鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
sarvavaidalyasaṃgrahaḥ sarvavaidalyasaṃgrahaḥ [Mvyt: 1385] 【中文】能奪聚集經

sarvavairūpyopalabdhilakṣaṇam sarvavairūpyopalabdhilakṣaṇam [Mvyt: 4413] 【中文】一切異性得相

sarvavikṣepatā sarvavikṣepatā [Mvyt: 7985] 【中文】娑婆尼叉

sarvaviṣayāvabhāsālaṃkāraprati sarvaviṣayāvabhāsālaṃkārapratibhānadarśanagarbhaḥ [Mvyt: 709] 【中文】現諸國示辯藏,現諸國辯示藏

sarvavyūharatisvabhāvanayasaṃd sarvavyūharatisvabhāvanayasaṃdarśanaḥ [Mvyt: 3390] 【中文】開示普喜自然理趣

sarvavākkarma jñānapūrvaṃgamam sarvavākkarma jñānapūrvaṃgamam jñānānuparivarti [Mvyt: 149] 【中文】一切口業隨智慧行

sarvaśabdānupraviṣṭā sarvaśabdānupraviṣṭā [Mvyt: 488] 【中文】隨入一切音,隨諸音所入

sarvaṃ kaṣāyaṃ śāṭayati sarvaṃ kaṣāyaṃ śāṭayati [Mvyt: 2423] 【中文】除諸濁

sarvendriyasaṃtoṣaṇī sarvendriyasaṃtoṣaṇī [Mvyt: 499] 【中文】諸根適悅,諸根滿足

sarveṇa sarvam sarveṇa sarvam [Mvyt: 6405] 【中文】一切及一切

sarvopadhipratinisargaḥ sarvopadhipratinisargaḥ [Mvyt: 2549] 【中文】棄諸蘊

sarvākaravaropetam sarvākaravaropetam [Mvyt: 2533] 【中文】具一切種妙

sarvākāraprabhākaro nāma samād sarvākāraprabhākaro nāma samādhiḥ [Mvyt: 614] 【中文】能照一切世三昧,照一切世間三摩地

sarvākāravaropeto nāma samādhi sarvākāravaropeto nāma samādhiḥ [Mvyt: 602] 【中文】具一切妙相三摩地

sarvākāravaropetā sarvākāravaropetā [Mvyt: 504] 【中文】諸相具足,具足諸最勝

sarvālaṃkāranāmāni sarvālaṃkāranāmāni [Mvyt: 5999] 【中文】莊嚴名目

sarvāntaṃ parṣanmaṇḍalam sarvāntaṃ parṣanmaṇḍalam [Mvyt: 6328] 【中文】一切眾會

sarvārthasiddhaḥ sarvārthasiddhaḥ [Mvyt: 743] 【中文】一切義成

sarvārthasādhakaḥ sarvārthasādhakaḥ [Mvyt: 7510] 【中文】成諸事

sarvāvaraṇavivaraṇaparyutthāna sarvāvaraṇavivaraṇaparyutthānavigataḥ (sarvāvaraṇaparyutthānaparyupasthānavigataḥ) [Mvyt: 814] 【中文】遠難障斷所為

sarvāśravakṣayajñānavaiśāradya sarvāśravakṣayajñānavaiśāradyam [Mvyt: 132] 【中文】漏永盡無畏

sarvāśāparipūrakaḥ sarvāśāparipūrakaḥ [Mvyt: 867] 【中文】悉滿所望

sarīsṛpaḥ sarīsṛpaḥ [Mvyt: 4848] 【中文】蝎蛇

sarṣapaḥ sarṣapaḥ [Mvyt: 5658] 【中文】白芥子

sa sarvaśa ākiṃcanyāyatanaṃ sa sa sarvaśa ākiṃcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanam upasampadya viharaty ayaṃ saptamo vimokṣaḥ [Mvyt: 1517] 【中文】超一切無所有處入非想非非想處定具足住是第七解脫

sa sarvaśa ākāśānantyāyatanaṃ sa sarvaśa ākāśānantyāyatanaṃ samatikramyānantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati idam aṣṭamam abhibhvāyatanam [Mvyt: 1527] 【中文】內無色想觀外諸色若白白顯白現白光猶如烏沙斯星色或如婆羅痆斯極鮮白衣若白白顯白現白光內無色想觀外諸色若白白顯白現白光亦復如是於彼諸色勝知勝見有如是想是第八勝處

sa sarvaśa ākāśānanty āyatanaṃ sa sarvaśa ākāśānanty āyatanaṃ samatikramyānantaṃ vijñānam iti vijñānānanty āyatanam upasaṃpadya viharati [Mvyt: 1493] 【中文】超一切空無邊處入無邊識識無邊處具足住

sa sarvaśo rūpasaṃjñānāṃ samat sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamān nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati [Mvyt: 1492] 【中文】超諸色想滅有對想不思惟種種想入無邊空空無邊處具足住

