鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
kaṇḍūpraticchadanam kaṇḍūpraticchadanam [Mvyt: 8943] 【中文】遮癐疥衣

kaṇḍūḥ kaṇḍūḥ [Mvyt: 9495] 【中文】痒,疥

kaṇṭakaḥ kaṇṭakaḥ [Mvyt: 4230] 【中文】刺

kaṇṭhamaṇiḥ kaṇṭhamaṇiḥ [Mvyt: 3962] 【中文】結喉

kaṇṭhanālikā kaṇṭhanālikā [Mvyt: 3961] 【中文】咽

kaṇṭhaḥ kaṇṭhaḥ [Mvyt: 3960] 【中文】項

kaṇṭhoktakārikādīnāṃ nāmāni kaṇṭhoktakārikādīnāṃ nāmāni [Mvyt: 1430] 【中文】直說解釋類

kaṇṭhābharaṇam kaṇṭhābharaṇam [Mvyt: 6042] 【中文】項嚴

kaṣacam (kaṣavam) kaṣacam (kaṣavam) [Mvyt: 7908] 【中文】迦澀嚩

kaṣaṃbakajātaḥ kaṣaṃbakajātaḥ [Mvyt: 9139] 【中文】如穢蝸螺

kaṣmīlitākṣaḥ kaṣmīlitākṣaḥ [Mvyt: 8926] 【中文】目匾

kaṣāyaḥ kaṣāyaḥ [Mvyt: 1903] 【中文】澁

kaṭacchuḥ kaṭacchuḥ [Mvyt: 9013] 【中文】缽盂,枕頭

kaṭakam kaṭakam [Mvyt: 6007] 【中文】腕環

kaṭapūtanaḥ kaṭapūtanaḥ [Mvyt: 4759] 【中文】極臭鬼

kaṭasī kaṭasī [Mvyt: 7105] 【中文】貪愛,尸林

kaṭasīvardhitā kaṭasīvardhitā [Mvyt: 7419] 【中文】增貪愛

kaṭhinam kaṭhinam [Mvyt: 9035] 【中文】迦絺那衣,堅實衣,羯恥那衣

kaṭhinam kaṭhinam [Mvyt: 8687] 【中文】迦絺那衣,羯恥那衣

kaṭhinavastu kaṭhinavastu [Mvyt: 9104] 【中文】羯耻那衣事

kaṭhināstarakaḥ kaṭhināstarakaḥ [Mvyt: 8686] 【中文】受迦絺那衣,張羯恥那衣

kaṭhināstaraṇam kaṭhināstaraṇam [Mvyt: 8685] 【中文】受迦絺那衣,張羯恥那衣

kaṭhināstāraṇam. kaṭhinastāraḥ kaṭhināstāraṇam. kaṭhinastāraḥ [Mvyt: 9407] 【中文】張羯耻那,袈裟坐具

kaṭiḥ kaṭiḥ [Mvyt: 4007] 【中文】小便

kaṭkāraḥ. kadgaraḥ kaṭkāraḥ. kadgaraḥ [Mvyt: 4894] 【中文】鶡雞

kaṭukatailam kaṭukatailam [Mvyt: 5786] 【中文】芥子油

kaṭukatailam (kaṭukatelam) kaṭukatailam (kaṭukatelam) [Mvyt: 9346] 【中文】芥子油

kaṭukaḥ kaṭukaḥ [Mvyt: 1901] 【中文】辣

kaṭukaḥ kaṭukaḥ [Mvyt: 2964] 【中文】急性,具惱

kaṭāhakam kaṭāhakam [Mvyt: 9008] 【中文】缸,鍋

kaṭākṣaḥ kaṭākṣaḥ [Mvyt: 7175] 【中文】眼角

ke cana ke cana [Mvyt: 5472] 【中文】何處,誰見

ke cit ke cit [Mvyt: 5468] 【中文】或曰,有的

kekaraḥ kekaraḥ [Mvyt: 8881] 【中文】目邪

kelaḥ kelaḥ [Mvyt: 7765] 【中文】計羅

keluḥ keluḥ [Mvyt: 7894] 【中文】計羅

kelāyitavyam kelāyitavyam [Mvyt: 2591] 【中文】段,給,改,勇

kena cit kena cit [Mvyt: 5477] 【中文】以孰,是誰

kena... yena kena... yena [Mvyt: 5478] 【中文】以那個,為那個,為想那個

kesaram kesaram [Mvyt: 6179] 【中文】花鬘

kesaram. keśaram kesaram. keśaram [Mvyt: 6236] 【中文】鬚蕊,鬚

ketuḥ ketuḥ [Mvyt: 3185] 【中文】計都

kevalam kevalam [Mvyt: 1286] 【中文】純一無雜

keyūram keyūram [Mvyt: 6009] 【中文】瓔珞

keśapratigrahaṇam keśapratigrahaṇam [Mvyt: 8940] 【中文】剃髮衣

keśaḥ keśaḥ [Mvyt: 3938] 【中文】髮

keśolluñcanam. keśolluṇḍanam keśolluñcanam. keśolluṇḍanam [Mvyt: 3543] 【中文】撏髮者

keśoṇḍukaḥ keśoṇḍakam keśoṇḍukaḥ keśoṇḍakam [Mvyt: 2836] 【中文】髮亂結

khacitam khacitam [Mvyt: 6055] 【中文】粧飾,寶嵌

khadirakaḥ khadirakaḥ [Mvyt: 4143] 【中文】佉陀羅山

khadiravanikaḥ khadiravanikaḥ [Mvyt: 1066] 【中文】竭陀林士

khadiraḥ khadiraḥ [Mvyt: 4210] 【中文】朅地羅樹,檐木

khadyotakaḥ khadyotakaḥ [Mvyt: 4856] 【中文】螢火虫

khakkhalaḥ khakkhalaḥ [Mvyt: 8887] 【中文】結子

khakkharam khakkharam [Mvyt: 8955] 【中文】錫杖

khakkhaṭatvam. kakkhaṭatvam khakkhaṭatvam. kakkhaṭatvam [Mvyt: 1842] 【中文】堅性

khalaḥ khalaḥ [Mvyt: 7491] 【中文】硬

khalaḥ khalaḥ [Mvyt: 2486] 【中文】未調伏

khallakam khallakam [Mvyt: 9021] 【中文】三角水瀘,三稜水瀘

khalu paścād bhaktikaḥ khalu paścād bhaktikaḥ [Mvyt: 1133] 【中文】中後不得飲漿

分页:首页 48 49 50 51 52 53 54 55 56 57 上一页 下一页 尾页