鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
śataṃ akṣobhyāṇāṃ vivāho nāmoc śataṃ akṣobhyāṇāṃ vivāho nāmocyate [Mvyt: 7960] 【中文】百阿芻婆名毘婆訶

śataṃ bahulānāṃ nāgabalaṃ nāmo śataṃ bahulānāṃ nāgabalaṃ nāmocyate [Mvyt: 7963] 【中文】百婆呼羅名那伽婆羅

śataṃ gaṇanāgatīnāṃ nīvaraṇaṃ śataṃ gaṇanāgatīnāṃ nīvaraṇaṃ nāmocyate [Mvyt: 7971] 【中文】百伽那那伽致名尼羅闍

śataṃ hetuhilānāṃ karaphur nām śataṃ hetuhilānāṃ karaphur nāmocyate (śataṃ hetuhilānāṃ maraphu nāmocyate) [Mvyt: 7967] 【中文】百醯奚羅名迦羅頗

śataṃ hetvindriyāṇāṃ samāptala śataṃ hetvindriyāṇāṃ samāptalambho nāmocyate [Mvyt: 7969] 【中文】百醯都因陀利名僧合怛覽婆

śataṃ karaphūṇāṃ hetvindriyaṃ śataṃ karaphūṇāṃ hetvindriyaṃ nāmocyate [Mvyt: 7968] 【中文】百迦羅頗名醯都因陀利

śataṃ kaṃkarāṇāṃ viṃvaraṃ nāmo śataṃ kaṃkarāṇāṃ viṃvaraṃ nāmocyate [Mvyt: 7958] 【中文】百更割羅名頻婆羅

śataṃ koṭīnam ayutaṃ nāmocyate śataṃ koṭīnam ayutaṃ nāmocyate [Mvyt: 7955] 【中文】百拘胝名阿由多

śataṃ mudrābalānāṃ sarvabalam śataṃ mudrābalānāṃ sarvabalam nāmocyate [Mvyt: 7973] 【中文】百目陀羅婆羅名薩婆婆羅

śataṃ nayutānāṃ kaṃkaraṃ nāmoc śataṃ nayutānāṃ kaṃkaraṃ nāmocyate [Mvyt: 7957] 【中文】百那由多名更割羅

śataṃ nāgabalānāṃ ṭiṭilaṃ nāmo śataṃ nāgabalānāṃ ṭiṭilaṃ nāmocyate [Mvyt: 7964] 【中文】百那伽婆羅名底致婆羅

śataṃ nīvaraṇānāṃ mudrābalaṃ n śataṃ nīvaraṇānāṃ mudrābalaṃ nāmocyate [Mvyt: 7972] 【中文】百尼羅闍名目陀羅婆羅

śataṃ samāptalambhānāṃ gaṇanāg śataṃ samāptalambhānāṃ gaṇanāgatir nāmocyate [Mvyt: 7970] 【中文】百僧合怛覽婆名伽那那伽致

śataṃ sarvabalānāṃ visaṃjñāvat śataṃ sarvabalānāṃ visaṃjñāvatir nāmocyate [Mvyt: 7974] 【中文】百薩婆婆羅名毘僧以若跋致

śataṃ sarvasaṃjñānāṃ vibhūtiga śataṃ sarvasaṃjñānāṃ vibhūtigamaṃ nāmocyate [Mvyt: 7976] 【中文】百薩婆以若名毘浮登伽摩

śataṃ ucchaṅgānāṃ bahulaṃ nāmo śataṃ ucchaṅgānāṃ bahulaṃ nāmocyate [Mvyt: 7962] 【中文】百鬱僧伽名婆呼羅

śataṃ vibhūtigamānāṃ tallakṣaṇ śataṃ vibhūtigamānāṃ tallakṣaṇam [Mvyt: 7977] 【中文】百毘浮登伽摩名怛羅絡叉

śataṃ visaṃjñāvatīnāṃ sarvasaṃ śataṃ visaṃjñāvatīnāṃ sarvasaṃjñānāmocyate [Mvyt: 7975] 【中文】百毘僧以若跋致名薩婆僧以若

śataṃ vivāhānām ucchaṅgaṃ nāmo śataṃ vivāhānām ucchaṅgaṃ nāmocyate (śataṃ vivāhānām ucchaṅgā nāmocyate) [Mvyt: 7961] 【中文】百毘婆訶名鬱僧伽

śataṃ viṃvarāṇām akṣobhyaṃ nām śataṃ viṃvarāṇām akṣobhyaṃ nāmocyate [Mvyt: 7959] 【中文】百頻婆羅名阿芻婆

