鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
sevakaḥ sevakaḥ [Mvyt: 3742] 【中文】隨事者

sevanam sevanam [Mvyt: 1778] 【中文】依附

siddhiḥ siddhiḥ [Mvyt: 4269] 【中文】成就

siddhottamā siddhottamā [Mvyt: 4296] 【中文】勝成母

siddhāntaḥ siddhāntaḥ [Mvyt: 1437] 【中文】道理,宗印,成究竟

siddhārthaḥ siddhārthaḥ [Mvyt: 49] 【中文】一切義成就

siddhārthaḥ siddhārthaḥ [Mvyt: 3603] 【中文】義成

sidhāntaḥ sidhāntaḥ [Mvyt: 4531] 【中文】宗

sikthakam (sakthakam) sikthakam (sakthakam) [Mvyt: 7115] 【中文】黃蠟

siliḥ siliḥ [Mvyt: 4916] 【中文】春鶯

simhanādanādī (simhanādanādin) simhanādanādī (simhanādanādin) [Mvyt: 685] 【中文】師子吼

simhapūrvārdhakāyaḥ simhapūrvārdhakāyaḥ [Mvyt: 254] 【中文】上身如獅子相

simhasvaravegā simhasvaravegā [Mvyt: 476] 【中文】如獅子音,獅音力

simhāsanaṃ prajñāptam simhāsanaṃ prajñāptam [Mvyt: 5602] 【中文】擺獅座

sindhur nāgarājā sindhur nāgarājā [Mvyt: 3305] 【中文】信度龍王,細荅龍王

sindūram sindūram [Mvyt: 5926] 【中文】黃丹

sitapuṣpikam sitapuṣpikam [Mvyt: 9545] 【中文】汙斑

sitāsitakamalaśakalanayanaḥ (s sitāsitakamalaśakalanayanaḥ (sitāsitakamaladalaśakalanayanaḥ) [Mvyt: 331] 【中文】目黑白美如蓮華形目,目黑白分清美如蓮華形相

siṃhahanuḥ siṃhahanuḥ [Mvyt: 246] 【中文】師子頰相

siṃhahanuḥ siṃhahanuḥ [Mvyt: 3598] 【中文】獅腮

siṃhaparipṛcchā siṃhaparipṛcchā [Mvyt: 1394] 【中文】獅子所問經

siṃhavatsaḥ siṃhavatsaḥ [Mvyt: 3432] 【中文】子獅子

siṃhavijṛmbhito nāma samādhiḥ siṃhavijṛmbhito nāma samādhiḥ [Mvyt: 533] 【中文】獅子威禪定

siṃhavikramaḥ siṃhavikramaḥ [Mvyt: 6478] 【中文】師威

siṃhavikrāntagāmī siṃhavikrāntagāmī [Mvyt: 279] 【中文】步威容齊肅如師子王

siṃhavikrīḍitaḥ siṃhavikrīḍitaḥ [Mvyt: 683] 【中文】師子遊戲

siṃhavikrīḍito nāma samādhiḥ siṃhavikrīḍito nāma samādhiḥ [Mvyt: 509] 【中文】師子遊戲三昧,師子遊戲三摩地

siṃhaḥ siṃhaḥ [Mvyt: 4776] 【中文】獅子

siṃhājāneyaḥ siṃhājāneyaḥ [Mvyt: 4769] 【中文】良獅子

siṃhāsanaṃ prajñāpayanti siṃhāsanaṃ prajñāpayanti [Mvyt: 6282] 【中文】敷師子座

skandaḥ skandaḥ [Mvyt: 4761] 【中文】偏脣鬼

skandhadhātvāyatanendriyāntarg skandhadhātvāyatanendriyāntargatāni pādāntarāṇi [Mvyt: 2082] 【中文】蘊界處根所攝餘名目

skandhaḥ skandhaḥ [Mvyt: 3967] 【中文】肩脖

skandhaḥ (kandaḥ) skandhaḥ (kandaḥ) [Mvyt: 4519] 【中文】根

skandhākṣaḥ skandhākṣaḥ [Mvyt: 8837] 【中文】太細目

smaraśatruḥ smaraśatruḥ [Mvyt: 3126] 【中文】貪欲冤

smitamukhapūrvābhilāpī smitamukhapūrvābhilāpī [Mvyt: 848] 【中文】笑容真言,笑容美語

smṛtibalam smṛtibalam [Mvyt: 985] 【中文】念力

smṛtidauvārikasaṃpannaḥ smṛtidauvārikasaṃpannaḥ [Mvyt: 429] 【中文】守念具足

smṛtisaṃbodhyaṅgam smṛtisaṃbodhyaṅgam [Mvyt: 989] 【中文】念覺支,念覺枝

smṛtivinayaḥ smṛtivinayaḥ [Mvyt: 8632] 【中文】憶念毘奈耶

smṛtiḥ smṛtiḥ [Mvyt: 1930] 【中文】念

smṛtiḥ smṛtiḥ [Mvyt: 4596] 【中文】念

smṛtiḥ smṛtiḥ [Mvyt: 4966] 【中文】念

smṛtīndriyam smṛtīndriyam [Mvyt: 979] 【中文】念根

smṛtīndriyam smṛtīndriyam [Mvyt: 2075] 【中文】念根

snehaḥ snehaḥ [Mvyt: 4616] 【中文】潤

snigdhabhrūḥ snigdhabhrūḥ [Mvyt: 335] 【中文】眉毛潤

snigdhanakhaḥ snigdhanakhaḥ [Mvyt: 270] 【中文】光潔鮮淨

snigdhapāṇilekhaḥ snigdhapāṇilekhaḥ [Mvyt: 311] 【中文】手文具光,手文具光色

snigdhaḥ snigdhaḥ [Mvyt: 5724] 【中文】油

snigdhā snigdhā [Mvyt: 445] 【中文】流澤,柔軟

snānaprāyaścittikam (snātaprāy snānaprāyaścittikam (snātaprāyaścittikam) [Mvyt: 8484] 【中文】洗欲應對治

snāpanam. snapanam snāpanam. snapanam [Mvyt: 6780] 【中文】洗

snātaśāṭakam snātaśāṭakam [Mvyt: 8941] 【中文】毛巾

snāyuḥ snāyuḥ [Mvyt: 3990] 【中文】筋

somadarśanaḥ somadarśanaḥ [Mvyt: 3365] 【中文】見月

somaḥ somaḥ [Mvyt: 3178] 【中文】月

sopadhiśeṣanirvāṇam sopadhiśeṣanirvāṇam [Mvyt: 1726] 【中文】有餘依涅槃,餘蘊涅槃

sopānam sopānam [Mvyt: 5592] 【中文】梯子

分页:首页 107 108 109 110 111 112 113 114 115 116 上一页 下一页 尾页