鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
upatiṣyaḥ upatiṣyaḥ [Mvyt: 1047] 【中文】憂婆提舍

upatyakā (uyanyakaḥ) upatyakā (uyanyakaḥ) [Mvyt: 5282] 【中文】山根

upavanam upavanam [Mvyt: 2994] 【中文】喜林,花園

upavartam upavartam [Mvyt: 7920] 【中文】鄔波跋多

upavartaḥ upavartaḥ [Mvyt: 7791] 【中文】烏波跋多

upaviveśa upaviveśa [Mvyt: 6618] 【中文】坐著

upavāsam upavasanti upavāsam upavasanti [Mvyt: 1629] 【中文】親近戒處,近齋處

upavāsaḥ upavāsaḥ [Mvyt: 7005] 【中文】近住

upayujyate upayujyate [Mvyt: 2875] 【中文】相合,利益

upayāti upayāti [Mvyt: 6754] 【中文】近去,下

upaśamādhiṣṭhānam upaśamādhiṣṭhānam [Mvyt: 1583] 【中文】消除攝受

upaśravagatam (upaśravanatam) upaśravagatam (upaśravanatam) [Mvyt: 8501] 【中文】盜聽,耳聞轉變

upekṣendriyam upekṣendriyam [Mvyt: 2072] 【中文】捨根,施根

upekṣā upekṣā [Mvyt: 1507] 【中文】捨

upekṣā upekṣā [Mvyt: 1942] 【中文】捨,捨施

upekṣāsaṃbodhyaṅgam upekṣāsaṃbodhyaṅgam [Mvyt: 995] 【中文】捨覺支

upekṣāvihārī upekṣāvihārī [Mvyt: 879] 【中文】住捨

upendro nāgarājā upendro nāgarājā [Mvyt: 3265] 【中文】近主龍王

upetaḥ upetaḥ [Mvyt: 7379] 【中文】具足

upodbalam upodbalam [Mvyt: 7677] 【中文】增力

upoṣadham upoṣadham [Mvyt: 7137] 【中文】齋戒,布薩

upoṣadhaḥ upoṣadhaḥ [Mvyt: 3556] 【中文】勝修

upādhyāyaḥ upādhyāyaḥ [Mvyt: 8727] 【中文】親教師,力生,和尚

upādānahetuḥ upādānahetuḥ [Mvyt: 7066] 【中文】取因

upādānakāraṇam upādānakāraṇam [Mvyt: 4501] 【中文】甚取因,近取因

upādānam upādānam [Mvyt: 2144] 【中文】取

upādānam upādānam [Mvyt: 2250] 【中文】取

upādāyarūpam upādāyarūpam [Mvyt: 1846] 【中文】所造色

upālambhābhiprāyaḥ upālambhābhiprāyaḥ [Mvyt: 5356] 【中文】難詰心

upāliḥ upāliḥ [Mvyt: 1062] 【中文】鄔波離

upānat upānat [Mvyt: 8969] 【中文】鞋,靴

upānaṭ (upānaḥ) upānaṭ (upānaḥ) [Mvyt: 5856] 【中文】靴

upāsakaḥ upāsakaḥ [Mvyt: 8724] 【中文】鄔波索迦,烏婆塞,優婆塞,近事男

upāsanam upāsanam [Mvyt: 1781] 【中文】倚,真實

upāsikā upāsikā [Mvyt: 8725] 【中文】優婆斯迦,優婆夷,近事女

upāttamahābhūtahetukaḥ sattvāk upāttamahābhūtahetukaḥ sattvākhyo 'sattvākhyo manojñānmanojñāśca [Mvyt: 1893] 【中文】有執受大種因有情名非有情名可意及非可意

upāyajñānakuśalaḥ upāyajñānakuśalaḥ [Mvyt: 837] 【中文】善能方便

upāyakauśalyam upāyakauśalyam [Mvyt: 1345] 【中文】善方便經

upāyakauśalyasarvasattvacaritā upāyakauśalyasarvasattvacaritādhipatyaparamayānaniryāṇasaṃdarśakāḥ [Mvyt: 795] 【中文】方便善巧為主自在令一切有情有所修行復能示現於最上乘而得出離

upāyapāramitā upāyapāramitā [Mvyt: 920] 【中文】方便波羅蜜多,方便到彼岸

upāyāsaḥ upāyāsaḥ [Mvyt: 2258] 【中文】惱

upāṃśuḥ upāṃśuḥ [Mvyt: 4359] 【中文】默禱

urabhraḥ urabhraḥ [Mvyt: 4824] 【中文】山羊

uragasāracandanam uragasāracandanam [Mvyt: 6255] 【中文】蛇心檀

uragaḥ uragaḥ [Mvyt: 4842] 【中文】龍,蛇,水獸

uragādhipatiḥ uragādhipatiḥ [Mvyt: 3425] 【中文】大腹行主

uraśchadaḥ (uracchadaḥ) uraśchadaḥ (uracchadaḥ) [Mvyt: 6043] 【中文】墜子

uraḥ uraḥ [Mvyt: 3992] 【中文】胸

uruvilvākāśyapaḥ uruvilvākāśyapaḥ [Mvyt: 1049] 【中文】優樓頻螺迦葉

urṇākeśaḥ urṇākeśaḥ [Mvyt: 239] 【中文】眉間白毫

utkacaḥ utkacaḥ [Mvyt: 9197] 【中文】如髮上豎

utkarṣaḥ utkarṣaḥ [Mvyt: 7441] 【中文】生,增長

utkarṣaḥ utkarṣaḥ [Mvyt: 8288] 【中文】增

utkaṭo nāma droṇamukham utkaṭo nāma droṇamukham [Mvyt: 5285] 【中文】多有,有處翻河下,沙車溝

utkuṭukasthaḥ utkuṭukasthaḥ [Mvyt: 9275] 【中文】蹲踞,打坐

utkuṭukāsanam utkuṭukāsanam [Mvyt: 6709] 【中文】蹲坐

utkārikaḥ (udgārikaḥ) utkārikaḥ (udgārikaḥ) [Mvyt: 7618] 【中文】說如是者,如是說

utkāśanaśabdaḥ utkāśanaśabdaḥ [Mvyt: 2799] 【中文】垂言,吩付

utkūlam (utkulam) utkūlam (utkulam) [Mvyt: 2708] 【中文】不均,高低,不平

utkṛṣṭaḥ utkṛṣṭaḥ [Mvyt: 2525] 【中文】出勝

分页:首页 122 123 124 125 126 127 128 129 130 131 上一页 下一页 尾页