鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
kalabhaḥ kalabhaḥ [Mvyt: 4820] 【中文】犢,牛犢

kalahajitaḥ kalahajitaḥ [Mvyt: 3615] 【中文】以陳令伏,又震威乃服,作合而掌

kalahakārakaḥ kalahakārakaḥ [Mvyt: 9305] 【中文】作鬧嚷,教唆

kalahayati (kalihayati) kalahayati (kalihayati) [Mvyt: 5228] 【中文】爭

kalakalaḥ kalakalaḥ [Mvyt: 2786] 【中文】喧

kalalam kalalam [Mvyt: 4067] 【中文】羯剌藍,羯羅藍

kalamaḥ (kalāmaḥ) kalamaḥ (kalāmaḥ) [Mvyt: 5900] 【中文】筆

kalandakanivāsaḥ (kalandakaniv kalandakanivāsaḥ (kalandakanivāpaḥ) [Mvyt: 4138] 【中文】迦蘭陀竹林

kalasvaraḥ kalasvaraḥ [Mvyt: 2791] 【中文】妙言,美言

kalatram kalatram [Mvyt: 3899] 【中文】妻

kalaviṅkaḥ kalaviṅkaḥ [Mvyt: 4868] 【中文】迦羅頻迦

kalaviṇkasvararutā kalaviṇkasvararutā [Mvyt: 481] 【中文】如迦陵頻伽音,頻伽鳥音

kalevaram kalevaram [Mvyt: 3933] 【中文】等軟滑

kalikalahavigrahavivādāḥ kalikalahavigrahavivādāḥ [Mvyt: 5229] 【中文】穢惡鬥諍競

kalikājātam (kālikājātam) kalikājātam (kālikājātam) [Mvyt: 6228] 【中文】將開

kaliyugam kaliyugam [Mvyt: 8296] 【中文】爭鬥時

kaliṅgarājā kaliṅgarājā [Mvyt: 3589] 【中文】歌利王

kaliṅgaḥ kaliṅgaḥ [Mvyt: 4128] 【中文】迦陵伽國,羯[飢-几+夌]伽國

kallavālaḥ kallavālaḥ [Mvyt: 3779] 【中文】賣酒

kalpaduṣyam kalpaduṣyam [Mvyt: 5883] 【中文】如意樹生衣

kalpakaṣāyaḥ kalpakaṣāyaḥ [Mvyt: 2340] 【中文】劫濁

kalpanāpoḍhalakṣaṇam kalpanāpoḍhalakṣaṇam [Mvyt: 4467] 【中文】離察相

kalpavṛkṣaiḥ nānālaṃkārapuṣpap kalpavṛkṣaiḥ nānālaṃkārapuṣpaphalāvanatāgraviṭapair upaśobhitaḥ [Mvyt: 6060] 【中文】種種嚴具花果頂枝垂下如意樹所嚴飾

kalpaḥ kalpaḥ [Mvyt: 4249] 【中文】細軌

kalpaḥ kalpaḥ [Mvyt: 8290] 【中文】劫

kalpikam kalpikam [Mvyt: 9196] 【中文】可者,使得中

kalpikaḥ kalpikaḥ [Mvyt: 9388] 【中文】應

kalpikāraḥ kalpikāraḥ [Mvyt: 3840] 【中文】女婢,香火地夫

kalyam eva (kālyam eva) kalyam eva (kālyam eva) [Mvyt: 7168] 【中文】明相

kalyatā kalyatā [Mvyt: 7063] 【中文】身安

kalyāṇam kalyāṇam [Mvyt: 2750] 【中文】妙善,善

kalyāṇamitraparigṛhītaḥ kalyāṇamitraparigṛhītaḥ [Mvyt: 2380] 【中文】親善知識

kalyāṇamitrārāgaṇam kalyāṇamitrārāgaṇam [Mvyt: 6828] 【中文】敬重善知識

kalyāṇaḥ kalyāṇaḥ [Mvyt: 3554] 【中文】善

kalā kalā [Mvyt: 4973] 【中文】奇法

kalācikā (kalacikaḥ) kalācikā (kalacikaḥ) [Mvyt: 8958] 【中文】杓兒

kalā (kālā) kalā (kālā) [Mvyt: 455] 【中文】圓具,聞

kalām api kalām api [Mvyt: 5084] 【中文】分則,現

kalāpaḥ kalāpaḥ [Mvyt: 7780] 【中文】羯羅波

kamalam kamalam [Mvyt: 7775] 【中文】迦麼羅

kamalam kamalam [Mvyt: 7904] 【中文】迦麼羅

kambalaḥ kambalaḥ [Mvyt: 5859] 【中文】氆氌,褐子

kambalo nāgarājā kambalo nāgarājā [Mvyt: 3301] 【中文】甘婆羅龍王,甘巴剌龍王

kambalāśvatarau nāgarājānau kambalāśvatarau nāgarājānau [Mvyt: 3293] 【中文】甘巴剌與啞朔荅剌二龍王

kampaḥ kampaḥ [Mvyt: 9547] 【中文】瘧疾

kampitaḥ kampitaḥ [Mvyt: 3001] 【中文】動

kanakam kanakam [Mvyt: 5977] 【中文】沙金,金塊

kanakamuniḥ kanakamuniḥ [Mvyt: 92] 【中文】拘那含牟尼

kandalīcchinnaḥ (kondalicchinn kandalīcchinnaḥ (kondalicchinnaḥ) [Mvyt: 8797] 【中文】負債者

kanduḥ kanduḥ [Mvyt: 7350] 【中文】囊

kaniṣkaḥ kaniṣkaḥ [Mvyt: 3655] 【中文】迦膩色迦

kaniṣṭhabhrātā (kaniṣṭhabhrātṛ kaniṣṭhabhrātā (kaniṣṭhabhrātṛ) [Mvyt: 3887] 【中文】弟

kaniṣṭhakā (tṛkaḥ. trikā) kaniṣṭhakā (tṛkaḥ. trikā) [Mvyt: 3982] 【中文】小指

kanthakaḥ kanthakaḥ [Mvyt: 4772] 【中文】具讚

kantārikaḥ kantārikaḥ [Mvyt: 9036] 【中文】掛衣繩

kanīnikā kanīnikā [Mvyt: 3981] 【中文】小指

kanīyān bhrātā kanīyān bhrātā [Mvyt: 3888] 【中文】弟

kanīyān (kanīyam) kanīyān (kanīyam) [Mvyt: 9354] 【中文】季,小

kapardakaḥ kapardakaḥ [Mvyt: 9374] 【中文】貝,海巴

kapardikā kapardikā [Mvyt: 5994] 【中文】貝子,海巴

分页:首页 45 46 47 48 49 50 51 52 53 54 上一页 下一页 尾页