鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
sormikam sormikam [Mvyt: 7036] 【中文】具波浪,波浪

sparśarūpaṇā sparśarūpaṇā [Mvyt: 7546] 【中文】觸故變壞

sparśaḥ sparśaḥ [Mvyt: 1923] 【中文】觸

sparśāhāraḥ sparśāhāraḥ [Mvyt: 2285] 【中文】觸食

spharaṇam (sphalam) spharaṇam (sphalam) [Mvyt: 6491] 【中文】遍滿,遍

sphaṭikam sphaṭikam [Mvyt: 5973] 【中文】水精

sphijam sphijam [Mvyt: 9048] 【中文】掃灰帚

sphik sphik [Mvyt: 4009] 【中文】臀

sphoṭam sphoṭam [Mvyt: 2789] 【中文】聲亮,明言

sphoṭano nāgarājā sphoṭano nāgarājā [Mvyt: 3277] 【中文】令滿龍王,作滿龍王

sphuṭam (sphaṭam) sphuṭam (sphaṭam) [Mvyt: 6492] 【中文】明滿,開

sphālaḥ sphālaḥ [Mvyt: 5643] 【中文】犁鏵,犁鐵

sphārikaḥ sphārikaḥ [Mvyt: 3734] 【中文】執牌者

sphāritram (savaritrām) sphāritram (savaritrām) [Mvyt: 5894] 【中文】船槳,白船

sphītaḥ sphītaḥ [Mvyt: 6414] 【中文】豐滿

spraśaḥ spraśaḥ [Mvyt: 2247] 【中文】觸

spraṣṭavyadhātuḥ spraṣṭavyadhātuḥ [Mvyt: 2054] 【中文】觸界

spraṣṭavyam spraṣṭavyam [Mvyt: 1863] 【中文】觸

spraṣṭavyāyatanam spraṣṭavyāyatanam [Mvyt: 2037] 【中文】觸處,觸入

spṛhā spṛhā [Mvyt: 2221] 【中文】愛,欲

srastaskandhaḥ (prastaskandhaḥ srastaskandhaḥ (prastaskandhaḥ) [Mvyt: 7123] 【中文】縮肩

sraṣṭā (sraṣtṛ) sraṣṭā (sraṣtṛ) [Mvyt: 6475] 【中文】生者

srota āpannaḥ srota āpannaḥ [Mvyt: 5132] 【中文】預流

srota āpattipratipannaḥ srota āpattipratipannaḥ [Mvyt: 5131] 【中文】入預流向

sroto' nugato nāma samādhiḥ sroto' nugato nāma samādhiḥ [Mvyt: 532] 【中文】隨流向禪定

srotāñjanam srotāñjanam [Mvyt: 5778] 【中文】理石,長石

sruvakam (śruvakam) sruvakam (śruvakam) [Mvyt: 4348] 【中文】小漏杓

stambakam stambakam [Mvyt: 6182] 【中文】花苞

stambhakaḥ stambhakaḥ [Mvyt: 5584] 【中文】欄杆柱

stambhanam stambhanam [Mvyt: 4368] 【中文】僵仆

stambhaḥ stambhaḥ [Mvyt: 5573] 【中文】柱

stambhaḥ stambhaḥ [Mvyt: 7339] 【中文】慢,傲

stanaḥ stanaḥ [Mvyt: 3993] 【中文】乳

stavaraḥ stavaraḥ [Mvyt: 5869] 【中文】錦,片金

steyacittena steyacittena [Mvyt: 9229] 【中文】以盜心

steyasaṃvāsikaḥ steyasaṃvāsikaḥ [Mvyt: 8756] 【中文】賊住者,偷居

steyasārthagamanam steyasārthagamanam [Mvyt: 8497] 【中文】與賊同行

steye saṃkhyātaḥ steye saṃkhyātaḥ [Mvyt: 5352] 【中文】屬於盜

sthalagataḥ sthalagataḥ [Mvyt: 414] 【中文】到乾地

sthalajam sthalajam [Mvyt: 6150] 【中文】陸生

sthalam sthalam [Mvyt: 6987] 【中文】陸路

sthalī (sthālī) sthalī (sthālī) [Mvyt: 5277] 【中文】分,川,分川

sthapatiḥ sthapatiḥ [Mvyt: 3667] 【中文】用人,內使

sthapatiḥ sthapatiḥ [Mvyt: 3770] 【中文】卜者

sthaviraḥ sthaviraḥ [Mvyt: 8733] 【中文】上首,上座,尊者

sthiramatiḥ sthiramatiḥ [Mvyt: 3484] 【中文】堅慧

sthitaiva dharmadhātusthititā sthitaiva dharmadhātusthititā [Mvyt: 1720] 【中文】法界之理趣長久

sthitaniścitto nāma samādhiḥ sthitaniścitto nāma samādhiḥ [Mvyt: 583] 【中文】住無心三昧,無心住三摩地

sthitaḥ sarvasattvālokaniyāyāṃ sthitaḥ sarvasattvālokaniyāyāṃ bhūmau [Mvyt: 408] 【中文】坐觀諸有情地

sthiter anyathātvam sthiter anyathātvam [Mvyt: 2587] 【中文】住異

sthitiḥ sthitiḥ [Mvyt: 1994] 【中文】住

sthitiḥ sthitiḥ [Mvyt: 7678] 【中文】放在何一節間,中間有的放下

sthito bhūtakoṭyāṃ sthito bhūtakoṭyāṃ [Mvyt: 407] 【中文】住於真際

sthitānavanatapralambabāhutā sthitānavanatapralambabāhutā [Mvyt: 253] 【中文】正立手摩膝相

sthālam sthālam [Mvyt: 6185] 【中文】薩陀羅

sthāma (sthāya) sthāma (sthāya) [Mvyt: 5152] 【中文】力,勢

sthānam sthānam [Mvyt: 1169] 【中文】止

sthānam sthānam [Mvyt: 1850] 【中文】立

sthānanāmāni sthānanāmāni [Mvyt: 2995] 【中文】四居住等名目

sthānāsthānajñānabalam sthānāsthānajñānabalam [Mvyt: 120] 【中文】處非處智力

分页:首页 108 109 110 111 112 113 114 115 116 117 上一页 下一页 尾页