那,遍一切處

vairocanaḥ vairocanaḥ [Mvyt: 3396] 【中文】現諸相

vairocano nāma samādhiḥ vairocano nāma samādhiḥ [Mvyt: 536] 【中文】遍照三摩地

vairājaḥ vairājaḥ [Mvyt: 5982] 【中文】松兒,石王

vairānubandhaḥ vairānubandhaḥ [Mvyt: 2108] 【中文】怨讎相續

vairī vairī [Mvyt: 2734] 【中文】相入為讎

vaisarpaḥ vaisarpaḥ [Mvyt: 9509] 【中文】火瘡

vaivasvatī vaivasvatī [Mvyt: 4336] 【中文】日女

vaiyavṛtyakaraḥ (vaiyaprityaka vaiyavṛtyakaraḥ (vaiyaprityakaḥ) [Mvyt: 8736] 【中文】執事

vaiyākaraṇaḥ vaiyākaraṇaḥ [Mvyt: 5150] 【中文】聲論者

vaiśeṣikaḥ vaiśeṣikaḥ [Mvyt: 3518] 【中文】勝論

vaiśikam vaiśikam [Mvyt: 4955] 【中文】春方

vaiśravaṇaḥ vaiśravaṇaḥ [Mvyt: 3146] 【中文】多聞子

vaiśravaṇaḥ vaiśravaṇaḥ [Mvyt: 3367] 【中文】多聞子

vaiśvānaraḥ vaiśvānaraḥ [Mvyt: 3160] 【中文】火隅

分页:首页 124 125 126 127 128 129 130 131 132 133 上一页 下一页 尾页