鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
kham kham [Mvyt: 7401] 【中文】虛空

khananam khananam [Mvyt: 8499] 【中文】堀,穿地

khanyavādī khanyavādī [Mvyt: 3753] 【中文】能觀藏者,知藏者

khapuṣpam khapuṣpam [Mvyt: 2830] 【中文】空花,天花

kharadantaḥ kharadantaḥ [Mvyt: 8861] 【中文】牙如驢者

kharagṛham kharagṛham [Mvyt: 5542] 【中文】帳房

kharajoḍaḥ kharajoḍaḥ [Mvyt: 8853] 【中文】頦如驢者

kharakarṇaḥ kharakarṇaḥ [Mvyt: 8828] 【中文】耳如驢者

kharanāsaḥ kharanāsaḥ [Mvyt: 8845] 【中文】鼻如驢

kharaśālā kharaśālā [Mvyt: 5611] 【中文】驢圈

kharaśīrṣaḥ kharaśīrṣaḥ [Mvyt: 8819] 【中文】頭如驢者,如驢頭者

kharaḥ kharaḥ [Mvyt: 2954] 【中文】兇

kharaḥ kharaḥ [Mvyt: 7489] 【中文】硬,瞋

kharukharāvasaktakaṇṭhaḥ kharukharāvasaktakaṇṭhaḥ [Mvyt: 4092] 【中文】氣喘噎

kharvam kharvam [Mvyt: 8061] 【中文】溝

khañjaḥ khañjaḥ [Mvyt: 8781] 【中文】瘸子,跛者

khañjāhvaḥ khañjāhvaḥ [Mvyt: 4911] 【中文】黃雀

khaḍgaviṣāṇakalpaḥ khaḍgaviṣāṇakalpaḥ [Mvyt: 1006] 【中文】麟角喻

khaḍgaḥ khaḍgaḥ [Mvyt: 6090] 【中文】劍

khaḍgikaḥ khaḍgikaḥ [Mvyt: 3730] 【中文】劍客

khaṇḍam khaṇḍam [Mvyt: 5838] 【中文】糖

khaṇḍaphullaḥ (khaṇḍapullaḥ) khaṇḍaphullaḥ (khaṇḍapullaḥ) [Mvyt: 9427] 【中文】房屋坍塌

khaṭakaḥ khaṭakaḥ [Mvyt: 3984] 【中文】未捏拳

khaṭikā khaṭikā [Mvyt: 5997] 【中文】凍石

khaṭuṅkaḥ (katuṅkaḥ) khaṭuṅkaḥ (katuṅkaḥ) [Mvyt: 2450] 【中文】生拗

khaṭvā khaṭvā [Mvyt: 9041] 【中文】床

khaṭvā khaṭvā [Mvyt: 5897] 【中文】床

khaṭvāṅgaḥ khaṭvāṅgaḥ [Mvyt: 6932] 【中文】佉吒網迦,交床

khaṭṭikaḥ khaṭṭikaḥ [Mvyt: 3759] 【中文】屠家

khelaḥ khelaḥ [Mvyt: 8782] 【中文】瘸,曲者

kheludaḥ kheludaḥ [Mvyt: 7771] 【中文】契魯陀

kheluduḥ kheluduḥ [Mvyt: 7900] 【中文】契嚕陀

kheṭakaḥ kheṭakaḥ [Mvyt: 6084] 【中文】圓杵

kheṭakaṭāhakam (kheṭakaṭahakam kheṭakaṭāhakam (kheṭakaṭahakam) [Mvyt: 9440] 【中文】唾器

kheṭapiṇḍaḥ kheṭapiṇḍaḥ [Mvyt: 2834] 【中文】唾灰,成乾

kheṭaḥ kheṭaḥ [Mvyt: 4043] 【中文】唾

kholam (kholā) kholam (kholā) [Mvyt: 5841] 【中文】冠

kholaṃ kholaṃ [Mvyt: 9003] 【中文】帽

khoṭanam (khoṭānam. utkoṭanam) khoṭanam (khoṭānam. utkoṭanam) [Mvyt: 8423] 【中文】發舉

khuram khuram [Mvyt: 5329] 【中文】蹄

khādyakacārakaḥ khādyakacārakaḥ [Mvyt: 9059] 【中文】遞餅者

khālityam khālityam [Mvyt: 4090] 【中文】禿,頂脫髮

khāranādiḥ khāranādiḥ [Mvyt: 3460] 【中文】名稱子

khātarūpakāraḥ khātarūpakāraḥ [Mvyt: 3799] 【中文】鏃匠,雕鑾匠

khāṇuḥ (sthāṇu) khāṇuḥ (sthāṇu) [Mvyt: 6970] 【中文】半塊,摶食之餘

kila kila [Mvyt: 5457] 【中文】根由

kilbiṣam kilbiṣam [Mvyt: 7310] 【中文】罪過

kilikilāyitam (kilakilāyitam) kilikilāyitam (kilakilāyitam) [Mvyt: 2787] 【中文】喧嚷,音聲

kilāsam kilāsam [Mvyt: 9493] 【中文】胎毒,痣,斑,白癩

kilāsaḥ kilāsaḥ [Mvyt: 6650] 【中文】懈怠

kilāṭaḥ (kīlālam. kilāḍaḥ) kilāṭaḥ (kīlālam. kilāḍaḥ) [Mvyt: 5691] 【中文】汁

kim kim [Mvyt: 5411] 【中文】誰,何

kim tu kim tu [Mvyt: 5416] 【中文】不是,雖然,是

kinnarā yathā kinnarā yathā [Mvyt: 3413] 【中文】緊那羅主名

kiraṇaḥ kiraṇaḥ [Mvyt: 4374] 【中文】作紊

kirīṭiḥ kirīṭiḥ [Mvyt: 6016] 【中文】首嚴,頂髻

kitavaḥ kitavaḥ [Mvyt: 7203] 【中文】競勝

kiyacciracaritam kiyacciracaritam [Mvyt: 6680] 【中文】期從幾時

kiyantaḥ (kiyat) kiyantaḥ (kiyat) [Mvyt: 6968] 【中文】所有

kiyatkṛcchrabālaśrāvakamadhyaś kiyatkṛcchrabālaśrāvakamadhyaśubhavyūharatnakalpavṛkṣadṛḍhasarvajñātā cittāsaṃpramuṣitāḥ [Mvyt: 803] 【中文】雖於眾多苦惱愚夫及聲聞中住而不忘失一切智心如寶堅固清淨莊嚴

分页:首页 49 50 51 52 53 54 55 56 57 58 上一页 下一页 尾页