鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
sauvarṇikaḥ sauvarṇikaḥ [Mvyt: 3786] 【中文】鍊金匠

sauvastikam sauvastikam [Mvyt: 2749] 【中文】誦妙讚

savaram (mavaram) savaram (mavaram) [Mvyt: 7833] 【中文】娑嚩羅

savaraḥ savaraḥ [Mvyt: 7785] 【中文】娑婆羅

savikalpakam savikalpakam [Mvyt: 4471] 【中文】有妄想

savikalpam savikalpam [Mvyt: 7453] 【中文】有分別

sa vitarkavicārāṇāṃ vyupaśamād sa vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ samprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati [Mvyt: 1479] 【中文】尋伺寂靜內等淨心一趣性無尋無伺定生喜樂入第二靜慮具足住

saśramaṇabrahmaṇikāḥ prajāḥ saśramaṇabrahmaṇikāḥ prajāḥ [Mvyt: 6425] 【中文】沙門婆羅門及諸生

saṃbahulā śaikṣadharmāḥ saṃbahulā śaikṣadharmāḥ [Mvyt: 8362] 【中文】眾多學法

saṃbhedaḥ saṃbhedaḥ [Mvyt: 5191] 【中文】分,雜

saṃbhinnapralāpāt prativiratiḥ saṃbhinnapralāpāt prativiratiḥ [Mvyt: 1694] 【中文】離雜穢語,不綺語

saṃbhinnavyañjanam saṃbhinnavyañjanam [Mvyt: 9514] 【中文】氣閉

saṃbhinnavyañjanā saṃbhinnavyañjanā [Mvyt: 8927] 【中文】斷陽物者

saṃbhramaḥ saṃbhramaḥ [Mvyt: 6662] 【中文】審視,敬勤,敬行

saṃbhūtam saṃbhūtam [Mvyt: 7923] 【中文】三姥馱

saṃbādhapradeśaḥ saṃbādhapradeśaḥ [Mvyt: 9329] 【中文】總言,密相

saṃbādhaḥ saṃbādhaḥ [Mvyt: 6468] 【中文】可慎,窄狹

saṃcarati saṃcarati [Mvyt: 5103] 【中文】跑,行

saṃcaritram saṃcaritram [Mvyt: 8373] 【中文】媒人

saṃcchidyate saṃcchidyate [Mvyt: 4945] 【中文】砍截

saṃcintya saṃcintya [Mvyt: 6470] 【中文】應思

saṃcitaḥ saṃcitaḥ [Mvyt: 7444] 【中文】集

saṃcodanam saṃcodanam [Mvyt: 6835] 【中文】發悟

saṃcāravyādhiḥ saṃcāravyādhiḥ [Mvyt: 9526] 【中文】病過

saṃcārya (saṃcarya) saṃcārya (saṃcarya) [Mvyt: 6599] 【中文】動而後移,不動而移

saṃdhicchedakaḥ saṃdhicchedakaḥ [Mvyt: 5361] 【中文】穿鑿房屋

saṃdhinirmocanam saṃdhinirmocanam [Mvyt: 1359] 【中文】解深密經,深密解脫經

saṃdhukṣaṇam saṃdhukṣaṇam [Mvyt: 7217] 【中文】火焰

saṃghabhedakaḥ saṃghabhedakaḥ [Mvyt: 8763] 【中文】破僧伽,破和合僧

saṃghabhedaḥ saṃghabhedaḥ [Mvyt: 2327] 【中文】破僧,破和合僧

saṃghabhedaḥ saṃghabhedaḥ [Mvyt: 8378] 【中文】破僧違諫

saṃghakalpaḥ saṃghakalpaḥ [Mvyt: 9118] 【中文】僧可

saṃghasaṃgrahāya saṃghasaṃgrahāya [Mvyt: 8347] 【中文】攝僧故

saṃghasuṣṭhutāyai saṃghasuṣṭhutāyai [Mvyt: 8348] 【中文】極攝僧故

saṃghasya sparśavihārāya saṃghasya sparśavihārāya [Mvyt: 8349] 【中文】令僧安樂故

saṃghaḥ saṃghaḥ [Mvyt: 5080] 【中文】僧伽,和合僧,聚,多

saṃghaṃ śaraṇaṃ gacchāmi gaṇān saṃghaṃ śaraṇaṃ gacchāmi gaṇānām agryam [Mvyt: 8691] 【中文】歸依僧眾中尊

saṃghādhīnaḥ saṃghādhīnaḥ [Mvyt: 9280] 【中文】靠眾僧,靠聖僧

saṃghānusmṛtiḥ saṃghānusmṛtiḥ [Mvyt: 1151] 【中文】念僧

saṃghātaḥ saṃghātaḥ [Mvyt: 4922] 【中文】眾合

saṃghāyadvāraharaṇam saṃghāyadvāraharaṇam [Mvyt: 2333] 【中文】奪僧合緣

saṃghāṭasūtram saṃghāṭasūtram [Mvyt: 1386] 【中文】僧伽吒經

saṃghāṭī saṃghāṭī [Mvyt: 8933] 【中文】僧伽胝,僧伽梨,袈娑

saṃgrahavastusarvasattvasaṃgrā saṃgrahavastusarvasattvasaṃgrāhakāḥ [Mvyt: 793] 【中文】行於攝事能攝一切有情

saṃgramam (saṃkramam) saṃgramam (saṃkramam) [Mvyt: 7843] 【中文】僧羯羅摩

saṃgītikāraḥ saṃgītikāraḥ [Mvyt: 2762] 【中文】結集者

saṃgītiparyāyaḥ saṃgītiparyāyaḥ [Mvyt: 1416] 【中文】集異門足論

saṃgītiprāsādaḥ saṃgītiprāsādaḥ [Mvyt: 5563] 【中文】客房,戲房,歌唱房

saṃgītiḥ saṃgītiḥ [Mvyt: 5022] 【中文】謳歌者

saṃgūhayan saṃgūhayan [Mvyt: 6342] 【中文】能密,善藏

saṃjananam saṃjananam [Mvyt: 7420] 【中文】妙,皆生,普

saṃjayī vairaḍīputraḥ saṃjayī vairaḍīputraḥ [Mvyt: 3547] 【中文】刪闍夜毘羅胝,欲說男女具勝真

saṃjñā saṃjñā [Mvyt: 1924] 【中文】想

saṃjñā saṃjñā [Mvyt: 8034] 【中文】珊若

saṃjñābhikṣuḥ saṃjñābhikṣuḥ [Mvyt: 8750] 【中文】名字比丘,名字苾芻

saṃjñāgataḥ saṃjñāgataḥ [Mvyt: 6705] 【中文】想相,諸想

saṃjñāpayet saṃjñāpayet [Mvyt: 7466] 【中文】令深慮

saṃjñāskandhanāmāni saṃjñāskandhanāmāni [Mvyt: 1917] 【中文】分析想蘊名目

saṃjñāskandhaḥ saṃjñāskandhaḥ [Mvyt: 1834] 【中文】想蘊

saṃjñātmā saṃjñātmā [Mvyt: 4693] 【中文】想是我

分页:首页 104 105 106 107 108 109 110 111 112 113 上一页 下一页 尾页