鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
saṃpūjitam saṃpūjitam [Mvyt: 6134] 【中文】好生供養,好供養

saṃrajanīyaḥ saṃrajanīyaḥ [Mvyt: 2941] 【中文】成貪,真實愛

saṃraktaḥ saṃraktaḥ [Mvyt: 2206] 【中文】遍貪

saṃrodhaḥ saṃrodhaḥ [Mvyt: 7245] 【中文】皆滅

saṃrāgaḥ saṃrāgaḥ [Mvyt: 2201] 【中文】遍貪

saṃsargaḥ saṃsargaḥ [Mvyt: 6535] 【中文】會,喧譁

saṃsaritvā saṃsaritvā [Mvyt: 6628] 【中文】轉,圍繞

saṃsevanam saṃsevanam [Mvyt: 1782] 【中文】真實,倚,倚

saṃskāraduḥkhatā saṃskāraduḥkhatā [Mvyt: 2230] 【中文】行苦

saṃskāraskandhaḥ saṃskāraskandhaḥ [Mvyt: 1835] 【中文】行蘊

saṃskāravān ātmā saṃskāravān ātmā [Mvyt: 4698] 【中文】我有行

saṃskāraḥ saṃskāraḥ [Mvyt: 2243] 【中文】行

saṃskāraḥ saṃskāraḥ [Mvyt: 4618] 【中文】行

saṃskāreṣvātmā saṃskāreṣvātmā [Mvyt: 4700] 【中文】我在行中

saṃskārā ātmā saṃskārā ātmā [Mvyt: 4697] 【中文】我是行

saṃskṛtam saṃskṛtam [Mvyt: 2187] 【中文】有為

saṃskṛtam saṃskṛtam [Mvyt: 4717] 【中文】雅語

saṃskṛtaśūnyatā saṃskṛtaśūnyatā [Mvyt: 940] 【中文】有為空

saṃstaraḥ saṃstaraḥ [Mvyt: 8435] 【中文】座具

saṃsthānarūpam saṃsthānarūpam [Mvyt: 1877] 【中文】形色

saṃstutam saṃstutam [Mvyt: 2094] 【中文】願,欲

saṃstutaḥ saṃstutaḥ [Mvyt: 6816] 【中文】熟

saṃstutiḥ saṃstutiḥ [Mvyt: 8428] 【中文】同心許

saṃstṛtam saṃstṛtam [Mvyt: 6066] 【中文】鋪列

saṃsāranirvāṇamukhasaṃdarśakāḥ saṃsāranirvāṇamukhasaṃdarśakāḥ [Mvyt: 797] 【中文】善能示現於生死涅槃而得安樂

saṃsāraḥ saṃsāraḥ [Mvyt: 2165] 【中文】輪廻

saṃthaṇā (sunthaṇā) saṃthaṇā (sunthaṇā) [Mvyt: 5849] 【中文】褲子

saṃtoṣayati saṃtoṣayati [Mvyt: 6832] 【中文】令等滿足

saṃtuṣitadevaputraḥ saṃtuṣitadevaputraḥ [Mvyt: 3137] 【中文】妙足,兜率天子

saṃtuṣṭaḥ saṃtuṣṭaḥ [Mvyt: 2937] 【中文】知足

saṃtānabāhulyam (saṃtanabāhuly saṃtānabāhulyam (saṃtanabāhulyam) [Mvyt: 9429] 【中文】相續多

saṃtānānuvṛttiḥ saṃtānānuvṛttiḥ [Mvyt: 2124] 【中文】相續隨轉

saṃvarakaraṇīyā saṃvarakaraṇīyā [Mvyt: 8641] 【中文】應護

saṃvararūḍhaḥ (saṃvarākūṭaḥ. s saṃvararūḍhaḥ (saṃvarākūṭaḥ. saṃvararuṭaḥ) [Mvyt: 9363] 【中文】律儀增長

saṃvaraḥ saṃvaraḥ [Mvyt: 7010] 【中文】律儀

saṃvartakalpaḥ saṃvartakalpaḥ [Mvyt: 8279] 【中文】壞劫

saṃvatsaram saṃvatsaram [Mvyt: 8278] 【中文】年

saṃvedayati saṃvedayati [Mvyt: 7282] 【中文】等受

saṃvibhajate saṃvibhajate [Mvyt: 2850] 【中文】普捨

saṃvṛtam saṃvṛtam [Mvyt: 7143] 【中文】護,藏

saṃvṛta āyatanaiḥ saṃvṛta āyatanaiḥ [Mvyt: 399] 【中文】諸入寧靜,具諸入

saṃvṛtijñānam saṃvṛtijñānam [Mvyt: 1237] 【中文】世俗智

saṃvṛtisatyam saṃvṛtisatyam [Mvyt: 6545] 【中文】俗諦,俗諦力

saṃyamaḥ saṃyamaḥ [Mvyt: 1614] 【中文】禁戒

saṃyamaḥ saṃyamaḥ [Mvyt: 7013] 【中文】禁戒

saṃyogaḥ saṃyogaḥ [Mvyt: 4609] 【中文】合

saṃyojanam saṃyojanam [Mvyt: 2134] 【中文】結

saṃyuktāgamaḥ saṃyuktāgamaḥ [Mvyt: 1424] 【中文】雜阿含經

saṃśayaḥ saṃśayaḥ [Mvyt: 4528] 【中文】疑惑

saṃśliṣyamāṇaḥ saṃśliṣyamāṇaḥ [Mvyt: 6731] 【中文】貼

saṅghabhadraḥ saṅghabhadraḥ [Mvyt: 3485] 【中文】眾賢,僧伽跋陀羅,妙聚

sde sde [Mvyt: 9093] 【中文】說出世部

secanam secanam [Mvyt: 9315] 【中文】洗

selaḥ selaḥ [Mvyt: 7766] 【中文】細羅

seluḥ seluḥ [Mvyt: 7895] 【中文】細羅

senā senā [Mvyt: 5077] 【中文】軍,部

senādarśanam senādarśanam [Mvyt: 8468] 【中文】觀軍士

senāpatiḥ senāpatiḥ [Mvyt: 3686] 【中文】部君,軍官,將軍

senāvāsaḥ senāvāsaḥ [Mvyt: 8469] 【中文】住軍中

setuḥ setuḥ [Mvyt: 6513] 【中文】橋,台

分页:首页 106 107 108 109 110 111 112 113 114 115 上一页 下一页 尾页