鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
sarvadharmeśvaraḥ sarvadharmeśvaraḥ [Mvyt: 33] 【中文】一切法自在,諸法自在

sarvadharmodgato nāma samādhiḥ sarvadharmodgato nāma samādhiḥ [Mvyt: 511] 【中文】一切法海三摩地,出諸法三昧

sarvadharmābhisaṃbodhivaiśārad sarvadharmābhisaṃbodhivaiśāradyam [Mvyt: 131] 【中文】正等覺無畏

sarvadharmānāvaraṇajñānī sarvadharmānāvaraṇajñānī [Mvyt: 832] 【中文】具法無障智

sarvadharmāpravṛttinirdeśaḥ sarvadharmāpravṛttinirdeśaḥ [Mvyt: 1362] 【中文】諸法無行經

sarvadharmātikramaṇo nāma samā sarvadharmātikramaṇo nāma samādhiḥ [Mvyt: 588] 【中文】度諸法三昧,超一切法三摩地

sarvadhyānavimoksasamādhi samā sarvadhyānavimoksasamādhi samāpattisaṃkleśavyavadānavyutthānajñānabalam [Mvyt: 126] 【中文】靜慮解脫等持等至智力

sarvadhūpanāmāni sarvadhūpanāmāni [Mvyt: 6247] 【中文】諸香名目

sarvaduḥkhaskandhasahānātmopād sarvaduḥkhaskandhasahānātmopādānasarvasattvadhātvaparityāginaḥ [Mvyt: 801] 【中文】為攝諸有情恒不捨離常能忍受一切苦蘊

sarvaguṇasaṃcayagato nāma samā sarvaguṇasaṃcayagato nāma samādhiḥ [Mvyt: 582] 【中文】集諸功德三昧,集一切功德三摩地

sarvajagadabhirucisaṃdarśakāḥ sarvajagadabhirucisaṃdarśakāḥ [Mvyt: 802] 【中文】能為示現一切世間之所愛樂

sarvajñaḥ sarvajñaḥ [Mvyt: 14] 【中文】薩婆若,一切智

sarvajñātābhimukhaḥ sarvajñātābhimukhaḥ [Mvyt: 807] 【中文】向普慧方,了諸方所

sarvajñātācittāsaṃpramoṣānyayā sarvajñātācittāsaṃpramoṣānyayānāniryāṇasaṃpūrṇavaśitāsarvaprakārasattvārtha saṃprāpaṇavaiśāradyam [Mvyt: 785] 【中文】不於餘乘而求出離終不忘失一切智心能得圓滿種種自在方便利益一切有情得無所畏

sarvajñātānimnaḥ sarvajñātānimnaḥ [Mvyt: 808] 【中文】任普慧為,通達無碍

sarvajñātāniryātaḥ sarvajñātāniryātaḥ [Mvyt: 864] 【中文】遍知性中實出

sarvajñātāpravaṇaḥ sarvajñātāpravaṇaḥ [Mvyt: 809] 【中文】習普慧學,通達及時

sarvajñātāprāgbhāraḥ sarvajñātāprāgbhāraḥ [Mvyt: 810] 【中文】至普慧界,護無貪

sarvakāyakarma jñānapurvaṃgama sarvakāyakarma jñānapurvaṃgamaṃ jñānānuparivarti [Mvyt: 148] 【中文】一切身業隨智慧行

sarvakāyapratisaṃvedya(vedī) p sarvakāyapratisaṃvedya(vedī) praśvasan sarvakāyapratisaṃvedya(vedī) praśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1178] 【中文】出息遍身時知出息遍身

sarvakāyapratisaṃvedya(vedī) ā sarvakāyapratisaṃvedya(vedī) āśvasan sarvakāyapratisaṃvedyāśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1177] 【中文】息入遍身時知息入遍身

sarvalokadhātu prasaraḥ sarvalokadhātu prasaraḥ [Mvyt: 3063] 【中文】無邊世界

sarvalokadhātuprasṛtakāyaḥ sarvalokadhātuprasṛtakāyaḥ [Mvyt: 361] 【中文】其身流布一切世界

sarvaloke 'nabhiratisaṃjñā sarvaloke 'nabhiratisaṃjñā [Mvyt: 7007] 【中文】於一切世間不喜想

sarvamalāpagataḥ sarvamalāpagataḥ [Mvyt: 688] 【中文】離諸垢

sarvamanaḥkarma jñānapūrvaṃgam sarvamanaḥkarma jñānapūrvaṃgamam jñānānuparivarti [Mvyt: 150] 【中文】一切意業隨智慧行

sarvamāramaṇḍalavidhvaṃsanajñā sarvamāramaṇḍalavidhvaṃsanajñānamudrā [Mvyt: 4312] 【中文】摧諸魔輪智手印

sarvamāraviṣayasamātikrāntaḥ sarvamāraviṣayasamātikrāntaḥ [Mvyt: 834] 【中文】超出諸魔境,超出諸魔類

sarvanirodhavirodhasaṃpraśaman sarvanirodhavirodhasaṃpraśamano nāma samādhiḥ [Mvyt: 606] 【中文】逆順三昧,靜息一切違順三摩地

