鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
sthāpanīyavyākaraṇaṃ sthāpanīyavyākaraṇaṃ [Mvyt: 1661] 【中文】捨置記

sthāpayitvā sthāpayitvā [Mvyt: 5458] 【中文】分外,具住,雖是那麼

sthāvaraḥ sthāvaraḥ [Mvyt: 7111] 【中文】堅固,住

sthūlabhittikatā audārikatā sthūlabhittikatā audārikatā [Mvyt: 1651] 【中文】粗修,寂止如堅壁

sthūlakambalaḥ sthūlakambalaḥ [Mvyt: 5860] 【中文】大毛氆氌

sthūlam sthūlam [Mvyt: 2705] 【中文】粗

sthūlātyayaḥ sthūlātyayaḥ [Mvyt: 9224] 【中文】麤罪

sthūṇopasthūṇau grāmau sthūṇopasthūṇau grāmau [Mvyt: 4117] 【中文】那吧那枷喇摩

sthūṇā sthūṇā [Mvyt: 5572] 【中文】柱,撐,梁

stomitaḥ (stoṣitam) stomitaḥ (stoṣitam) [Mvyt: 2614] 【中文】讚,敬

stryanukṛtipuruṣaḥ stryanukṛtipuruṣaḥ [Mvyt: 8892] 【中文】婦人相男子

strī strī [Mvyt: 8767] 【中文】女子

strīcchinnaḥ strīcchinnaḥ [Mvyt: 8793] 【中文】被女所傷

strī gurviṇī strī gurviṇī [Mvyt: 3927] 【中文】孕婦

strīndriyam strīndriyam [Mvyt: 2067] 【中文】女根,陰根

strīratnam strīratnam [Mvyt: 3626] 【中文】玉女寶,女寶

stutiḥ stutiḥ [Mvyt: 2613] 【中文】稱讚

styānam styānam [Mvyt: 1981] 【中文】昏沈

stūpabhedanam stūpabhedanam [Mvyt: 2334] 【中文】破窣堵波

stūpaḥ stūpaḥ [Mvyt: 6999] 【中文】窣覩波,塔

subharatā subharatā [Mvyt: 2377] 【中文】易滿

subhikṣaḥ subhikṣaḥ [Mvyt: 6416] 【中文】豐安

subhāṣitabhāṣī subhāṣitabhāṣī [Mvyt: 1100] 【中文】善言詞

subhāṣitam subhāṣitam [Mvyt: 2773] 【中文】妙說

subhūtiḥ subhūtiḥ [Mvyt: 1035] 【中文】須菩提

subāhuparipṛcchā subāhuparipṛcchā [Mvyt: 1393] 【中文】妙臂菩薩所問經

subāhur nāgarājā subāhur nāgarājā [Mvyt: 3242] 【中文】妙手龍王

subāhuḥ subāhuḥ [Mvyt: 1059] 【中文】善臂

sucandraḥ sucandraḥ [Mvyt: 731a] 【中文】妙月

sucandro nāma samādhiḥ sucandro nāma samādhiḥ [Mvyt: 508] 【中文】妙月三昧,妙月三摩地

sucintitacintī sucintitacintī [Mvyt: 1099] 【中文】善思惟

sucitrāṅgaḥ (citrāṅgaḥ) sucitrāṅgaḥ (citrāṅgaḥ) [Mvyt: 3398] 【中文】身極綵

sucīrṇadhvajaḥ sucīrṇadhvajaḥ [Mvyt: 3439] 【中文】極行幢,極參群幢

sudarśanaprītikaraḥ sudarśanaprītikaraḥ [Mvyt: 3420] 【中文】見令妙喜,具見妙喜

sudarśanaḥ sudarśanaḥ [Mvyt: 3569] 【中文】妙見

sudarśanaḥ sudarśanaḥ [Mvyt: 4142] 【中文】蘇達棃舍那山

sudarśano nāgarājā sudarśano nāgarājā [Mvyt: 3294] 【中文】最見明龍王

sudarśanāḥ sudarśanāḥ [Mvyt: 3105] 【中文】善見天

sudhautam sudhautam [Mvyt: 2598] 【中文】滌

sudhā sudhā [Mvyt: 5775] 【中文】甘露

sudhā (sūdhā) sudhā (sūdhā) [Mvyt: 5939] 【中文】石灰

sudurjayā sudurjayā [Mvyt: 890] 【中文】難勝地

sudṛśāḥ sudṛśāḥ [Mvyt: 3104] 【中文】善現天

sugandhaḥ sugandhaḥ [Mvyt: 1894] 【中文】好香

sugatacīvaragatam sugatacīvaragatam [Mvyt: 8517] 【中文】於善逝衣

sugataḥ sugataḥ [Mvyt: 7] 【中文】善逝

sugatiḥ sugatiḥ [Mvyt: 5372] 【中文】善趣

suhutam suhutam [Mvyt: 2854] 【中文】妙作燒施

suhṛt (suhṛd) suhṛt (suhṛd) [Mvyt: 2724] 【中文】心友

sujuṣṭaḥ sujuṣṭaḥ [Mvyt: 6748] 【中文】甚愛,甚靠

sujātaḥ sujātaḥ [Mvyt: 7405] 【中文】妙生

sukhallikā sukhallikā [Mvyt: 7173] 【中文】耽著,受用

sukham sukham [Mvyt: 2347] 【中文】樂

sukham sukham [Mvyt: 6400] 【中文】安樂

sukhasaṃsparśaḥ sukhasaṃsparśaḥ [Mvyt: 7154] 【中文】觸樂

sukhasaṃvāsaḥ sukhasaṃvāsaḥ [Mvyt: 2359] 【中文】可友,助得安

sukhasyādhāraḥ sukhasyādhāraḥ [Mvyt: 7052] 【中文】樂持

sukhendriyam sukhendriyam [Mvyt: 2069] 【中文】樂根

sukhitasya cittaṃ samādhīyate sukhitasya cittaṃ samādhīyate [Mvyt: 1589] 【中文】樂故心定

sukhopadhānam sukhopadhānam [Mvyt: 5889] 【中文】順合,如意什物

分页:首页 109 110 111 112 113 114 115 116 117 118 上一页 下一页 尾页