鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
śravaṇānuttaryam śravaṇānuttaryam [Mvyt: 1575] 【中文】聞無上

śravaṇīyāḥ śravaṇīyāḥ [Mvyt: 453] 【中文】樂聞,堪敬

śreyaḥ śreyaḥ [Mvyt: 2105] 【中文】善,大,妙

śreyān śreyān [Mvyt: 2753] 【中文】最選者,最勝

śreṣṭhaḥ śreṣṭhaḥ [Mvyt: 2518] 【中文】勝

śreṣṭhī śreṣṭhī [Mvyt: 3708] 【中文】長者

śriṅkhalikam (śriṅgalikam) śriṅkhalikam (śriṅgalikam) [Mvyt: 9032] 【中文】鐵索

śrotadhātuḥ śrotadhātuḥ [Mvyt: 2044] 【中文】耳界

śrota āpannaḥ śrota āpannaḥ [Mvyt: 1009] 【中文】預流,須陀洹,預流果

śrotraghrāṇajihvākāyamanaḥsaṃs śrotraghrāṇajihvākāyamanaḥsaṃsparśajā vedanā sukhāpi duḥkhāpy aduḥkhāsukhāpi [Mvyt: 7549] 【中文】耳鼻舌身意所生所生受樂亦苦亦不苦不樂

śrotravijñānadhātuḥ śrotravijñānadhātuḥ [Mvyt: 2046] 【中文】耳識界

śrotravijñānam śrotravijñānam [Mvyt: 2022] 【中文】耳識

śrotrendriyam śrotrendriyam [Mvyt: 1854] 【中文】耳根

śrotrendriyam śrotrendriyam [Mvyt: 2061] 【中文】耳根

śrotriyaḥ śrotriyaḥ [Mvyt: 418] 【中文】淨行波羅門

śrotrāyatanam śrotrāyatanam [Mvyt: 2030] 【中文】耳處,耳入

śrotā śrotā [Mvyt: 2766] 【中文】聞者

śroṇakoṭīkarṇaḥ śroṇakoṭīkarṇaḥ [Mvyt: 1058] 【中文】室縷那俱胝羯剌拏

śroṇakoṭīviṃśaḥ (śroṇakoṭīvīṣa śroṇakoṭīviṃśaḥ (śroṇakoṭīvīṣaḥ) [Mvyt: 1055] 【中文】二十億耳

śroṇiḥ śroṇiḥ [Mvyt: 4001] 【中文】密間

śrutadhanam śrutadhanam [Mvyt: 1570] 【中文】聞財

śrutadharaḥ śrutadharaḥ [Mvyt: 1097] 【中文】執聞

śrutamayī prajñā śrutamayī prajñā [Mvyt: 1551] 【中文】聞生慧,聞慧

śrutasamnicayaḥ śrutasamnicayaḥ [Mvyt: 1098] 【中文】積聞

śrutiḥ śrutiḥ [Mvyt: 4597] 【中文】聞

śrutiḥ śrutiḥ [Mvyt: 4965] 【中文】聞

śrāddham anupradāsyanti śrāddham anupradāsyanti [Mvyt: 2868] 【中文】祭祖,誠心隨捨

śrāvakabhūmayaḥ śrāvakabhūmayaḥ [Mvyt: 1140] 【中文】聲聞地

śrāvakaguṇāḥ śrāvakaguṇāḥ [Mvyt: 1074] 【中文】聲聞功德

śrāvakapudgalakramā (śrāvakapu śrāvakapudgalakramā (śrāvakapudgalakramāḥ) [Mvyt: 1008] 【中文】聲聞次第

śrāvakayānam śrāvakayānam [Mvyt: 1252] 【中文】聲聞乘

śrāvakayānābhisamayagotraḥ śrāvakayānābhisamayagotraḥ [Mvyt: 1261] 【中文】聲聞乘性

śrāvastī śrāvastī [Mvyt: 4110] 【中文】室羅伐城

śrāvaṇaḥ śrāvaṇaḥ [Mvyt: 8266] 【中文】季夏

śrāvikā śrāvikā [Mvyt: 9488] 【中文】鼠瘡,癤

śrībhadraḥ śrībhadraḥ [Mvyt: 3352] 【中文】吉賢,妙祥

śrīgarbharatnam śrīgarbharatnam [Mvyt: 5961] 【中文】勝藏寶

śrīgarbhaḥ śrīgarbhaḥ [Mvyt: 666] 【中文】功德藏

śrīnālaṃdā śrīnālaṃdā [Mvyt: 4120] 【中文】無施厭,那爛陀

śrītejāḥ śrītejāḥ [Mvyt: 3360] 【中文】德威,祥威

śrīvatsasvastikanandyāvartalal śrīvatsasvastikanandyāvartalalitapāṇipādaḥ (śrīvatsasvastikanandyāvartalakṣitopāṇipādaḥ) [Mvyt: 348] 【中文】手足猶如祥犢堅固

śrīḥ śrīḥ [Mvyt: 2742] 【中文】吉祥

śubhadharmākaraḥ śubhadharmākaraḥ [Mvyt: 66] 【中文】善法源

śubhagarbhaḥ śubhagarbhaḥ [Mvyt: 667] 【中文】善藏

śubhakṛtsnāḥ śubhakṛtsnāḥ [Mvyt: 3096] 【中文】遍淨天

śubhapratibhāso nāma samādhiḥ śubhapratibhāso nāma samādhiḥ [Mvyt: 556] 【中文】淨明三昧,發明三摩地

śubhapuṣpitaśuddhir nāma samād śubhapuṣpitaśuddhir nāma samādhiḥ [Mvyt: 584] 【中文】淨妙華三昧,淨妙花三摩地

śubhavimalagarbhaḥ śubhavimalagarbhaḥ [Mvyt: 668] 【中文】無垢藏,善清淨藏

śucigātraḥ śucigātraḥ [Mvyt: 289] 【中文】身體清潔

śucinetraratisambhavaḥ śucinetraratisambhavaḥ [Mvyt: 3383] 【中文】不淨生喜

śucināsaḥ śucināsaḥ [Mvyt: 327] 【中文】鼻清淨

śucisamācāraḥ (samudācāraḥ) śucisamācāraḥ (samudācāraḥ) [Mvyt: 308] 【中文】行事潔淨

śuciḥ śuciḥ [Mvyt: 67] 【中文】清淨

śuciḥ śuciḥ [Mvyt: 6479] 【中文】大淨,淨

śuddhakakālakānam (kālānām eḍa śuddhakakālakānam (kālānām eḍakalomnām. kālānām eḍakalomnām) [Mvyt: 8397] 【中文】純黑羊毛

śuddhapāpattikaḥ śuddhapāpattikaḥ [Mvyt: 9308] 【中文】墜不雜

śuddhasāro nāma samādhiḥ śuddhasāro nāma samādhiḥ [Mvyt: 543] 【中文】真妙禪定

śuddhodanaḥ śuddhodanaḥ [Mvyt: 3599] 【中文】淨飯王

śuddhā śuddhā [Mvyt: 449] 【中文】清淨,真實

śukaḥ śukaḥ [Mvyt: 4879] 【中文】鸚鵡

分页:首页 148 149 150 151 152 153 154 155 156 157 上一页 下一页 尾页