鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
utkṣepaḥ utkṣepaḥ [Mvyt: 5121] 【中文】舉

utkṣepaṇam (akṣepaṇam) utkṣepaṇam (akṣepaṇam) [Mvyt: 4620] 【中文】取

utkṣepaṇīyam utkṣepaṇīyam [Mvyt: 8646] 【中文】應除卻

utkṣipte pade ununamati utkṣipte pade ununamati [Mvyt: 6769] 【中文】蹺則隨而上

utkṣiptānuvṛttiḥ utkṣiptānuvṛttiḥ [Mvyt: 8480] 【中文】隨捨置人

utpalako nāgarājā utpalako nāgarājā [Mvyt: 3287] 【中文】優鉢羅龍王

utpalam utpalam [Mvyt: 6145] 【中文】紅果花,蓮花

utpalam utpalam [Mvyt: 7926] 【中文】優缽羅

utpalavarṇā utpalavarṇā [Mvyt: 1072] 【中文】蓮華色

utpalaḥ utpalaḥ [Mvyt: 4934] 【中文】青蓮華

utpalaḥ utpalaḥ [Mvyt: 7797] 【中文】青蓮華

utpannānāṃ kuśalānāṃ dharmāṇām utpannānāṃ kuśalānāṃ dharmāṇām sthitaye bhūyobhāvatāyai asaṃpramoṣāya paripūraṇāya cchandaṃ janayati [Mvyt: 961] 【中文】已生善令增長

utpannānāṃ pāpakānām akuśalānā utpannānāṃ pāpakānām akuśalānāṃ dharmāṇām prahāṇāya cchandaṃ janayati [Mvyt: 959] 【中文】已生惡令永斷

utphikā utphikā [Mvyt: 9542] 【中文】呆瘟

utpika utpika [Mvyt: 9541] 【中文】呆瘟

utpiṇḍam utpiṇḍam [Mvyt: 5765] 【中文】拌,合

utplavaḥ (utya. utyavaḥ. utyal utplavaḥ (utya. utyavaḥ. utyalavaḥ.) [Mvyt: 7693] 【中文】喜

utplutya utplutya [Mvyt: 6704] 【中文】迸

utpātanimittāni utpātanimittāni [Mvyt: 4388] 【中文】兆相名目

utpātaḥ utpātaḥ [Mvyt: 4399] 【中文】示相

utsargaḥ utsargaḥ [Mvyt: 6884] 【中文】總

utsarjanam utsarjanam [Mvyt: 2604] 【中文】捨

utsava utsava [Mvyt: 5679] 【中文】慶賀,喜筵

utsavaḥ (atasava) utsavaḥ (atasava) [Mvyt: 5761] 【中文】宴

utsaḥ utsaḥ [Mvyt: 4173] 【中文】流水津,流水

utsaṅgapādaḥ utsaṅgapādaḥ [Mvyt: 260] 【中文】足趺高滿相

utsaṅgaḥ utsaṅgaḥ [Mvyt: 6757] 【中文】懷

utsaṅgaḥ utsaṅgaḥ [Mvyt: 8012] 【中文】嗢蹭伽

utsādanam utsādanam [Mvyt: 6781] 【中文】淨身

utsāhaḥ utsāhaḥ [Mvyt: 1790] 【中文】勤

utsāhaḥ utsāhaḥ [Mvyt: 2100] 【中文】喜歡,放出

utsūḍhiḥ (unmūḍhiḥ) utsūḍhiḥ (unmūḍhiḥ) [Mvyt: 7683] 【中文】昧

utsūḍhiḥ (utsṛcitaḥ) utsūḍhiḥ (utsṛcitaḥ) [Mvyt: 1789] 【中文】喜,愛

utsṛjyate utsṛjyate [Mvyt: 2558] 【中文】放,去

utsṛṣṭam utsṛṣṭam [Mvyt: 2602] 【中文】棄了,拋了,捨了

utsṛṣṭam. samavahanti utsṛṣṭam. samavahanti [Mvyt: 2596] 【中文】真實壞棄

uttamadyutiḥ uttamadyutiḥ [Mvyt: 628] 【中文】最上照明

uttamapuruṣaḥ uttamapuruṣaḥ [Mvyt: 4736] 【中文】第一人稱

uttamaḥ uttamaḥ [Mvyt: 2516] 【中文】最上

uttaptaḥ uttaptaḥ [Mvyt: 1816] 【中文】明,修習,焰

uttarabhadrapadā uttarabhadrapadā [Mvyt: 3211] 【中文】璧

uttaragranthaḥ uttaragranthaḥ [Mvyt: 1428] 【中文】律大全分

uttarakuruḥ uttarakuruḥ [Mvyt: 3057] 【中文】北俱盧洲

uttaramantriṇaḥ uttaramantriṇaḥ [Mvyt: 3056] 【中文】道勝行

uttaramanuṣyadharmapralāpaḥ uttaramanuṣyadharmapralāpaḥ [Mvyt: 8367] 【中文】妄說上人法

uttaramanuṣyadharmayuktatoktav uttaramanuṣyadharmayuktatoktavartamānaḥ (uttaramanuṣyadharmayuktatoktavātmanaḥ) [Mvyt: 9239] 【中文】妄言我得過人法

uttaramanuṣyadharmārocanam uttaramanuṣyadharmārocanam [Mvyt: 8425] 【中文】說上人法

uttarapakṣaḥ uttarapakṣaḥ [Mvyt: 4445] 【中文】後證

uttaraphalgunī uttaraphalgunī [Mvyt: 3196] 【中文】翼

uttarapūrvā uttarapūrvā [Mvyt: 8335] 【中文】東北

uttarasādhakaḥ uttarasādhakaḥ [Mvyt: 4274] 【中文】修習勝侶

uttaratantram uttaratantram [Mvyt: 4236] 【中文】無上本續

uttaraḥ uttaraḥ [Mvyt: 2515] 【中文】上,無上

uttaraḥ uttaraḥ [Mvyt: 8331] 【中文】北

uttaraṇam uttaraṇam [Mvyt: 1751] 【中文】令度

uttaro nāgarājā uttaro nāgarājā [Mvyt: 3261] 【中文】具枕龍王,具龍王

uttarottaram uttarottaram [Mvyt: 6636] 【中文】後後增,後後上

uttarādig avanamati uttarādig avanamati [Mvyt: 3025] 【中文】北方低

uttarādig unnamati uttarādig unnamati [Mvyt: 3024] 【中文】北方高

uttarāsaṅgaḥ uttarāsaṅgaḥ [Mvyt: 8934] 【中文】嗢呾羅僧伽,七條衣

分页:首页 123 124 125 126 127 128 129 130 131 132 上一页 下一页 尾页