sarvanīvaraṇaviṣkambhī sarvanīvaraṇaviṣkambhī [Mvyt: 651] 【中文】除諸障

sarvapariphullam sarvapariphullam [Mvyt: 6232] 【中文】花瓣開徹,花開徹

sarvapariṣadanuravitā sarvapariṣadanuravitā [Mvyt: 503] 【中文】隨入一切眾會,名稱普遍

sarvapraṇidhānanicrayavigataḥ sarvapraṇidhānanicrayavigataḥ [Mvyt: 820] 【中文】離諸願處

sarvasamādhivaśitāpāramiṃgataḥ sarvasamādhivaśitāpāramiṃgataḥ [Mvyt: 872] 【中文】到諸禪定主彼岸,諸禪定主到彼岸

sarvasattvahitābhyudyataḥ sarvasattvahitābhyudyataḥ [Mvyt: 821] 【中文】勤利諸有情

sarvasattvasamacittaḥ sarvasattvasamacittaḥ [Mvyt: 833] 【中文】無間諸有情

sarvasattvānāṃ kiṃkaraṇīyatā sarvasattvānāṃ kiṃkaraṇīyatā [Mvyt: 6448] 【中文】給侍一切有情

sarvasattvāśayasuvidhijñāḥ sarvasattvāśayasuvidhijñāḥ [Mvyt: 410] 【中文】能識眾生心修

sarvasaṃpadadhigamāyanairyāṇik sarvasaṃpadadhigamāyanairyāṇika pratipattathātvavaiśāradyam [Mvyt: 134] 【中文】說出道無畏

sarvasukhaduḥkhanirabhinandī n sarvasukhaduḥkhanirabhinandī nāma samādhiḥ [Mvyt: 607] 【中文】不喜苦樂三昧,不憙一切苦樂三摩地

sarvasukhasamarpitaḥ sarvasukhasamarpitaḥ [Mvyt: 7375] 【中文】具一切樂

sarvasvarapūraṇī sarvasvarapūraṇī [Mvyt: 498] 【中文】圓滿一切音,諸音滿圓

sarvasārūpyopalabdhilakṣaṇam sarvasārūpyopalabdhilakṣaṇam [Mvyt: 4412] 【中文】一切同性得相

sarvatathāgatabandhanajñānamud sarvatathāgatabandhanajñānamudrā [Mvyt: 4313] 【中文】諸如來縛智印

sarvatathāgatadharmavāgniṣprap sarvatathāgatadharmavāgniṣprapañcajñānamudrā [Mvyt: 4308] 【中文】一切如來法言無戲論智印

sarvatathāgataprajñājñānamudrā sarvatathāgataprajñājñānamudrā [Mvyt: 4307] 【中文】一切如來慧智印

sarvatathāgatasamājādhiṣṭāna ( sarvatathāgatasamājādhiṣṭāna (sarvatathāgatasamayādhiṣṭāna)jñānamudrā [Mvyt: 4305] 【中文】一切如來集如持智印

sarvatathāgatasaṃtoṣaṇī sarvatathāgatasaṃtoṣaṇī [Mvyt: 4317] 【中文】諸如來作歡母

sarvatathāgatasuratasukhā sarvatathāgatasuratasukhā [Mvyt: 4314] 【中文】諸如來喜勝樂

sarvatathāgatavajrābhiṣekajñān sarvatathāgatavajrābhiṣekajñānamudrā [Mvyt: 4306] 【中文】一切如來金剛灌頂智印

sarvatathāgataviśvakarmajñānam sarvatathāgataviśvakarmajñānamudrā [Mvyt: 4310] 【中文】一切如來諸業智印

sarvatathāgataviṣayāvatārajñān sarvatathāgataviṣayāvatārajñānakuśalaḥ [Mvyt: 835] 【中文】善入諸佛境

sarvatathāgatākarṣaṇī sarvatathāgatākarṣaṇī [Mvyt: 4315] 【中文】諸如來召請母

sarvatathāgatānurā gaṇājñānamu sarvatathāgatānurā gaṇājñānamudrā [Mvyt: 4302] 【中文】令喜諸如來智手印,如來諸喜智手印

sarvatathāgatānurāgaṇī sarvatathāgatānurāgaṇī [Mvyt: 4316] 【中文】諸如來作喜母

sarvatathāgatāśāparipūraṇajñān sarvatathāgatāśāparipūraṇajñānamudrā [Mvyt: 4304] 【中文】一切如來教圓滿智印

sarvathā sarvathā [Mvyt: 6407] 【中文】諸相本

sarvathā sarvam sarvathā sarvam [Mvyt: 6406] 【中文】一切諸相全然

sarvatragahetuḥ sarvatragahetuḥ [Mvyt: 2264] 【中文】遍行因

sarvatragāmanīpratipaj(pratipa sarvatragāmanīpratipaj(pratipat)jñāna [Mvyt: 125] 【中文】遍趣行智力

分页:首页 102 103 104 105 106 107 108 109 110 111 上一页 下一页 尾页