sa sarvaśo rūpasaṃjñānāṃ samat sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamān nānātvasaṃjñānām amanasikārād anantam ākāśamity ākāśānantyāyatanam upasaṃpadya viharati idaṃ saptamam abhibhvāyatanam [Mvyt: 1526] 【中文】內無色想觀外諸色若赤赤顯赤現赤光猶如槃豆時縛迦花或如婆羅痆斯深染赤衣若赤赤顯赤現赤光內無色想觀外諸色若赤赤顯赤現赤光亦復如是於彼諸色勝知勝見有如是想是第七勝處

sa sarvaśo rūpasaṇjñānāṃ samat sa sarvaśo rūpasaṇjñānāṃ samatikramāt pratigha [prathama]sañjṅānām astaṃgamān nānā tvasaṃjñānām amanasikārād anantam ākāśam ityākāśānantyāyatanam upsampadya viharaty ayaṃ caturtho vimokṣaḥ [Mvyt: 1514] 【中文】超一切色想滅有對想不思惟種種想入無邊空空無邊處定具足住是第四解脫

sa sarvaśo vijñānānantyāyatana sa sarvaśo vijñānānantyāyatanaṃ samatikramya nāsti kiṃcid ityākiṃcanyāyatanam upasaṃpadya viharati [Mvyt: 1494] 【中文】超一切識無邊處入無所有無所有處具足住

sa sarvaśo ākiṃcanyāyatanaṃ sa sa sarvaśo ākiṃcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanam upasampadya viharati [Mvyt: 1495] 【中文】超一切無所有處入非想非非想處具足住

sa sukhasya ca prahāṇād duḥkha sa sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvam eva ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati [Mvyt: 1481] 【中文】斷樂斷苦先喜憂沒不苦不樂捨念清淨入第四靜慮具足住

satatasamitam satatasamitam [Mvyt: 7262] 【中文】永不斷

satatasamitasamāhitacittaḥ satatasamitasamāhitacittaḥ [Mvyt: 1490] 【中文】恒常心得等持

satkāraḥ satkāraḥ [Mvyt: 1760] 【中文】恭敬

satkāryam satkāryam [Mvyt: 4630] 【中文】前有果

satkāyadṛṣṛḥ satkāyadṛṣṛḥ [Mvyt: 1955] 【中文】有身見

satkṛtyakārī (satkṛtyakārin) satkṛtyakārī (satkṛtyakārin) [Mvyt: 1793] 【中文】作敬,恭敬

satkṛtya piṇḍapātaṃ paribhokṣy satkṛtya piṇḍapātaṃ paribhokṣyāmaḥ (satkṛtya piṇḍapātraṃ paribhokṣyāmaḥ) [Mvyt: 8571] 【中文】恭敬而食

satkṛtya piṇḍapātaṃ pratigrahī satkṛtya piṇḍapātaṃ pratigrahīṣyāmaḥ (satkṛtya piṇḍapātraṃ pratigrahīṣyāmaḥ) [Mvyt: 8564] 【中文】恭敬受食

satpuruṣaḥ satpuruṣaḥ [Mvyt: 7358] 【中文】善士

satpuruṣāpāśrayam satpuruṣāpāśrayam [Mvyt: 1605] 【中文】善人輪

satsaṃprayoge puruṣasyendriyāṇ satsaṃprayoge puruṣasyendriyāṇāṃbuddhijanmapratyakṣam [Mvyt: 4586] 【中文】遇有則人之諸根生意諸之現前

sattvacittacaritasūkṣmajñānādh sattvacittacaritasūkṣmajñānādhimuktyavatārakuśalaḥ [Mvyt: 856] 【中文】善微入微妙,能識諸有情心行

sattvakaṣāyaḥ sattvakaṣāyaḥ [Mvyt: 2339] 【中文】眾生濁

sattvam sattvam [Mvyt: 4550] 【中文】心力

sattvavatī sattvavatī [Mvyt: 4327] 【中文】具勇母

sattvavikrayaḥ sattvavikrayaḥ [Mvyt: 2498] 【中文】賣生靈

sattvaḥ sattvaḥ [Mvyt: 4669] 【中文】有情者

sattā sattā [Mvyt: 4476] 【中文】有性

satyādhiṣṭhānam satyādhiṣṭhānam [Mvyt: 1581] 【中文】真攝受

satām upalabdhiḥ satām upalabdhiḥ [Mvyt: 6361] 【中文】聖者或賢者之想

saugandhikam saugandhikam [Mvyt: 6148] 【中文】勝香

saukarikaḥ saukarikaḥ [Mvyt: 3760] 【中文】賣豬者

saumanasyendriyam saumanasyendriyam [Mvyt: 2070] 【中文】喜根,意樂根

saumilakā saumilakā [Mvyt: 9175] 【中文】犢毛氆氌

sauratyam sauratyam [Mvyt: 6597] 【中文】安樂,柔和

sauryodayikā sauryodayikā [Mvyt: 7663] 【中文】日出

sautrāntikaḥ sautrāntikaḥ [Mvyt: 5147] 【中文】經部者

分页:首页 103 104 105 106 107 108 109 110 111 112 上一页 下一页 尾页