鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
kartṛtvagrāhaḥ kartṛtvagrāhaḥ [Mvyt: 4642] 【中文】作者性執

karuṇā karuṇā [Mvyt: 1505] 【中文】悲

karuṇātmakaḥ karuṇātmakaḥ [Mvyt: 877] 【中文】具慈本性,慈性

karvaṭakaḥ karvaṭakaḥ [Mvyt: 9356] 【中文】山中人

karvaṭapradeśaḥ (karvaḍapradeś karvaṭapradeśaḥ (karvaḍapradeśaḥ) [Mvyt: 5283] 【中文】山面,山崖

karīraḥ karīraḥ [Mvyt: 4233] 【中文】竹枝,眉毛蒿

karṇadhārakaḥ (karṇadharagaḥ) karṇadhārakaḥ (karṇadharagaḥ) [Mvyt: 3853] 【中文】舵手

karṇamalam karṇamalam [Mvyt: 4053] 【中文】耳塞

karṇaprāvaraṇaḥ (karṇapravaraṇ karṇaprāvaraṇaḥ (karṇapravaraṇaḥ) [Mvyt: 8896] 【中文】耳不孔者,穿耳者

karṇasukhā karṇasukhā [Mvyt: 460] 【中文】悅耳鼻,悅耳

karṇikam karṇikam [Mvyt: 6022] 【中文】耳嚴

karṇikā karṇikā [Mvyt: 6238] 【中文】花心

karṇikārapuṣpam (karṇapārapuṣp karṇikārapuṣpam (karṇapārapuṣpam) [Mvyt: 6176] 【中文】牙皂花

karṇikāraḥ karṇikāraḥ [Mvyt: 5827] 【中文】牙皂

karṣaḥ karṣaḥ [Mvyt: 6767] 【中文】酪

kastūrikāṇḍam kastūrikāṇḍam [Mvyt: 5832] 【中文】麝,片腦

kasya kasya [Mvyt: 5476] 【中文】誰的,誰

kasya cit kasya cit [Mvyt: 5488] 【中文】孰者之

kathallaḥ kathallaḥ [Mvyt: 5304] 【中文】瓦

katham katham [Mvyt: 5427] 【中文】如何

kathaṃ cit kathaṃ cit [Mvyt: 5492] 【中文】雖然

kathaṃ nīyate kathaṃ nīyate [Mvyt: 6582] 【中文】何引,如何說,如是真如是說

kathyāyittaḥ (kathyayittaḥ) kathyāyittaḥ (kathyayittaḥ) [Mvyt: 3814] 【中文】使卒

kathāvastu kathāvastu [Mvyt: 7674] 【中文】言依

kati kati [Mvyt: 5482] 【中文】多少

kaukkuṭikaḥ kaukkuṭikaḥ [Mvyt: 3763] 【中文】賣飛禽者

kaukṛtyam kaukṛtyam [Mvyt: 5237] 【中文】後悔,悔過

kaukṛtyam kaukṛtyam [Mvyt: 1980] 【中文】惡作,悔

kaukṛtyopasaṃhāraḥ kaukṛtyopasaṃhāraḥ [Mvyt: 8487] 【中文】令生悔疑

kaulaḥ (kolaḥ) kaulaḥ (kolaḥ) [Mvyt: 6514] 【中文】筏

kaupīnam (kopīnam) kaupīnam (kopīnam) [Mvyt: 5850] 【中文】圍腰子

kauravarājā kauravarājā [Mvyt: 3591] 【中文】具盧王

kauravaḥ kauravaḥ [Mvyt: 3059] 【中文】惡音對,妙音月

kaurukullakaḥ kaurukullakaḥ [Mvyt: 9086] 【中文】宣地部

kausīdyam kausīdyam [Mvyt: 1974] 【中文】懈怠

kauverī kauverī [Mvyt: 8345] 【中文】北

kauśambī kauśambī [Mvyt: 4109] 【中文】憍賞彌

kauśeyakam kauśeyakam [Mvyt: 9165] 【中文】野蠶衣

kauśeyam (kauśam) kauśeyam (kauśam) [Mvyt: 8396] 【中文】高世耶

kauśikaḥ kauśikaḥ [Mvyt: 3142] 【中文】憍尸

kavacam kavacam [Mvyt: 6072] 【中文】盔,盔甲

kavacitaḥ kavacitaḥ [Mvyt: 5203] 【中文】穿戎衣,穿甲

kavalaḥ (kapalaḥ) kavalaḥ (kapalaḥ) [Mvyt: 7034] 【中文】摶

kavalīkārāhāraḥ (kavaḍiṃkāhāra kavalīkārāhāraḥ (kavaḍiṃkāhāraḥ , kavatikāhraḥ) [Mvyt: 2284] 【中文】段食

kaviḥ kaviḥ [Mvyt: 6421] 【中文】詩人,作文者

kavyam kavyam [Mvyt: 6848] 【中文】祀祖

kañcukī (kañculi) kañcukī (kañculi) [Mvyt: 3820] 【中文】宦者

kaśyapaḥ kaśyapaḥ [Mvyt: 3456] 【中文】伽葉波,護暖

kaḍiṃtalaḥ kaḍiṃtalaḥ [Mvyt: 6093] 【中文】灣劍,九刃劍

kaṃ cid eva pradeśam kaṃ cid eva pradeśam [Mvyt: 6311] 【中文】何處

kaṃkaram kaṃkaram [Mvyt: 7704] 【中文】矜羯羅

kaṃkaraḥ kaṃkaraḥ [Mvyt: 8004] 【中文】矜羯羅

kaṃkaraḥ (kaṃkāraḥ) kaṃkaraḥ (kaṃkāraḥ) [Mvyt: 7830] 【中文】矜羯羅

kaṃsam (kāṃsa) kaṃsam (kāṃsa) [Mvyt: 5988] 【中文】響銅

kaṅguḥ kaṅguḥ [Mvyt: 5662] 【中文】稷

kaṇapaḥ (kaṇayaḥ. kanayaḥ) kaṇapaḥ (kaṇayaḥ. kanayaḥ) [Mvyt: 6082] 【中文】一頭杵,一骸叉

kaṇikaḥ kaṇikaḥ [Mvyt: 5698] 【中文】白麵

kaṇā kaṇā [Mvyt: 5740] 【中文】米齋

kaṇādamaharṣiḥ kaṇādamaharṣiḥ [Mvyt: 3465] 【中文】大仙食屑

kaṇḍupraticchādanagatam kaṇḍupraticchādanagatam [Mvyt: 8516] 【中文】於覆瘡衣

分页:首页 47 48 49 50 51 52 53 54 55 56 上一页 下一页 尾页