鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
saṃjñāvān ātmā saṃjñāvān ātmā [Mvyt: 4694] 【中文】我有想

saṃjñāyām ātmā saṃjñāyām ātmā [Mvyt: 4696] 【中文】我在想中

saṃjīvaḥ saṃjīvaḥ [Mvyt: 4920] 【中文】更活

saṃkakṣikā saṃkakṣikā [Mvyt: 8936] 【中文】掩腋衣

saṃkalanam saṃkalanam [Mvyt: 7675] 【中文】禁戒

saṃkalanaprahāṇam saṃkalanaprahāṇam [Mvyt: 7606] 【中文】集合斷

saṃkalpitamārgaṇam saṃkalpitamārgaṇam [Mvyt: 9408] 【中文】尋相當

saṃkaraḥ saṃkaraḥ [Mvyt: 6955] 【中文】相雜

saṃkasusamācāraḥ saṃkasusamācāraḥ [Mvyt: 9142] 【中文】螺音行

saṃkathyaviniścayaḥ saṃkathyaviniścayaḥ [Mvyt: 7676] 【中文】相連語經定,相連真語

saṃketarutapraveśo nāma samādh saṃketarutapraveśo nāma samādhiḥ [Mvyt: 597] 【中文】入施設語言三摩地,入名語三昧

saṃketaḥ saṃketaḥ [Mvyt: 2776] 【中文】表

saṃketaḥ saṃketaḥ [Mvyt: 4508] 【中文】表示

saṃkhyam saṃkhyam [Mvyt: 7928] 【中文】僧祇

saṃkhyā saṃkhyā [Mvyt: 2007] 【中文】數

saṃkhyā saṃkhyā [Mvyt: 4608] 【中文】數

saṃkhyā saṃkhyā [Mvyt: 4976] 【中文】數目

saṃkhyā saṃkhyā [Mvyt: 7799] 【中文】僧祇

saṃkhyām api saṃkhyām api [Mvyt: 5083] 【中文】類則,數

saṃkhyāṃ gacchati saṃkhyāṃ gacchati [Mvyt: 6632] 【中文】墮於數

saṃkocaḥ saṃkocaḥ [Mvyt: 5119] 【中文】怯,踡

saṃkramaḥ saṃkramaḥ [Mvyt: 7717] 【中文】僧羯邏摩

saṃkramaṇakāni saṃkramaṇakāni [Mvyt: 5585] 【中文】臥房

saṃkucitaḥ (saṃkuṇitaḥ) saṃkucitaḥ (saṃkuṇitaḥ) [Mvyt: 8886] 【中文】手足短

saṃkuñcanam saṃkuñcanam [Mvyt: 6737] 【中文】屈

saṃkuṭṭakā saṃkuṭṭakā [Mvyt: 6849] 【中文】槌

saṃkāraḥ saṃkāraḥ [Mvyt: 9313] 【中文】灑掃

saṃkāryam (saṃkaryam) saṃkāryam (saṃkaryam) [Mvyt: 5344] 【中文】雜,散,亂

saṃkāśaḥ saṃkāśaḥ [Mvyt: 6570] 【中文】如

saṃkīrno viharati saṃkīrno viharati [Mvyt: 2474] 【中文】雜處住

saṃkṣepataḥ saṃkṣepataḥ [Mvyt: 7196] 【中文】略集

saṃkṣepeṇa pañcopadānaskandhad saṃkṣepeṇa pañcopadānaskandhaduḥkham [Mvyt: 2240] 【中文】五取蘊苦,五陰盛苦

saṃkṣipya piṇḍayitvā saṃkṣipya piṇḍayitvā [Mvyt: 6674] 【中文】收聚合則

saṃlaptakaḥ saṃlaptakaḥ [Mvyt: 2712] 【中文】說說

saṃlekhaḥ saṃlekhaḥ [Mvyt: 7012] 【中文】儉約

saṃmodanīyaḥ saṃmodanīyaḥ [Mvyt: 2942] 【中文】真實喜悅

saṃmukhavinayaḥ saṃmukhavinayaḥ [Mvyt: 8631] 【中文】現前毘奈耶

saṃmārjanī saṃmārjanī [Mvyt: 9314] 【中文】掃帚

saṃnidhikāraḥ saṃnidhikāraḥ [Mvyt: 6765] 【中文】穢污

saṃnidhikāraḥ (santikhākaraḥ) saṃnidhikāraḥ (santikhākaraḥ) [Mvyt: 8416] 【中文】集畜

saṃnihitam saṃnihitam [Mvyt: 9411] 【中文】俱在

saṃnikṛṣṭaḥ saṃnikṛṣṭaḥ [Mvyt: 4575] 【中文】近

saṃnikṛṣṭaḥ saṃnikṛṣṭaḥ [Mvyt: 5101] 【中文】近

saṃnipātaḥ saṃnipātaḥ [Mvyt: 9537] 【中文】雜症,陰病

saṃniśritaḥ saṃniśritaḥ [Mvyt: 7226] 【中文】持,住

saṃnnidhātā saṃnnidhātā [Mvyt: 3717] 【中文】成衣

saṃnyasaḥ saṃnyasaḥ [Mvyt: 9553] 【中文】痣

saṃnāhasaṃnaddhaḥ saṃnāhasaṃnaddhaḥ [Mvyt: 1814] 【中文】如著鎧甲者,著鎧甲

saṃpracalitaḥ saṃpracalitaḥ [Mvyt: 3006] 【中文】普遍起,普動

saṃpradīptaḥ saṃpradīptaḥ [Mvyt: 5251] 【中文】等極焰

saṃpragarjitaḥ saṃpragarjitaḥ [Mvyt: 3018] 【中文】普遍擊,極顛倒

saṃpraharṣaṇam saṃpraharṣaṇam [Mvyt: 6831] 【中文】令慶喜

saṃprajvalitaḥ saṃprajvalitaḥ [Mvyt: 5252] 【中文】等極熾然

saṃprajānan mṛṣāvādaḥ (saṃpraj saṃprajānan mṛṣāvādaḥ (saṃprajānamṛṣāvādaḥ) [Mvyt: 9266] 【中文】正知妄語

saṃprakampitaḥ saṃprakampitaḥ [Mvyt: 3003] 【中文】普遍動,普動

saṃprakhyānam saṃprakhyānam [Mvyt: 2671] 【中文】所顯現

saṃprakṣubhitaḥ saṃprakṣubhitaḥ [Mvyt: 3012] 【中文】普遍震,普亂動

saṃpraraṇitaḥ saṃpraraṇitaḥ [Mvyt: 3015] 【中文】普遍吼,普舞動聲

saṃpravedhitaḥ saṃpravedhitaḥ [Mvyt: 3009] 【中文】普遍涌,遍動

saṃprayuktahetuḥ saṃprayuktahetuḥ [Mvyt: 2263] 【中文】自種因,皆因,同類因

分页:首页 105 106 107 108 109 110 111 112 113 114 上一页 下一页 尾页