śataṃ vyavasthāna prajñaptīnāṃ śataṃ vyavasthāna prajñaptīnāṃ hetuhilaṃ nāmocyate [Mvyt: 7966] 【中文】卑波婆他般若帝名醯兜奚羅

śataṃ ṭiṭilānāṃ vyavasthāna pr śataṃ ṭiṭilānāṃ vyavasthāna prajñaptir nāmocyate [Mvyt: 7965] 【中文】百底致婆羅名卑波婆他般若帝

śatruḥ śatruḥ [Mvyt: 2735] 【中文】冤

śauddhodaniḥ śauddhodaniḥ [Mvyt: 24] 【中文】淨飯王子

śaulbikaḥ śaulbikaḥ [Mvyt: 3790] 【中文】銅匠

śaulkikaḥ śaulkikaḥ [Mvyt: 3802] 【中文】稅務

śauṇḍikaḥ śauṇḍikaḥ [Mvyt: 3778] 【中文】賣酒

śauṭīraḥ śauṭīraḥ [Mvyt: 9337] 【中文】貢高

śayanāsanam śayanāsanam [Mvyt: 5858] 【中文】臥具

śayanāsanasaṃtuṣṭaḥ śayanāsanasaṃtuṣṭaḥ [Mvyt: 2375] 【中文】臥具床座知足

śayanāsanavastu śayanāsanavastu [Mvyt: 9116] 【中文】床座事

śayanāsanavārikaḥ śayanāsanavārikaḥ [Mvyt: 9073] 【中文】管臥具者

śayyā śayyā [Mvyt: 6928] 【中文】臥具

śaśarajaḥ śaśarajaḥ [Mvyt: 8194] 【中文】兔毛塵

śaśavāguraḥ śaśavāguraḥ [Mvyt: 5895] 【中文】篙

śaśaḥ śaśaḥ [Mvyt: 4800] 【中文】兔

śaśitejāḥ śaśitejāḥ [Mvyt: 3361] 【中文】月威

śaṃkaraḥ śaṃkaraḥ [Mvyt: 3125] 【中文】令樂,作樂

śaṃkaraḥ śaṃkaraḥ [Mvyt: 4334] 【中文】作樂者

śaṅkaraḥ śaṅkaraḥ [Mvyt: 3578] 【中文】作樂

śaṅkhasvarasamācaraḥ (śaṅkhasv śaṅkhasvarasamācaraḥ (śaṅkhasvarasamāccharaḥ) [Mvyt: 9140] 【中文】螺音行

śaṅkhaḥ śaṅkhaḥ [Mvyt: 3953] 【中文】內腮

śaṅkhaḥ śaṅkhaḥ [Mvyt: 5992] 【中文】海螺,螺

śaṅkho nāgarājā śaṅkho nāgarājā [Mvyt: 3249] 【中文】商佉龍王,海貝龍王,螺龍王

śaṅkhādināmāni śaṅkhādināmāni [Mvyt: 5990] 【中文】螺貝等名

śaṅku (caṅguḥ) śaṅku (caṅguḥ) [Mvyt: 8064] 【中文】載

śaṅkuḥ śaṅkuḥ [Mvyt: 5588] 【中文】橛,釘

śaṅkāro nāgarājā śaṅkāro nāgarājā [Mvyt: 3255] 【中文】作樂龍王

śaṭhaḥ śaṭhaḥ [Mvyt: 2487] 【中文】奸詐

śekharam śekharam [Mvyt: 6046] 【中文】花冠,花額

śeṣapatiḥ śeṣapatiḥ [Mvyt: 3739] 【中文】管事者

śikharam śikharam [Mvyt: 5269] 【中文】山頂,山尖

śikhābandhaḥ (sikharbandhaḥ) śikhābandhaḥ (sikharbandhaḥ) [Mvyt: 4979] 【中文】頂髻

śikhī śikhī [Mvyt: 88] 【中文】尸棄

śikhī śikhī [Mvyt: 4875] 【中文】孔雀

śiksopasaṃhārapratikṣepaḥ śiksopasaṃhārapratikṣepaḥ [Mvyt: 8502] 【中文】棄慢禁戒,棄近戒

śikyam śikyam [Mvyt: 8949] 【中文】網

śikyākṣaḥ (śikṣākṣaḥ) śikyākṣaḥ (śikṣākṣaḥ) [Mvyt: 8913] 【中文】眼太匾

śikṣamāṇā śikṣamāṇā [Mvyt: 8721] 【中文】叉摩那,正學女,學戒女,學法女

śikṣābhraṣṭaḥ śikṣābhraṣṭaḥ [Mvyt: 9149] 【中文】壞學

分页:首页 146 147 148 149 150 151 152 153 154 155 上一页 下一页 尾页