鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
kaphalikā kaphalikā [Mvyt: 9012] 【中文】鍋

kapilakeśaḥ kapilakeśaḥ [Mvyt: 8805] 【中文】髮黃

kapilamaharṣiḥ kapilamaharṣiḥ [Mvyt: 3464] 【中文】黃白大仙

kapilavāstunagaram kapilavāstunagaram [Mvyt: 4118] 【中文】迦毗羅衛,劫比羅伐窣堵

kapitthaḥ kapitthaḥ [Mvyt: 5941] 【中文】迦毘陀

kapiñjalaḥ. kapiñcalaḥ kapiñjalaḥ. kapiñcalaḥ [Mvyt: 4892] 【中文】鴙

kapiḥ kapiḥ [Mvyt: 4830] 【中文】彌猴,猴

kapolam kapolam [Mvyt: 3950] 【中文】頰,腮

kapotaḥ kapotaḥ [Mvyt: 4900] 【中文】斑鳩

kapoṭamālā (kapotamalā) kapoṭamālā (kapotamalā) [Mvyt: 9345] 【中文】台基

kapyāriḥ kapyāriḥ [Mvyt: 3841] 【中文】僕,奴婢

kapālarājā kapālarājā [Mvyt: 3592] 【中文】具額王

kapāpikā (kaṣāyikā) kapāpikā (kaṣāyikā) [Mvyt: 5863] 【中文】氆氌

kapāṭapuṭam (kapāṭam puṭam) kapāṭapuṭam (kapāṭam puṭam) [Mvyt: 5568] 【中文】門框木

karabhaḥ karabhaḥ [Mvyt: 4818] 【中文】駝駒

karabhaḥ karabhaḥ [Mvyt: 8020] 【中文】羯臘婆

karakam karakam [Mvyt: 9006] 【中文】大瓶

karakarṇī karakarṇī [Mvyt: 3663] 【中文】隨年聽事,初當聽

karakiṇī karakiṇī [Mvyt: 9386] 【中文】小淨瓶

karatalam karatalam [Mvyt: 6878] 【中文】手掌

karavālaḥ karavālaḥ [Mvyt: 6092] 【中文】灣劍,九刃劍

karaṇam karaṇam [Mvyt: 5395] 【中文】時間

karaṇīyam (kārāṇīyam) karaṇīyam (kārāṇīyam) [Mvyt: 7205] 【中文】事

karaṇḍakaḥ karaṇḍakaḥ [Mvyt: 5891] 【中文】篋,器

karaṇḍakaḥ karaṇḍakaḥ [Mvyt: 9340] 【中文】圓房

kareṇuḥ kareṇuḥ [Mvyt: 4805] 【中文】母象,乳牛

kariṇī (karin+ī) kariṇī (karin+ī) [Mvyt: 4804] 【中文】母象,乳牛

karkaravaḥ karkaravaḥ [Mvyt: 6204] 【中文】白色花

karkaśatvam karkaśatvam [Mvyt: 1905] 【中文】澀

karkaśaḥ karkaśaḥ [Mvyt: 2453] 【中文】粗俗

karkaṭikā karkaṭikā [Mvyt: 5749] 【中文】胡瓜王

karkaṭikā karkaṭikā [Mvyt: 6239] 【中文】花心

karketanam (karkatnam) karketanam (karkatnam) [Mvyt: 5949] 【中文】水精

karkoṭako nāgarājā karkoṭako nāgarājā [Mvyt: 3228] 【中文】力行龍王

karma karma [Mvyt: 4715] 【中文】事

karma karma [Mvyt: 4373] 【中文】轉變事

karma karma [Mvyt: 4603] 【中文】業

karmabhedavastu karmabhedavastu [Mvyt: 9113] 【中文】破羯磨事

karmadhārayaḥ karmadhārayaḥ [Mvyt: 4731] 【中文】持業

karmadānam (karmādānam) karmadānam (karmādānam) [Mvyt: 9362] 【中文】授事,交付事

karmadāyādaḥ (karma+dāyā+ādaḥ) karmadāyādaḥ (karma+dāyā+ādaḥ) [Mvyt: 2314] 【中文】受作業分,多作業

karmakaraḥ karmakaraḥ [Mvyt: 3832] 【中文】管事者

karmakārakaḥ karmakārakaḥ [Mvyt: 8729] 【中文】作業者,羯磨者

karmapratisaraṇam karmapratisaraṇam [Mvyt: 2316] 【中文】業堅固,堅固業

karmasvakaḥ karmasvakaḥ [Mvyt: 2313] 【中文】自作業

karmavastu karmavastu [Mvyt: 9108] 【中文】羯磨事

karmavaśitā karmavaśitā [Mvyt: 774] 【中文】業自在

karmavibhaṅgaḥ karmavibhaṅgaḥ [Mvyt: 1372] 【中文】分別因緣經

karmavipākajñānabalam karmavipākajñānabalam [Mvyt: 121] 【中文】業異熟智力

karmavācanā karmavācanā [Mvyt: 8663] 【中文】羯磨說

karmayoniḥ karmayoniḥ [Mvyt: 2315] 【中文】業生處,生處業

karmaṇyatā karmaṇyatā [Mvyt: 2103] 【中文】堪任性

karmāntikaḥ karmāntikaḥ [Mvyt: 3823] 【中文】耕田者

karmārabhaṇḍikā karmārabhaṇḍikā [Mvyt: 9049] 【中文】鐵家器

karmāvaraṇapratiprasrabdhaḥ karmāvaraṇapratiprasrabdhaḥ [Mvyt: 845] 【中文】斷業障根,除業障

karmāvaraṇapratiprasrabdhiḥ karmāvaraṇapratiprasrabdhiḥ [Mvyt: 1383] 【中文】除斷業障經,障業除經

karoṭapāṇayo devāḥ karoṭapāṇayo devāḥ [Mvyt: 3150] 【中文】象跡,持盆

karparaḥ karparaḥ [Mvyt: 9052] 【中文】磚,坯

karpūram karpūram [Mvyt: 5834] 【中文】樟腦

karpūram (katpūraḥ) karpūram (katpūraḥ) [Mvyt: 6258] 【中文】龍腦香

分页:首页 46 47 48 49 50 51 52 53 54 55 上一页 下一页 尾页