鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
upadrotāraḥ upadrotāraḥ [Mvyt: 2959] 【中文】侵害者

upagamam upagamam [Mvyt: 7929] 【中文】郁波伽摩

upagamaḥ upagamaḥ [Mvyt: 7801] 【中文】至

upagatiḥ upagatiḥ [Mvyt: 8680] 【中文】到

upagūḍhaḥ upagūḍhaḥ [Mvyt: 6602] 【中文】遶,裏,遶掛

upajagāma upajagāma [Mvyt: 6615] 【中文】近去

upakaraṇam upakaraṇam [Mvyt: 5888] 【中文】器皿

upakleśaḥ upakleśaḥ [Mvyt: 2138] 【中文】隨煩惱,近惱

upakuśaḥ upakuśaḥ [Mvyt: 3567] 【中文】優波孤沙,近吉祥草

upakālo nāgarājā upakālo nāgarājā [Mvyt: 3252] 【中文】青花,蓮色龍王,皂色

upakāraḥ upakāraḥ [Mvyt: 2874] 【中文】利益

upalakṣaṇam upalakṣaṇam [Mvyt: 7469] 【中文】相,觀,解

upalakṣaṇā upalakṣaṇā [Mvyt: 1170] 【中文】觀

upalam upalam [Mvyt: 5307] 【中文】大石

upalam upalam [Mvyt: 7150] 【中文】石

upalambhaḥ upalambhaḥ [Mvyt: 6362] 【中文】所想

upalepanam upalepanam [Mvyt: 6115] 【中文】塗香

upamyaḥ (urumaḥ parivarttaḥ) upamyaḥ (urumaḥ parivarttaḥ) [Mvyt: 7931] 【中文】郁波摩

upamā upamā [Mvyt: 2842] 【中文】對比,譬喻

upamām api upamām api [Mvyt: 5086] 【中文】喻則,比喻

upamānam upamānam [Mvyt: 4593] 【中文】喻語

upamānavardhanam (uyamānabadha upamānavardhanam (uyamānabadhanam) [Mvyt: 8410] 【中文】使增織

upanandaḥ upanandaḥ [Mvyt: 9472] 【中文】跋難陀

upanaro nāgarājā upanaro nāgarājā [Mvyt: 3266] 【中文】人龍王,近人龍

upanayaḥ upanayaḥ [Mvyt: 4456] 【中文】合

upanibandhanam upanibandhanam [Mvyt: 7557] 【中文】相應,繫屬

upanidhyātavyaḥ upanidhyātavyaḥ [Mvyt: 7459] 【中文】應審慮

upanimantraṇam upanimantraṇam [Mvyt: 9357] 【中文】請待

upanimantraṇam upanimantraṇam [Mvyt: 9434] 【中文】待客

upaniśrayaḥ upaniśrayaḥ [Mvyt: 9194] 【中文】暫且住,暫且住坐

upaniṣadam api upaniṣadam api [Mvyt: 5087] 【中文】作因則,因

upanāhaḥ upanāhaḥ [Mvyt: 1962] 【中文】恨,恨惱

upanāmayati upanāmayati [Mvyt: 7434] 【中文】獻

upapadya parinirvāyī upapadya parinirvāyī [Mvyt: 1016] 【中文】生般涅槃,生般

upapadya vedanīyam upapadya vedanīyam [Mvyt: 2309] 【中文】順次生受

upaparīkṣaṇam (upaparīkṣiṇam) upaparīkṣaṇam (upaparīkṣiṇam) [Mvyt: 7456] 【中文】觀察

upapattibhavaḥ upapattibhavaḥ [Mvyt: 7681] 【中文】生有

upapattiprātilambhikaḥ upapattiprātilambhikaḥ [Mvyt: 6979] 【中文】以生得

upapattivaśitā (utpattivaśitā) upapattivaśitā (utpattivaśitā) [Mvyt: 775] 【中文】生自在

upapattiḥ upapattiḥ [Mvyt: 4422] 【中文】正語,合理

upapattyaṃśikam (upapattyaśika upapattyaṃśikam (upapattyaśikam) [Mvyt: 5346] 【中文】臨生

upapādukāḥ (aupapādukāḥ) upapādukāḥ (aupapādukāḥ) [Mvyt: 2282] 【中文】化生

uparataḥ uparataḥ [Mvyt: 5111] 【中文】不現,壞

uparimaḥ kāyaḥ prajvalati uparimaḥ kāyaḥ prajvalati [Mvyt: 213] 【中文】身上出火

uparodhavāsaḥ uparodhavāsaḥ [Mvyt: 7215] 【中文】遮止而住

uparodhaśīlaḥ uparodhaśīlaḥ [Mvyt: 2440] 【中文】看情,不犯顏

upasargaḥ upasargaḥ [Mvyt: 4710] 【中文】前置詞

upasargaḥ upasargaḥ [Mvyt: 9555] 【中文】過的病

upasarpati (upasaryati) upasarpati (upasaryati) [Mvyt: 5104] 【中文】近行

upasaṃhāraḥ upasaṃhāraḥ [Mvyt: 4457] 【中文】引

upasaṃhāraḥ upasaṃhāraḥ [Mvyt: 6395] 【中文】近修,近習,勤

upasaṃkhyānam upasaṃkhyānam [Mvyt: 4712] 【中文】添補

upasaṃpannaḥ upasaṃpannaḥ [Mvyt: 8715] 【中文】已近圓,受大戒,受具足,近圓者

upasenaḥ upasenaḥ [Mvyt: 1053] 【中文】優波斯那

upasevanam upasevanam [Mvyt: 1783] 【中文】近倚

upaspṛśyaḥ upaspṛśyaḥ [Mvyt: 4355] 【中文】洗淨

upastambhaḥ upastambhaḥ [Mvyt: 1851] 【中文】持

upastham upastham [Mvyt: 4574] 【中文】胯後,密相

upasthānam upasthānam [Mvyt: 1762] 【中文】供侍

upasthānaśālā upasthānaśālā [Mvyt: 5565] 【中文】經堂,保祐去處

分页:首页 121 122 123 124 125 126 127 128 129 130 上一页 下一页 尾页