鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
kiñjalkam kiñjalkam [Mvyt: 6237] 【中文】花蕊

kiśoraḥ kiśoraḥ [Mvyt: 4819] 【中文】馬駒,兒馬

kiṃ ca kiṃ ca [Mvyt: 5413] 【中文】如此,如何

kiṃcanako nāgarājā kiṃcanako nāgarājā [Mvyt: 3259] 【中文】微小龍王

kiṃcātaḥ (kiṃcit) kiṃcātaḥ (kiṃcit) [Mvyt: 5460] 【中文】那每樣後成是麼

kiṃnaraḥ kiṃnaraḥ [Mvyt: 3223] 【中文】緊那羅,人非人

kiṃ nānākaraṇam kiṃ nānākaraṇam [Mvyt: 6892] 【中文】有何可分

kiṃpilākṣaḥ kiṃpilākṣaḥ [Mvyt: 8910] 【中文】眼如狇留

kiṃ tarhi kiṃ tarhi [Mvyt: 5408] 【中文】那彼,雖則

kiṃśukaḥ kiṃśukaḥ [Mvyt: 6211] 【中文】肉色花

kiṃśāruḥ kiṃśāruḥ [Mvyt: 5743] 【中文】麥芒

kiṅkiṇījālamukharaḥ (kikaṇījāl kiṅkiṇījālamukharaḥ (kikaṇījālaṃ. mukhalā. mukharā) [Mvyt: 6121] 【中文】小鈴網圍繞

kiṇvam (kiṇṭham. kiñcam. kiṇṇa kiṇvam (kiṇṭham. kiñcam. kiṇṇam) [Mvyt: 5723] 【中文】麵

kiṭibhaḥ kiṭibhaḥ [Mvyt: 9491] 【中文】小痘疹

kiṭṭam (kiṭṭān) kiṭṭam (kiṭṭān) [Mvyt: 7637] 【中文】分泌

klamathaḥ klamathaḥ [Mvyt: 7336] 【中文】疲勞

klamaḥ klamaḥ [Mvyt: 7337] 【中文】困憊

klamaḥ klamaḥ [Mvyt: 9522] 【中文】困乏

kleśabahulam kleśabahulam [Mvyt: 7263] 【中文】煩惱重,煩惱多

kleśakaṣāyaḥ kleśakaṣāyaḥ [Mvyt: 2338] 【中文】煩惱濁

kliṣṭamanaḥ kliṣṭamanaḥ [Mvyt: 2019] 【中文】染汙識

klomakaḥ klomakaḥ [Mvyt: 4018] 【中文】肺

kocavakam kocavakam [Mvyt: 8982] 【中文】大毛刷絨,麞皮

kocavaḥ kocavaḥ [Mvyt: 5861] 【中文】褐子

kodravaḥ kodravaḥ [Mvyt: 5670] 【中文】麻子,菜

ko hetuḥ kaḥ pratyayaḥ ko hetuḥ kaḥ pratyayaḥ [Mvyt: 6299] 【中文】何緣,何因

kokaḥ kokaḥ [Mvyt: 4864] 【中文】杜鵑

kokilaḥ kokilaḥ [Mvyt: 4888] 【中文】鵶鷗,鴿鴣

kolitaḥ kolitaḥ [Mvyt: 1048] 【中文】懷生,角利多

kolāhalasthavikaḥ kolāhalasthavikaḥ [Mvyt: 9004] 【中文】布袋,財帛

kolāhalaḥ kolāhalaḥ [Mvyt: 2790] 【中文】喧,音聲

kotṭarājā kotṭarājā [Mvyt: 3677] 【中文】諸侯,小王,霸者,剎界王

kośakārakīṭaḥ kośakārakīṭaḥ [Mvyt: 4850] 【中文】蠶

kośalā kośalā [Mvyt: 4132] 【中文】拘舍羅國,憍薩羅

kośaḥ kośaḥ [Mvyt: 5537] 【中文】鞘,窖,庫

kośopagatavastiguhyaḥ kośopagatavastiguhyaḥ [Mvyt: 258] 【中文】陰藏相

koḍhakaḥ (khoḍakaḥ. khoṭakaḥ) koḍhakaḥ (khoḍakaḥ. khoṭakaḥ) [Mvyt: 5529] 【中文】頂,尖,漏木

koṣṭhāgāram koṣṭhāgāram [Mvyt: 5538] 【中文】庫

koṭambakam (koṭṭambakam) koṭambakam (koṭṭambakam) [Mvyt: 9163] 【中文】上毛緂

koṭarā koṭarā [Mvyt: 7180] 【中文】空腔

koṭiḥ koṭiḥ [Mvyt: 7826] 【中文】十萬

koṭiḥ koṭiḥ [Mvyt: 7700] 【中文】億

koṭiḥ koṭiḥ [Mvyt: 7996] 【中文】俱胝

koṭiḥ (koṭī) koṭiḥ (koṭī) [Mvyt: 8057] 【中文】千萬

koṭṭapālaḥ koṭṭapālaḥ [Mvyt: 3705] 【中文】司戲類

koṭṭaḥ koṭṭaḥ [Mvyt: 5495] 【中文】大城,城

krakaraḥ krakaraḥ [Mvyt: 4893] 【中文】鶡雞

krakucchanda krakucchanda [Mvyt: 90] 【中文】拘留孫

kramatalam kramatalam [Mvyt: 6880] 【中文】足心,足下

kramayaugapadyam (kramayogapat kramayaugapadyam (kramayogapatyam) [Mvyt: 4516] 【中文】漸及頓

kramaḥ kramaḥ [Mvyt: 6498] 【中文】次第

kratuḥ kratuḥ [Mvyt: 2866] 【中文】供施

krauñcaḥ krauñcaḥ [Mvyt: 4884] 【中文】鶴,鳳凰

krayavikrayaḥ krayavikrayaḥ [Mvyt: 8405] 【中文】販賣

kriyākāraḥ kriyākāraḥ [Mvyt: 9420] 【中文】定例,守法

kriyāpadam kriyāpadam [Mvyt: 4721] 【中文】動詞

kriyāvādī kriyāvādī [Mvyt: 3752] 【中文】改造者

krodhaḥ krodhaḥ [Mvyt: 1961] 【中文】忿

krodhākārāḥ krodhākārāḥ [Mvyt: 2946] 【中文】諸忿怒及作害名目

kroṣṭakaḥ kroṣṭakaḥ [Mvyt: 4787] 【中文】狐

分页:首页 50 51 52 53 54 55 56 57 58 59 上一页 下一页 尾页