鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
śikṣādattakaḥ śikṣādattakaḥ [Mvyt: 8723] 【中文】與學,與戒

śikṣānuttaryam śikṣānuttaryam [Mvyt: 1577] 【中文】戒無上

śikṣāpadadravyatāvyavacāraḥ (ś śikṣāpadadravyatāvyavacāraḥ (śikṣāpadadravyatāvyāvacaraḥ) [Mvyt: 8510] 【中文】輕學處事

śikṣāpadam śikṣāpadam [Mvyt: 7008] 【中文】學處

śikṣāpadaprajñāptiḥ śikṣāpadaprajñāptiḥ [Mvyt: 9208] 【中文】制學處

śilpa(karma)sthānavidyā śilpa(karma)sthānavidyā [Mvyt: 1559] 【中文】工巧明

śilpaḥ śilpaḥ [Mvyt: 4961] 【中文】工巧

śilā śilā [Mvyt: 5955] 【中文】玻璃

śilājatuḥ śilājatuḥ [Mvyt: 5825] 【中文】五靈脂

śilākuṭtaḥ śilākuṭtaḥ [Mvyt: 3783] 【中文】石匠

śilāputraḥ śilāputraḥ [Mvyt: 7517] 【中文】磨

śilātalam śilātalam [Mvyt: 5306] 【中文】匾石

śiraḥ śiraḥ [Mvyt: 3934] 【中文】頭

śiropadhānam śiropadhānam [Mvyt: 8989] 【中文】厚枕,臥具

śiroruhaḥ śiroruhaḥ [Mvyt: 3939] 【中文】髮

śiroveṣṭanam śiroveṣṭanam [Mvyt: 5842] 【中文】巾,額

śirā śirā [Mvyt: 3991] 【中文】脈

śivamantram (śimantram. thiman śivamantram (śimantram. thimantram) [Mvyt: 7887] 【中文】尸麼怛囉

śivamkaraḥ śivamkaraḥ [Mvyt: 57] 【中文】作吉祥

śivamātraḥ śivamātraḥ [Mvyt: 7758] 【中文】尸婆麼怛羅

śivaḥ śivaḥ [Mvyt: 2923] 【中文】寂靜

śivārutam (śivarutam) śivārutam (śivarutam) [Mvyt: 5325] 【中文】母狼聲

śiśiraḥ śiśiraḥ [Mvyt: 8258] 【中文】冬盡

śiśumāraḥ śiśumāraḥ [Mvyt: 4832] 【中文】鰐魚,捉水獸鳥

śiṅghāṇakam (śiṅghāṇikaṃ) śiṅghāṇakam (śiṅghāṇikaṃ) [Mvyt: 4042] 【中文】涎

śiṣyaḥ śiṣyaḥ [Mvyt: 8737] 【中文】弟子,徒

ślakṣṇabhrūḥ ślakṣṇabhrūḥ [Mvyt: 333] 【中文】雙眉嫩軟

ślakṣṇakeśaḥ ślakṣṇakeśaḥ [Mvyt: 344] 【中文】髮嫩軟

ślakṣṇatvam ślakṣṇatvam [Mvyt: 1904] 【中文】滑

ślatham aślatham (glathamlatha ślatham aślatham (glathamlathaḥ) [Mvyt: 7574] 【中文】鬆及非鬆

śleṣmakaṭāhakam śleṣmakaṭāhakam [Mvyt: 9019] 【中文】盛唾器

śleṣmā (śleṣman) śleṣmā (śleṣman) [Mvyt: 4044] 【中文】啖

śleṣoktiḥ śleṣoktiḥ [Mvyt: 6903] 【中文】兩義言

ślokaḥ ślokaḥ [Mvyt: 1459] 【中文】頌,偈

ślokaḥ ślokaḥ [Mvyt: 2618] 【中文】頌

ślāghyam ślāghyam [Mvyt: 2751] 【中文】妙

ślīpadī ślīpadī [Mvyt: 8792] 【中文】象皮病者

ślīpādaḥ ślīpādaḥ [Mvyt: 9521] 【中文】足病,足乏

śmaśru śmaśru [Mvyt: 3959] 【中文】鬚

śmāśānikaḥ śmāśānikaḥ [Mvyt: 1137] 【中文】塚間住

śokavinodanam śokavinodanam [Mvyt: 2605] 【中文】解憂,淨憂

śokaḥ śokaḥ [Mvyt: 2254] 【中文】愁

śoṣaḥ śoṣaḥ [Mvyt: 9506] 【中文】內傷,消渴

śraddhendriyam śraddhendriyam [Mvyt: 977] 【中文】信根

śraddhendriyam śraddhendriyam [Mvyt: 2073] 【中文】信根

śraddhā śraddhā [Mvyt: 1933] 【中文】信

śraddhābalam śraddhābalam [Mvyt: 983] 【中文】信力

śraddhābalādhānam śraddhābalādhānam [Mvyt: 1397] 【中文】信力法門經

śraddhādhanam śraddhādhanam [Mvyt: 1566] 【中文】信財

śraddhādhimuktaḥ śraddhādhimuktaḥ [Mvyt: 1023] 【中文】信解

śradhānusārī śradhānusārī [Mvyt: 1021] 【中文】隨信行

śramaḥ śramaḥ [Mvyt: 7576] 【中文】疲勞

śramaṇakārakāḥ śramaṇakārakāḥ [Mvyt: 8675] 【中文】作沙門

śramaṇaḥ śramaṇaḥ [Mvyt: 3329] 【中文】沙彌

śramaṇaḥ śramaṇaḥ [Mvyt: 8716] 【中文】勤息,修善,沙門

śramaṇeraḥ śramaṇeraḥ [Mvyt: 8719] 【中文】求寂男,勤策男,沙彌

śramaṇerikā śramaṇerikā [Mvyt: 8720] 【中文】求寂女,勤策女,沙彌尼

śramṇapratirūpakaḥ śramṇapratirūpakaḥ [Mvyt: 6689] 【中文】像似沙門者

śravaṇam śravaṇam [Mvyt: 906] 【中文】聽聞

śravaṇā śravaṇā [Mvyt: 3206] 【中文】牛

分页:首页 147 148 149 150 151 152 153 154 155 156 上一页 下一页 尾页